समाचारं

"डॉन् इत्यस्मै पत्रं लिखन्" "अहं भवन्तं याचयामि, एकत्र अनुसरणं कुर्मः"|लियान् ज़िपिङ्ग्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनी वैलेण्टाइन-दिवसस्य रोलरकोस्टर-विवाहः। फू गुओलिन् द्वारा चित्रितम्
अमेरिकन-चलच्चित्रं "द प्रोफेसर एण्ड् द मैडमैन्" इति आक्सफोर्ड-आङ्ग्ल-शब्दकोशेन संकलितस्य कुटिल-इतिहासस्य कथां कथयति । व्युत्पत्तिशास्त्रस्य एकः महत्त्वपूर्णः स्रोतः आसीत् एकः भाषाविदः यः सिजोफ्रेनिया-रोगेण पीडितः आसीत् सः अकस्मात् व्यामोह-आक्रमणेन एकं विचित्रं पुरुषं मारितवान् । एतेन आकस्मिकेन अपराधेन पीडितायाः पत्नी पञ्चभिः बालकैः सह विधवा अभवत्, पतिं पितरं च त्यक्त्वा सम्पूर्णं परिवारं तीव्रदारिद्र्ये निमग्नम्
जीवनयापनार्थं सा अभाग्या विधवा वीथिकन्या भूत्वा असह्यम् अपमानं सहते स्म । बालकाः गृहे दिवारात्रौ हस्तशिल्पं कृत्वा अल्पगृहस्य आयस्य पूर्तिं कुर्वन्ति स्म । स्वाभाविकतया ते सर्वे उन्मत्तभाषाविदं द्वेष्टि स्म ।
भाषाविदः कारागारं गतः ततः परं जागरणक्षणेषु सः स्वस्य अपराधस्य विषये अतीव पश्चातापं कृतवान् । सः कारागारस्य रक्षकान् अस्य दुर्भाग्यपूर्णपरिवारस्य कृते क्रिसमसभोजनं प्रेषयितुं पृष्टवान्, परिवाराय आर्थिकसाहाय्यं दातुं यथाशक्ति प्रयतते इति च अवदत्। अनभिप्रेतहत्याराः अपि घातकाः भवन्ति, एतानि क्षतिपूर्तिः च कर्माणि सन्ति ये मनुष्यस्य अन्तःकरणस्य आधारेण कर्तव्यानि सन्ति ।
कारागारे मैडमैन् स्वस्य अत्यन्तं प्रतिभाशालिनां भाषाविज्ञानक्षमतां प्रयुक्तवान् यत् सः आक्सफोर्ड-शब्दकोशस्य शब्दावलीलेखन-प्रकल्पे सहायतां कृतवान् । परियोजनायाः प्रभारी व्यक्तिः, एकः बुद्धिजीवी यः व्यापारिककुटुम्बात् आगतः इति कारणेन शैक्षणिककुलीनैः स्वीकारः कर्तुं कठिनः आसीत्, सः शैक्षणिकविश्वासपात्रः, परममित्रः च अभवत् यः अस्य विशेषबन्दिना सह समानानि आनन्दं दुःखं च साझां करोति स्म
विधवा कारागारे उन्मत्तं द्रष्टुं गता तस्याः मूल अभिप्रायः आसीत् यत् सः परिवारस्य द्वेषं क्षमायाः अभावं च सम्मुखं तिरस्कृत्य प्रकटयितुं शक्नोति। परन्तु सा उन्मत्तस्य दृष्टौ शुद्धतां निष्कपटतां च पठति, येन सा क्रमेण स्वस्य द्वेषं त्यक्त्वा तस्य स्थाने अवगमनं क्षमाञ्च चयनं करोति। सा चिन्तितवती यत् तस्याः मृतः पतिः दयालुः अस्ति, सः तां मानसिकरोगग्रस्तं क्षन्तुं अनुमन्यते इति ।
अस्याः अद्भुतायाः स्त्रियाः प्रेम्णि भाषाविदः अभवन् । एकदा पुनः कारागारे तौ मिलितवन्तौ भाषाविदः आश्चर्यचकितः आश्चर्यचकितः च अभवत् यत् एषा उदात्तात्मना साक्षरा नास्ति, अतः सः दृढतया अनुरोधं कृतवान् यत् सा महिला तस्मै पठितुं शिक्षितुं अनुमन्यताम्
सः एवं अनुनयति स्म- "पुस्तकस्य मेरुदण्डे स्थित्वा अहं भित्तितः बहिः उड्डीय शब्दपक्षेषु आरुह्य जगतः अन्तं गन्तुं शक्नोमि..." इति।
सा महिला तं व्यत्यस्यत- "न शक्नोमि..."
भाषाविदः निश्छलतया आग्रहं करोति यत् "यदा अहं पठामि तदा कोऽपि मां न अनुधावति। यदा अहं पठामि तदा अहमेव अनुसरणं करोमि: ईश्वरस्य पदचिह्नानि अनुसृत्य... अतः अहं भवन्तं याचयामि, मिलित्वा अनुसरणं कुर्मः!
एषः चलचित्रे प्रकाशेन प्रकाशितानां शॉट्-समूहः अस्ति । किं मर्मस्पर्शी स्वीकारः मम मते एषः सच्चा प्रेम, तस्य महत्तमः गुणः च अस्ति : दुर्लभता।
यतः कस्यचित् प्रेम्णः आध्यात्मिकजगत् विस्तृतं कर्तुं तस्य जीवनस्य समर्थनार्थं च परिश्रमः करणीयः ।
यथार्थतः बहवः "प्रेमकथाः" सन्ति यदि भवान् सम्यक् पश्यति तर्हि प्रायः तेषु एकः एव स्वस्य सहचरस्य पूर्तये स्वस्य समग्रं आत्मनः ददाति। परन्तु अयं सिद्धः भागीदारः, यः सम्बन्धे उच्चस्थानं धारयति, सः यत् कर्तुं शक्नोति स्म तत् कर्तुं असफलः अभवत् - दातुः आत्मानं उत्थापयितुं तस्याः अपि आध्यात्मिकस्थानं भवतु इति। अन्तिमविश्लेषणे सः परस्य सिद्धिं आनन्दयति, परन्तु शान्ततया परस्य आत्मनः स्निग्धतां पश्यति । एतेन जनानां शङ्का भवितव्यं यत् सः केवलं स्वयमेव प्रेम्णा भवेत् इति।
प्रेम भवतः कृते मया सह "अनुसरणं" कर्तुं, मर्त्यानां भ्रमन्तं जगत् अतिक्रम्य महिमा अनुसरणं कर्तुं निमन्त्रणम् अस्ति। सच्चा प्रेम पररजः उपेक्षितुं न अनुमन्यते, अतः "एकत्र अनुसरणं" कर्तुं नित्यं आमन्त्रणं प्रेषयिष्यति।
अथवा, मम भावनाः अन्यथा वर्णयितुं शक्यन्ते : प्रेमसम्बन्धे अत्यन्तं बहुमूल्यः भागः अस्ति यत् द्वौ जनाः "एकत्र अनुसरणं कर्तुं" शक्नुवन्ति। यदि भवान् "सहकार्यं" कर्तुं न शक्नोति तर्हि भवता अनुसरणं करणीयम् इति मा विस्मरतु। यदि परः भवतः अनुसरणार्थं सहायकः नास्ति तर्हि अस्य सम्बन्धस्य अर्थः भवतः प्रश्नं अर्हति । यदि परः न केवलं असहायः, अपितु भवन्तं "अनुसरणकर्ता" भवितुं निवारयति तर्हि एषः प्रेम न, अपितु "त्यागः" कथं कर्तव्यः इति विषये भवतः गम्भीरविचारं अर्हति इति सम्बन्धः
[डॉन् इत्यस्मै पत्रं लिखन्] PEN इत्यस्मिन् Lian Zhiping इत्यस्य स्तम्भः अस्ति
लेखकः लियान ज़िपिङ्ग
पाठः लियान ज़िपिंग सम्पादकः कियान युटोंग सम्पादकः शु मिंग
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया