"गेम आफ् थ्रोन्स्" "जॉन् स्नो" इत्यनेन घोषितं यत् सः सफलतया पेयपानं त्यक्तवान्, येन स्पिन-ऑफ्-श्रृङ्खलायाः अन्तः कथा प्रकाशिता यत् सः अलमार्यां स्थापितः अस्ति
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि "गेम् आफ् थ्रोन्स्" इत्यस्य समाप्तिः कतिपयवर्षेभ्यः पूर्वं अभवत् तथापि तस्य स्पिन-ऑफ्-श्रृङ्खलायाः अन्वेषणम् अद्यापि निरन्तरं वर्तते । अधुना एव मीडियासहितस्य साक्षात्कारे शो इत्यस्य आत्मा, स्नो इत्यस्य भूमिकां निर्वहन् अभिनेता च किट् हैरिङ्गटनः अन्तः कथां प्रकाशितवान् यत् स्नो इत्यस्य कोररूपेण स्पिन-ऑफ-श्रृङ्खला किमर्थं अलमार्यां स्थापिता इति।
इयं अनाम श्रृङ्खला मूलतः २०२२ तमे वर्षे प्रारम्भस्य योजना आसीत् ।मुख्यः सृजनात्मकः "गेम आफ् थ्रोन्स्" इत्यस्य विश्वदृष्टिः निरन्तरं कर्तुं स्नो इत्यस्य युद्धोत्तरस्य नूतनस्य अध्यायस्य विषये गहनतां प्राप्तुं च अस्ति एकदा किट् हैरिङ्गटनः महतीं अपेक्षां कृतवान् यत् "युद्धस्य अनुभवं कृत्वा सैनिकस्य भूमिकां कृत्वा तस्य पृष्ठतः रोचकं दूरगामी च कथां उद्घाटयितुं शक्यते इति मया कल्पितम् आसीत्" इति
सः अपि स्वीकृतवान् यत् यद्यपि विचारः अतीव उत्तमः आसीत् तथापि नाटकस्य पटकथा कदापि तस्य आन्तरिकमानकान् न पूरयति "यद्यपि वयं तस्य पालिशार्थं कतिपयवर्षेभ्यः परिश्रमं समर्पितवन्तः, तथापि दुर्भाग्येन एषा पटलः कदापि स्फुलिङ्गं प्रज्वलितुं न शक्तवती।" अस्माकं हृदयं स्पष्टतया एकः परिणामः अस्ति यत् वयं द्रष्टुम् न इच्छामः” इति ।
परियोजनायाः रद्दीकरणं किट् हैरिङ्गटनस्य कृते अपि राहतं भवितुम् अर्हति । अन्ततः, जॉन् स्नो इत्यस्य भूमिका तस्य करियरस्य प्रायः प्रमुखकालं व्याप्तवती, सः शोचति स्म यत् "किञ्चित्पर्यन्तं सर्वेषां कृते अतीतं यथासमये विदां कर्तुं आवश्यकता वर्तते। निःसंदेहं मम जीवने अमिटचिह्नम् अस्ति, इदम् अस्ति अपि च मम करियरस्य विशालतमानां महत्त्वपूर्णानां च कार्येषु अन्यतमम्” इति ।
किट् हैरिङ्गटनः अपि मद्यपानात् स्वस्थतायाः अनुभवं साझां कृतवान् । दीर्घकालं यावत् किट् हैरिङ्गटनस्य मद्यपानस्य समस्या आसीत् । न केवलं सः मद्यपानकर्त्ता आसीत्, अपितु सः मत्तः सन् मत्तः व्यवहारं कर्तुं प्रीयते स्म, अतः सः बहुवारं चिकित्सायाः कृते पुनर्वासकेन्द्रे प्रवेशितः अभवत् । अस्मिन् समये किट् हैरिङ्गटनः गर्वेण अवदत् यत् "अहं मम सफलं पराक्रमं त्यक्त्वा गर्वितः अस्मि । अहं पूर्णतया पानम् त्यक्तुं पूर्वं दर्पणं प्रेक्षमाणः सन् दुष्टः इति शापं ददामि स्म । अहं स्वयमेव द्वेष्टि । अधुना । , प्रत्येकं समये अहं मञ्चे पदानि स्थापयामि, अथवा अहं किमपि कार्यं करोमि, अहं जानामि यत् अहं तदर्थं सर्वं दत्तवान्, अहं सर्वदा इव अनुभूतवान् यत् मम पृष्ठे एकः विशालः वानरः अस्ति, मां भारयति अतः, अस्ति मम कृते स्वस्य गर्वस्य कृते तुल्यकालिकः नूतनः अनुभवः” इति ।
पाठ |