समाचारं

आरामदायकानि शून्यगुरुत्वाकर्षणयुक्तानि आसनानि प्रदातुं तेषां असुरक्षितत्वस्य शिकायतां किमर्थं भवति ?

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव प्रसिद्धः Weibo V @李记 इत्यनेन कारस्य शून्यगुरुत्वाकर्षणयुक्तस्य सुरक्षासीटस्य विषये शिकायतुं एकं पोस्ट् स्थापितं । ब्लोगरः अवदत् यत् मनुष्यैः कारस्य आविष्कारः कृतः इति शतवर्षाणाम् अधिकं कालः अभवत् यत् "आश्रित्य" इत्यस्य स्थाने केवलं "कारस्य सवारी" इति कारणम् अस्ति यतोहि विद्यमानः सीटबेल्ट् प्रौद्योगिकी क टकरावस्थायां शयनम् ।

ब्लोगरः अपि व्याख्यातवान् यत् शून्यगुरुत्वाकर्षणयुक्तानि आसनानि कण्ठे अटन्तं किमपि कृष्णवर्णीयं प्रौद्योगिकी नास्ति, यत् कोऽपि कारकम्पनी तत् कर्तुं शक्नोति, तथा च शतवर्षपूर्वं कर्तुं शक्यते। परन्तु विदेशीयदेशाः मूलतः एतत् न कुर्वन्ति, यतः यदि विदेशीयवाहनस्य चालने दुर्घटना भवति, यदि शून्यगुरुत्वाकर्षणस्य आसनस्य कारणेन गम्भीराः शारीरिकाः चोटाः भवन्ति तर्हि कारकम्पनी कोटिकोटिदावानां शिकारः भविष्यति

ब्लोगरस्य वचनेन बहवः नेटिजनाः अपि चर्चां कर्तुं प्रेरिताः, अतः शून्यगुरुत्वाकर्षणयुक्तानि आसनानि सुरक्षितानि वा?

शून्यगुरुत्वाकर्षणपीठं वस्तुतः किम् ?

शून्यगुरुत्वाकर्षणयुक्तानि आसनानि सुरक्षितानि सन्ति वा इति विषये ध्यानं दातुं पूर्वं प्रथमं शून्यगुरुत्वाकर्षणयुक्तानि आसनानि किम् इति अवगच्छामः । शून्य-गुरुत्वाकर्षण-आसनानि विशेषरूपेण डिजाइनं कृतानि आसनानि सन्ति, येषां डिजाइनं अधिकतमं सवारी-आरामं प्रदातुं भवति । शून्यगुरुत्वाकर्षणम् इति नाम बाह्यअन्तरिक्षस्य भारहीनवातावरणात् प्रेरितम् अस्ति । पूर्वं बहवः विद्युत्मालिशसोफाः अपि एतादृशानि कार्याणि प्रदास्यन्ति स्म ।

पारम्परिककारसीटानां तुलने शून्यगुरुत्वाकर्षणसीटानां निर्माणव्ययः अधिकः भवति तथा च अधिकं आन्तरिकस्थानं आवश्यकं भवति, अतः सामान्यतया ते केवलं उच्चस्तरीय-एसयूवी-एमपीवी-वाहनेषु एव दृश्यन्ते हुवावे-बीएआईसी-योः संयुक्तोद्यमः क्षियाङ्गजी-इत्यनेन अपि प्रथमवारं कार्यकारी-वर्गस्य कारस्य पृष्ठीय-सीटेषु एतत् कार्यं प्रयुक्तम् । तत्सह यथा यथा उद्योगः अधिकाधिकं लोकप्रियः भवति तथा तथा एतत् विन्यासम् अपि अधोगतिप्रवृत्तिं दर्शयति । अनेकाः प्रवेशस्तरीयाः एसयूवी-सेडान्-वाहनानि अपि शून्य-गुरुत्वाकर्षण-आसनानां वैकल्पिकं कार्यं प्रदातुं आरब्धाः सन्ति ।

शून्यगुरुत्वाकर्षणयुक्तानि आसनानि एतावन्तः लोकप्रियाः अभवन्, अतः शून्यगुरुत्वाकर्षणयुक्तानि आसनानि कारस्वामिभ्यः यात्रिकेभ्यः वा किं आनेतुं शक्नुवन्ति ?

अवश्यं शून्य-गुरुत्वाकर्षण-आसनेन आनीता शिथिल-भावना भवतः कृते सर्वाधिकं आरामदायकं स्थानं अन्वेष्टुं सुलभं करोति । शरीरे तनावः न्यूनीभवति, मेरुदण्डः, मांसपेशिः च सम्पूर्णशरीरे आरामं कर्तुं शक्नुवन्ति ।

शून्य-गुरुत्वाकर्षण-आसनेषु सामान्यतया उत्तम-पूरण-सामग्रीणां, सम्पूर्ण-समर्थन-व्यवस्थायाः च उपयोगः भवति । एकस्मिन् समये उत्तमस्य शून्यगुरुत्वाकर्षणपीठस्य पृष्ठाश्रयकोणः, पादसमर्थनं, शिरःपाठस्य ऊर्ध्वता च सर्वाणि समायोजितुं शक्यन्ते । तापनं, मालिशम् इत्यादीनि कार्याणि अपि योजयितुं शक्नुवन्ति ।

यतो हि शून्यगुरुत्वाकर्षणपीठः मानवशरीरं न्यूनतमभारं अत्यन्तं शिथिलस्थितौ स्थापयितुं शक्नोति, अतः दीर्घकालं यावत् समाना उपविष्टा मुद्रां धारयित्वा अपि भवन्तः क्लान्ततां न अनुभविष्यन्ति यत् एतत् वक्षःस्थलं, काटिमेरुदण्डं, तथा च... श्रोणिः, स्नायुषु मेरुदण्डेषु च भारं न्यूनीकरोति ।

एतानि एव विश्रामकार्याणि बहवः कारस्वामिनः कारक्रयणकाले शून्यगुरुत्वाकर्षणपीठविधिं चयनं कुर्वन्ति । न केवलं पार्किङ्गं कुर्वन् किञ्चित्कालं यावत् आरामं कर्तुं शक्यते, अपितु मध्याह्नभोजनविरामसमये वा दीर्घयानयात्रायां वा आरामस्य उत्तमः उपायः अपि प्रदातुं शक्नोति ।

शून्य-गुरुत्वाकर्षण-आसन-विधानेन सुरक्षां प्रथमं स्थापयितव्यम्

वस्तुतः यथा उपरि ब्लोगरः उक्तवान्, वाहनचालनकाले शून्यगुरुत्वाकर्षणयुक्तानां आसनानां उपयोगं कुर्वन् खलु महतीः जोखिमाः सन्ति ।

अचिरेण पूर्वं शून्यगुरुत्वाकर्षणपीठेन सह "व्हिप्लैश टेस्ट्" इत्यस्य प्रयोगात्मकः भिडियो अन्तर्जाले उजागरितः आसीत् भिडियोतः दृश्यते यत् प्रयोगात्मकं डमी मॉडल् आसनात् पूर्णतया विच्छिन्नं, बहिः गोतां कृतवान्, तथा च... seat belt was अस्य सर्वथा प्रभावः नास्ति तथा च कस्यचित् कण्ठं गले अपि गले गन्तुं शक्नोति।

आसनस्य चाबुकपरीक्षा एकः महत्त्वपूर्णः सुरक्षाप्रदर्शनपरीक्षणविधिः अस्ति न्यूनगतियुक्तेषु पृष्ठभागस्य टकरावदुर्घटनासु व्हिपलैशस्य चोटस्य घटना अत्यन्तं अधिका भवति

उपर्युक्तपरीक्षणपद्धतिः मूलवाहनसंरचनायाः अनुकरणं कृत्वा चालकस्य पार्श्वपीठं, संयमप्रणालीं च चलयानस्य उपरि निश्चयति टकरावोत्तरप्रक्रियायाः अनुकरणार्थं विशिष्टेन त्वरणतरङ्गरूपेण चरखीं प्रक्षेप्यते । टकरावस्य समये कण्ठस्य चोटस्य मापनार्थं आसनस्य उपरि विशेषः डमी (यथा BioRID III डमी) स्थापितः भवति ।

परन्तु अनेके कारब्राण्ड्-समूहाः शून्य-गुरुत्वाकर्षण-आसन-मोडस्य विकल्पं प्रदातुं अनन्तरं, सुरक्षां सुनिश्चित्य, ते शून्य-गुरुत्वाकर्षण-आसन-मोड्-मध्ये D-गियार्-प्रवेशं निषिद्धं करिष्यन्ति यद्यपि केचन ब्राण्ड्-संस्थाः स्वस्य निर्देशपुस्तिकासु बृहत्-पर्देषु च भवन्तं स्मारयिष्यन्ति यत् वाहनचालनकाले शून्य-गुरुत्वाकर्षण-आसन-विधानस्य उपयोगं न कुर्वन्तु, तथापि अद्यापि बहवः मॉडलाः सन्ति ये D-गियार्-मध्ये स्थानान्तरणस्य अनन्तरं शून्य-गुरुत्वाकर्षण-मोडस्य उपयोगं कर्तुं शक्नुवन्ति

अत्र वयं दृढतया अनुशंसयामः यत् सर्वैः कारकम्पनीभिः सुरक्षां प्रथमस्थाने स्थापयितव्यं यद्यपि कारमध्ये कोऽपि यात्रिकस्थानं शून्यगुरुत्वाकर्षणविधिं प्रयुङ्क्ते, ते चालनविधौ प्रवेशं कर्तुं न शक्नुवन्ति।

रोचकं तत् अस्ति यत् उपरि ब्लोगरेन उल्लिखिताः विदेशीयाः कारकम्पनयः बहुकालपूर्वं तत् कर्तुं समर्थाः सन्ति येषां मुख्यकारणं शून्य-गुरुत्वाकर्षण-आसन-मोड्-मध्ये प्रवेशं कर्तुं शक्नुवन्ति तेषां उच्च-व्ययः अस्ति उच्चबलस्य आवश्यकतायुक्ताः भागाः प्रमुखविदेशीयवाहनदेशानां औद्योगिकशृङ्खलाव्ययस्य आधारेण, एतादृशं विन्यासः एकलक्षयुआन्मूल्ये मॉडले दृश्यते इति असम्भाव्यम् किं च, "शून्य-गुरुत्वाकर्षण-विधाने D-गियार्-प्रवेशं निषिद्धं कृत्वा" या समस्या परिहर्तुं शक्यते, सा निश्चितरूपेण बहु-अर्ब-दण्डस्य भयात् न भवति

Xiaoxiang प्रातः समाचार संवाददाता हू Xiong

रिपोर्टिंग् तथा अधिकारसंरक्षणार्थं चैनल्स्: एप्लिकेशन मार्केट् तः "Morning Video" क्लायन्ट् डाउनलोड् कुर्वन्तु तथा च एक-क्लिक्-प्रवेशार्थं "Help" इति अन्वेषणं कुर्वन्तु;अथवा WeChat: xxcbcsp इत्यत्र रिपोर्टिंग् ग्राहकसेवां योजयन्तु; यदि भवन्तः सामग्रीसहकार्यस्य आवश्यकतां अनुभवन्ति तर्हि कृपया सर्वकारस्य उद्यमसेवामेजस्य च 19176699651 इति दूरवाण्याः क्रमाङ्के सम्पर्कं कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया