समाचारं

चीनदेशे व्यापारपुनर्गठनस्य अफवाः प्रति जनरल् मोटर्स् प्रतिक्रियाम् अददात् : SAIC इत्यनेन सह सहकार्यं आदानप्रदानं च पूर्वस्मात् अपि समीपे अस्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


जनरल मोटर्स

अधुना एव विदेशीयमाध्यमेन उक्तं यत् जनरल् मोटर्स् चीनदेशे कर्मचारिणः परिच्छेदं कृत्वा स्वव्यापारस्य पुनर्गठनं कर्तुं योजनां कुर्वन् अस्ति।

अगस्तमासस्य १४ दिनाङ्के जीएम चाइना इत्यनेन एतस्याः वार्तायां द पेपर-सञ्चारकर्त्रे प्रतिक्रियारूपेण उक्तं यत् एसएआईसी-सङ्गठनेन सह अस्माकं साझेदारी, संयुक्त-उद्यमस्य दीर्घकालीन-विकासस्य प्रवर्धनार्थं अस्माकं प्रतिबद्धता च परिवर्तनं न जातम् |. वयं चीनीय उपभोक्तृभ्यः अस्माकं उत्तमाः उत्पादाः प्रौद्योगिकीश्च प्रदास्यामः भविष्याय उत्पादनियोजनं च करिष्यामः। यथा जीएम मुख्यवित्तीयपदाधिकारी पौल जैकबसनः गतसप्ताहे निवेशकसम्मेलने अवदत् यत्, "अस्माकं चीनव्यापारः अधुना भविष्ये च अस्माकं कृते महती सम्पत्तिः अस्ति।"

जीएम चीनेन बोधितं यत्, "दीर्घकालीनविकासलक्ष्याणि प्राप्तुं अस्माकं संयुक्तोद्यमसाझेदारेन SAIC Motor इत्यनेन सह अस्माकं सहकार्यं आदानप्रदानं च लाभप्रदतां स्थायिविकासं च प्राप्तुं पूर्वस्मात् अपि अधिकं समीपे अभवत्।

पूर्वं विदेशीयमाध्यमेन सूत्राणां उद्धृत्य उक्तं यत् जनरल् मोटर्स् चीनदेशे स्वव्यापारे बृहत्तरपरिमाणेन संरचनात्मकसुधारं कर्तुं योजनां करोति, यत्र छंटनी, उत्पादनकटाहः, व्यापारपुनर्गठनं च सन्ति यतः जीएम इत्ययं स्वीकुर्वति यत् तस्य विक्रयः २०१७ तमस्य वर्षस्य शिखरस्तरं प्रति प्रत्यागमनस्य सम्भावना नास्ति । एतत् पुनर्मूल्यांकनं जीएम-रणनीत्यां प्रमुखं परिवर्तनं प्रतिनिधियति । सूत्रेषु अपि उक्तं यत् योजनाकृते पुनर्गठने जीएम इत्यस्य विद्युत्रूपान्तरणं भवति, उच्चस्तरीयमाडलयोः केन्द्रीकरणं च भवति।

वस्तुतः, अन्तिमेषु वर्षेषु जनरल् मोटर्स् उच्चस्तरीय-आयात-व्यापारस्य सक्रियरूपेण प्रचारं कुर्वन् अस्ति, चीनदेशे विद्युत्-वाहनस्य उत्पादनक्षमतायाः विस्तारं च कुर्वन् अस्ति ।

२०२२ तमस्य वर्षस्य जूनमासे जनरल् मोटर्स् इत्यनेन शङ्घाई पुडोङ्ग् न्यू एरिया इत्यनेन सह परियोजनानिवेशसम्झौते हस्ताक्षरं कृत्वा घोषितं यत् सः नूतनस्य उच्चस्तरीयस्य आयातव्यापारस्य निर्माणार्थं स्वस्य निवेशस्य १० कोटि अमेरिकीडॉलर्-रूप्यकाणां वृद्धिं कर्तुं योजनां कृतवान्, तथा च "डोलान्गे" इति मञ्चं स्थापितवान् जनरल् मोटर्स् स्टार उत्पादस्य विभिन्नानि ब्राण्ड्-परिचयं करिष्यति। जीएम इत्यनेन प्रकाशिता सूचना ज्ञायते यत् देशस्य प्रथमं डोलान्ज् ब्राण्ड्-केन्द्रं शीघ्रमेव शाङ्घाई-नगरे उद्घाट्यते ।

पूर्वोक्तविदेशीयमाध्यमानां प्रतिवेदनेषु एतदपि उल्लेखः कृतः यत् विश्वस्य बृहत्तमः वाहनविपण्ये चीनदेशे विदेशीयब्राण्ड्-संस्थाः अनेकेषां स्थानीयप्रतिद्वन्द्वीभिः सह स्पर्धां कुर्वन्ति, महतीं अतिक्षमतां च सामना कुर्वन्ति

SAIC समूहेन प्रकाशितेन उत्पादनविक्रयप्रतिवेदनेन ज्ञायते यत् SAIC-GM इत्यनेन जुलैमासे १५,००० वाहनानि विक्रीताः, अस्मिन् वर्षे जनवरीतः जुलैपर्यन्तं सञ्चितविक्रयः २४०,६०० वाहनानि आसीत्, वर्षे वर्षे वर्षे ५५.१४% न्यूनता अभवत् ।

जनरल् मोटर्स् इव एकदा चीनीयवाहनविपण्ये वर्चस्वं कृतवन्तः संयुक्तोद्यमब्राण्ड्-संस्थाः अपि भागस्य निरन्तरं न्यूनतायाः सामनां कुर्वन्ति ।

यात्रीकारसङ्घस्य नवीनतमाः आँकडा: दर्शयन्ति यत् जुलैमासे मुख्यधारायां संयुक्तोद्यमब्राण्ड्-समूहानां खुदराविक्रयणं ४४०,००० यूनिट्, वर्षे वर्षे २५% न्यूनता, मासे मासे ८% न्यूनता च अभवत् तेषु फोक्सवैगन-संस्थायाः प्रतिनिधित्वेन जर्मन-ब्राण्ड्-समूहानां खुदरा-भागः १७.६% आसीत्, यः वर्षे वर्षे २.९ प्रतिशताङ्कः न्यूनः आसीत्; ;

ज्ञातव्यं यत् चीनदेशे जीएम इत्यस्य संयुक्तोद्यमः SAIC-GM इत्यनेन अधुना एव उच्चस्तरीयकर्मचारिपरिवर्तनस्य घोषणा कृता अस्ति । पैन एशिया ऑटोमोटिव टेक्नोलॉजी सेण्टर इत्यस्य पूर्वकार्यकारी उपमहाप्रबन्धकः लु जिओ ज़ुआङ्ग जिंगक्सिओङ्ग इत्यस्य उत्तराधिकारी एसएआईसी-जीएम इत्यस्य महाप्रबन्धकः अभवत् ।

लु जिओ १९९७ तमे वर्षे पैन-एशिया-वाहन-प्रौद्योगिकी-केन्द्रे सम्मिलितः अभवत्, सः मध्यम-आकारस्य कार-मञ्चस्य मुख्य-इञ्जिनीयरः, परियोजना-प्रबन्धनस्य कार्यकारी-निदेशकः, उप-महाप्रबन्धकः, पैन-एशिया-वाहन-प्रौद्योगिक्याः कार्यकारी-उप-महाप्रबन्धकः च इत्यादीनि महत्त्वपूर्णानि पदस्थानानि कृतवान् अस्ति केन्द्रं सः ब्यूक् रीगल, लाक्रोस्, शेवरलेट् इत्यादीनां नेतृत्वं कृतवान् सः मालिबू इत्यादीनां महत्त्वपूर्णानां मॉडल्-विवरणानां विकासं कृतवान् तथा च जीएम-संस्थायाः वैश्विक-मञ्चे प्रथमः चीनीयः मुख्य-इञ्जिनीयरः अभवत् पैन-एशिया-वाहन-प्रौद्योगिकी-केन्द्रं जनरल्-मोटर्स्, एसएआईसी-मोटर-योः संयुक्तरूपेण स्थापितं वाहन-निर्माण-विकास-केन्द्रम् अस्ति ।