समाचारं

प्रथमः स्टॉकः देशीयविदेशीयनिवेशकैः बहुधा निवेशितः! क्वेइचोव मौताई किमर्थम् ?

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



लेखकः जिओ ली फेइडाओ, सम्पादकः जिओ शिमेई

अधुना एव क्वेइचौ मौटाई इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य परिणामाः घोषिताः, तस्य प्रदर्शनं च विपण्यस्य अपेक्षां अतिक्रान्तम् । तस्मिन् एव काले मौटाई इत्यनेन आगामिषु वर्षत्रयेषु स्वस्य लाभांशयोजना अपि प्रकटिता, ए-शेयर-विपण्यमूल्यप्रबन्धनस्य मापदण्डः भवितुम् प्रयत्नः कृतः उत्तमव्यापारप्रतिरूपेण सह मिलित्वा दीर्घकालीननिवेशमूल्यं न्यूनीकर्तुं न अर्हति ।

[प्रतिकूलप्रवृत्तिषु उच्चगुणवत्तायुक्ता वृद्धिः] ।

२०२४ तमे वर्षे प्रथमार्धे मौटाई इत्यस्य परिचालन-आयः ८१.९३१ अरब युआन् आसीत्, यत् वर्षे वर्षे १७.७६% वृद्धिः अभवत्, मूलकम्पनीयाः कारणीयः शुद्धलाभः ४१.६९६ अरब युआन् आसीत्, यत् वर्षे वर्षे १५.८८% वृद्धिः अभवत् वर्षस्य प्रथमार्धे मद्य-उद्योगस्य कार्याणि सामान्यतया दबावेन आसन् ।

उत्पादानाम् दृष्ट्या मौताई इत्यस्य मद्यस्य श्रृङ्खला उत्कृष्टं प्रदर्शनं कृतवती, वर्षे वर्षे ३०% अधिका वृद्धिः अभवत्, राजस्वस्य अनुपातः च १६% यावत् वर्धितः, येन सिद्धं जातं यत् मौतैः क्रमेण द्विचक्रचालनस्य प्रतिमानं निर्मितवान् चैनल्स् दृष्ट्वा प्रत्यक्षविक्रयचैनलेषु ४१% भागः आसीत्, यत् निर्मातृणां विक्रेतृणां च हितं अधिकं सन्तुलितं करोति ।

२०२४ तमस्य वर्षस्य प्रथमार्धे क्वेइचो मौटाई इत्यस्य अग्रिमप्राप्तिः (अनुबन्धदेयताः अन्ये च चालूदेयता) ११.२३३ अरब युआन् आसीत्, यत् गतवर्षस्य प्रथमार्धे ३६.३०% वृद्धिः, प्रथमत्रिमासे ५.२९% वृद्धिः च अभवत्

एतत् दृढं प्रदर्शनं दर्शयति यत् विक्रेतारः मौताई-नगरे पूर्णविश्वासं धारयन्ति, वर्षस्य प्रथमार्धे थोकमूल्यानां उतार-चढावैः ते प्रभाविताः न अभवन् सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् मौटाई इत्यनेन स्वस्य स्थिरेन उच्चवृद्धिप्रदर्शनेन च मार्केटस्य केचन तथाकथितचिन्तानां मिथ्याकरणं कृतम् अस्ति।

वस्तुतः मौताई इत्यस्य थोकमूल्यप्रदर्शनं तस्य समवयस्कानाम् अपेक्षया बहु बलवत्तरं भवति यद्यपि अल्पकालीनआपूर्ति-माङ्ग-कारकाणां कारणेन थोकमूल्ये उतार-चढावः भवति तथापि पूर्वकारखानामूल्यात् १,१६९ युआन्, अद्यापि बहु बफरस्थानं वर्तते । यत् कार्यप्रदर्शने पर्याप्तरूपेण प्रभावं न करिष्यति।

अपि च, यथा यथा मध्यशरदमहोत्सवः राष्ट्रियदिवसस्य च विक्रयस्य ऋतुः समीपं गच्छति तथा तथा फेइटियन मौटाई इत्यस्य थोकमूल्यानि निरन्तरं वर्धन्ते, मूलपेटीमूल्यानि २७०० युआन् इत्यस्मात् उपरि, शिथिलानि शीशकानि २,४०० युआन् इत्यस्मात् उपरि पुनः आगच्छन्ति

[विश्वासं वर्धयितुं नगदस्य उपयोगं कुर्वन्तु]।

यद्यपि मौताई इत्यस्य प्रदर्शनं निरन्तरं वर्धितम् अस्ति तथापि ए-शेयर-विपण्यस्य दुर्बलतायाः, निवेशकानां दुर्बलविश्वासस्य च कारणेन तस्य हाले एव स्टॉकमूल्यं प्रभावितम् अस्ति

निवेशकानां विश्वासं वर्धयितुं मौताई व्यावहारिककार्याणि करोति। यस्मिन् दिने अर्धवार्षिकप्रतिवेदनस्य प्रकाशनं जातम् तस्मिन् दिने मौतई इत्यनेन घोषणा कृता यत् आगामिषु वर्षत्रयेषु नकदलाभांशानुपातः ७५% तः न्यूनः न भवेत्, वर्षे द्विवारं लाभांशः वितरितः भवेत् मुख्यधारासंस्थानां दृष्टौ योजना निष्कपटतापूर्णा अस्ति।

२००१ तमे वर्षे सूचीकरणात् आरभ्य मौटाई प्रतिवर्षं नगदलाभांशं वितरति, यस्य सञ्चितराशिः २७१.४ अरब युआन् अस्ति, यत् तस्य सूचीकरणेन संकलितस्य राशिस्य १२३ गुणा अस्ति ए-शेयर-विपण्ये एतादृशाः लाभांश-परिणामाः दुर्लभाः सन्ति, अपि च एतत् सिद्धयति यत् मौतै-महोदयस्य लाभप्रदता दीर्घकालं यावत् सुधरति अस्ति, निरन्तर-लाभांशस्य आधारः च अस्ति


▲वर्षेषु मौतई इत्यस्य लाभांशप्रदर्शनम्, स्रोतः : वायुः

२०१५ तमे वर्षात् आरभ्य मौटाई इत्यनेन लाभांश-अनुपातः ५०% अधिकं यावत् महत्त्वपूर्णतया वर्धितः, अद्यपर्यन्तं च तस्य निर्वाहः कृतः । २०२२ तमे वर्षे २०२३ तमे वर्षे च मौटाई विशेषलाभांशद्वारा लाभांश-अनुपातं अपि वर्धयिष्यति, यत् क्रमशः ९५.८%, ८४% च प्राप्स्यति । अधुना मौताई प्रत्यक्षतया लाभांश-अनुपातं ७५% अधिकं यावत् वर्धयितुं योजनां करोति, यत् विगतवर्षद्वये विशेषलाभांशानां सामान्यीकरणस्य, विपण्यसंशयानां निवारणस्य च बराबरम् अस्ति

मौताई इत्यनेन स्थिरं पूर्वानुमानीयं च उच्चलाभांशयोजना दत्ता, या भविष्ये अधिकान् मध्यमदीर्घकालीननिवेशकान् आकर्षयिष्यति।

गोल्डमैन् सैच्स् इत्यनेन प्रकाशितस्य शोधप्रतिवेदनस्य अनुसारं क्वेइचो मौटाई इत्यस्य लाभांशदरः ७५% इति कल्पयित्वा २०२४ तः २०२५ पर्यन्तं तस्य लाभांशदराः क्रमशः ३.६%, ४.१% च भविष्यन्ति इति अपेक्षा अस्ति वस्तुतः मौतई इत्यस्य नवीनतमः लाभांशदरः ३.४८% यावत् अभवत्, यत् २०२१ तमे वर्षे ०.६% इति न्यूनतमस्तरात् २.८८ प्रतिशताङ्कानां महत्त्वपूर्णवृद्धिः अस्ति । ए-शेयर मार्केट् कैपिटलाइजेशन लीडर इत्यस्य तुलने इदमपि न्यूनं नास्ति ।

अवश्यं, माओताई इत्यस्य लाभांशनियोजनमेव तस्य उत्तमं प्रमाणं यत् निगमशासनस्य स्तरः उच्चस्तरं प्रति उन्नतः अस्ति, अपि च एतत् विपण्यमूल्यप्रबन्धनस्य कृते अपि एकं शक्तिशालीं शस्त्रम् अस्ति।

अस्मिन् वर्षे जुलैमासे मौतई इत्यनेन प्रस्तावः कृतः यत् ए-शेयर्स् इत्यस्मिन् मार्केट् वैल्यू मैनेजमेण्ट् इत्यस्य प्रयासः करणीयः । व्यावहारिकरूपेण मौताई इत्यस्य आत्मविश्वासः अवश्यमेव अस्ति ।

सर्वप्रथमं विपण्यमूल्यप्रबन्धनस्य महत्त्वपूर्णः भागः उत्तमप्रदर्शनवृद्धिं निर्वाहयितुम् मूल्यस्य निरन्तरविस्तारं प्राप्तुं च भवति । अस्मिन् क्षणे मौतई इत्यस्य निश्चयः उच्चः अस्ति ।

द्वितीयं, मौताई लाभांशं वर्धयितुं तथा च स्टॉकधारकाणां, पुनः क्रयणस्य च कार्यान्वयनस्य कार्याणि निरन्तरं कुर्वन् अस्ति । यदा २०२२ तः २०२३ पर्यन्तं मौताई-समूहस्य शेयर-मूल्यं तर्कहीनतया न्यूनीकृतम् तदा नियन्त्रण-शेयरधारकः मौताई-समूहेन मार्केट्-विश्वासं प्रसारयितुं लघु-मध्यम-आकारस्य भागधारकाणां हितस्य रक्षणार्थं च होल्डिङ्ग्-मध्ये बहुविध-वृद्धेः घोषणा कृता

मौतई इत्यनेन विपण्यसञ्चारक्षेत्रे अपि काश्चन उपलब्धयः प्राप्ताः । २०२४ तमस्य वर्षस्य जुलैमासे मौतई इत्यस्य प्रबन्धनदलेन एकस्य दलस्य नेतृत्वं कृत्वा बीजिंगनगरं गत्वा मौतई इत्यस्य विकासस्य स्थितिः योजनानां च विश्लेषणं कृत्वा निवेशकानां चिन्तानां प्रतिक्रियां दातुं निवेशकविनिमयसमागमः कृतः मौताई इत्यनेन एतदपि बोधितं यत् विपण्यमूल्यप्रबन्धनं न केवलं लाभांशं प्रति केन्द्रितं भवति, अपितु निवेशकैः सह सामान्यसञ्चारतन्त्रं स्थापयितुं प्रयतते।

सामान्यतया मुख्यव्यापारस्य विस्तारः मूल्यनिर्माणं च विपण्यमूल्यप्रबन्धनस्य प्रथमा प्राथमिकता अस्ति तस्मिन् एव काले मूल्यसञ्चालनं (निगमशासनं, निवेशकसम्बन्धः इत्यादयः) मूल्यसाक्षात्कारः (पुनःक्रयणसहितः) च गृह्णीयुः , भागधारकवृद्धिः, लाभांशः इत्यादयः)।

[प्रथमं स्तम्भत्वेन दृढतया स्थितम्]।

विगतकेषु वर्षेषु अशांतविपण्यवातावरणस्य, स्वस्य कार्येषु नैमित्तिकं उतार-चढावस्य च अभावेऽपि मौताई सदैव घरेलुविदेशीयसंस्थानां बृहत्तमः धारणा अस्ति

विदेशीयपुञ्जी सर्वदा उच्चस्तरीयमद्येषु बहु निवेशं कृतवती, यस्य नेतृत्वं क्वेइचोव मौटाई इत्यनेन कृतम्, तथा च वास्तविकधनेन स्वस्य मनोवृत्तिः प्रकटिता । अगस्त १२ दिनाङ्कपर्यन्तं वित्तीयटर्मिनल-आँकडानां अनुसारं मद्यस्य उत्तरदिशि गच्छन्तीनां निधिनां नवीनतमं धारणा १६०.६ अरब युआन् आसीत्, यत् शेनवान्-नगरस्य ३१ उद्योगेषु वर्षभरि प्रथमस्थानं प्राप्तवान् तेषु मौटाई इत्यस्य धारणानां विपण्यमूल्यं ११८.३ अरब युआन् अस्ति, यत् मद्य-उद्योगस्य ७३.७% भागं भवति, तथा च उत्तरदिशि गच्छन्तीनां निधिनां बृहत्तमः ए-शेयर-धारकः वर्षभरि अभवत्

घरेलुसार्वजनिकनिधिषु २०२४ तमस्य वर्षस्य प्रथमत्रिमासिकस्य अन्ते मौटाई-नगरं १५१९ निधिभिः बहुधा धारितम् अस्ति, यस्य विपण्यमूल्यं १४७.८ अरब युआन् अस्ति, अपि च प्रथमस्थाने अस्ति


▲स्रोत : यान्झियोउदाओ

वस्तुतः माओताई २००५ तमे वर्षे प्रथमत्रिमासे एव सार्वजनिकइक्विटीनिधिनां शीर्षदशधारणासु "प्रवेशं" कृतवान्, ततः परं शीर्षदशसु नित्यं आगन्तुकः अभवत् २०१९ तमे वर्षात् मौटाई शीर्षस्थः धारकः अस्ति ।

घरेलुविदेशीयनिवेशकैः मौतईनगरे कृतः भारी निवेशः मद्यस्य उत्तमव्यापारस्य मान्यतायाः, तस्य उत्तमव्यापारप्रतिरूपस्य च अन्वेषणात् उद्भूतः अस्ति

व्यापारस्य उद्देश्यं धनं प्राप्तुं भवति, तथा च एकः उत्तमः व्यापारप्रतिरूपः निरन्तरं धनं प्राप्तुं शक्नोति, अर्थात् मुक्तनगदप्रवाहस्य निरन्तरवृद्धिं प्राप्तुं शक्नोति (मुक्तनगदप्रवाहः परिचालननगदप्रवाहः पूंजीव्ययस्य न्यूनीकरणं भवति)

मद्यस्य कृते प्रायः कोऽपि पूंजीव्ययः नास्ति तथा च ऋणस्य व्याजं नास्ति यत् एतत् प्रथमं भुङ्क्ते, ततः प्राप्तं लाभं मूलतः मुक्तनगदप्रवाहस्य बराबरं भवति पूंजीमूल्यं निरन्तरं विस्तारं कर्तुं शक्नोति चक्राणि । अधिकांश उद्योगानां लाभस्य अनन्तरं तेषां विद्यमानव्यापारमूलं निर्वाहयितुम् बहु पूंजीव्ययः करणीयः भवति मुक्तनगदप्रवाहः बहु नास्ति, पूंजीमूल्यं च निरन्तरं विस्तारं कर्तुं न शक्नोति अस्मात् दृष्ट्या ए-शेयर-मध्ये मद्यः सर्वोत्तमः व्यापार-प्रतिरूपः अस्ति ।

तदतिरिक्तं उच्चस्तरीयं मद्यं खाद्य-पेय-उद्योगे सर्वोत्तमः खण्डः अस्ति, यत्र उच्चप्रतिस्पर्धायाः बाधाः, प्रबलाः सामाजिकाः आवश्यकताः, मूल्यस्य बैण्डविड्थः, सुविधाजनकपरिवहनं, बृहत् विक्रयत्रिज्या, मुक्तनगदप्रवाहस्य सुलभविस्तारः च अस्ति उच्चस्तरीयमद्यविपण्ये मौटाई-नगरस्य ब्राण्ड्-बाधाः सर्वाधिकं प्रबलाः सन्ति, तस्य लाभप्रदता च द्वितीया नास्ति ।

परन्तु विभिन्नकारणानां कारणात् अगस्तमासस्य १३ दिनाङ्कपर्यन्तं मौटाई इत्यस्य पीई मूल्याङ्कनं केवलं २२.२२ गुणा एव आसीत् । उद्योगस्य तुलनातः सीएसआई मद्यसूचकाङ्कस्य १९.११ गुणापेक्षया केवलं किञ्चित् अधिकम् अस्ति । उद्योगस्य औसतस्य तुलने मौटाई इत्यस्य प्रदर्शनवृद्धिः उत्तमः व्यापारप्रतिरूपः च अस्ति, अतः मूल्याङ्कने अधिकं प्रीमियमं भवितुं उचितम्

स्वस्य तुलने मौतई इत्यस्य मूल्याङ्कनं २०१६ तः अत्यन्तं न्यूनस्तरस्य अस्ति तथा च विपण्यद्वारा महत्त्वपूर्णतया न्यूनमूल्याङ्कनं कृतम् अस्ति । उद्योगस्य दृष्टिकोणाः दर्शयन्ति यत् मौतई इत्यस्य उत्तमं व्यापारप्रतिरूपं, मद्यउद्योगे प्रबलं मूलप्रतिस्पर्धां च दृष्ट्वा पूंजीबाजारः दीर्घकालं यावत् तस्य न्यूनानुमानं न करिष्यति, भविष्ये च तस्य पुनरागमनस्य अपेक्षा अस्ति।


▲वर्षेषु Kweichow Moutai पीई प्रवृत्ति चार्ट, स्रोत: पवन

अस्वीकरणम्

अयं लेखः सूचीबद्धकम्पनीनां विषये सामग्रीं समावेशयति तथा च सूचीकृतकम्पनीभिः सार्वजनिकरूपेण प्रकटितसूचनायाः आधारेण लेखकस्य व्यक्तिगतविश्लेषणं निर्णयं च अस्ति (अस्थायीघोषणा, आवधिकप्रतिवेदनानि, आधिकारिकपरस्परक्रियाशीलमञ्चाः इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) लेखे सूचना वा मताः न सन्ति एतत् किमपि निवेशं वा अन्यं व्यावसायिकपरामर्शं न भवति तथा च मार्केट कैप वॉचः अस्य लेखस्य स्वीकरणात् उत्पन्नस्य कस्यापि कार्यस्य किमपि दायित्वं अङ्गीकुर्वति।