2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमे वर्षे प्रकाशविद्युत् उद्योगे बहवः मोडाः भविष्यन्ति ।
वर्षस्य प्रथमार्धे बहुसिलिकॉन्, सिलिकॉन् वेफरयोः मूल्येषु ४०% अधिकं न्यूनता अभवत्, कोशिकानां, मॉड्यूलानां च मूल्येषु १५% न्यूनता अभवत् मूल्येषु पतनेन प्रभावितः घरेलुप्रकाशविद्युत्निर्माणस्य (इन्वर्टरं विहाय) उत्पादनमूल्यं प्रायः ५३८.६ अरब युआन् आसीत्, यत् प्रकाशविद्युत्पदार्थानाम् कुलनिर्यातमूल्यं प्रायः १८.६७ अरब अमेरिकीडॉलर् आसीत् -वर्षे ३५.४% न्यूनता।
एतादृशेन मूल्यक्षयप्रवृत्त्या निगमलाभमार्जिनं निपीडितम्, यत् प्रत्यक्षतया कार्यप्रदर्शनं प्रभावितं कृतवान्, केचन निगमस्य स्टॉक्स् च तीव्ररूपेण पतिताः आँकडानुसारं वर्षस्य आरम्भात् प्रकाशविद्युत्सूचकाङ्कः ३०% अधिकं न्यूनः अभवत्, केषाञ्चन कम्पनीनां शेयरमूल्यानि अपि ६०% अधिकं न्यूनीकृतानि सन्ति
उद्योगस्य मन्दतायाः कारणात् निगमस्य व्यक्तिगतकारणानां च कारणेन वर्षस्य प्रथमार्धे प्रकाशविद्युत् उद्योगस्य वरिष्ठकार्यकारीषु बहुधा परिवर्तनं जातम् अन्यमाध्यमानां अपूर्णानां आँकडानां अनुसारं अधुना यावत् कुलम् ३७ प्रकाशविद्युत्सूचीकृतकम्पनीषु कार्मिकपरिवर्तनं कृतम् अस्ति परिवर्तनेषु निदेशकानां, पर्यवेक्षकाणां, महाप्रबन्धकानां, उपमहाप्रबन्धकानां, बोर्डसचिवानां, प्रतिभूतिकार्याणां प्रतिनिधिनां इत्यादीनां स्तराः सन्ति
उद्योगस्य अशान्तिः, कम्पनीनां महती हानिः भवति
कार्यवितरणस्य दृष्ट्या अध्यक्ष, अध्यक्ष, महाप्रबन्धकस्तरस्य न्यूनातिन्यूनं ७ वरिष्ठकार्यकारीणां राजीनामा दत्ता, यस्य भागः प्रायः २०% भवति; ;
एतेषु परिवर्तनेषु न केवलं स्थापिताः प्रमुखकम्पनयः, यथा त्रिना सोलर, लोङ्गी सोलर, अपितु नूतनाः खिलाडयः अपि सन्ति ये प्रकाशविद्युत्क्षेत्रे पारं कृतवन्तः, यथा बाओक्सिन् प्रौद्योगिकी, फेङ्गफान् प्रौद्योगिकी च
अपूर्णसांख्यिकीयानाम् अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे अथवा प्रथमत्रिमासे अनेकेषां प्रकाशविद्युत्कम्पनीनां प्रदर्शने तीव्रः न्यूनता अभवत् ।
लोङ्गी ग्रीन एनर्जी इत्यनेन प्रकाशितस्य कार्यप्रदर्शनस्य पूर्वानुमानस्य अनुसारं कम्पनी २०२४ तमस्य वर्षस्य प्रथमार्धे सूचीबद्धकम्पनीनां भागधारकाणां कारणं शुद्धहानिः ४.८ अरबतः ५.५ अरबपर्यन्तं युआन् यावत् प्राप्तुं शक्नोति, तस्मिन् एव ९.१७८ अरब युआन् यावत् शुद्धलाभं प्राप्तुं शक्नोति इति अपेक्षा अस्ति अवधिः गतवर्षस्य।
त्रिना सोलर इत्यनेन २०२४ तमस्य वर्षस्य प्रथमत्रिमासे १८.२५६ अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे १३.३७% न्यूनता अभवत्, शुद्धलाभः ५१६ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ७०.८३% न्यूनता अभवत्
जेए सौर प्रौद्योगिक्याः कार्यप्रदर्शनस्य पूर्वानुमानं दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे तस्य शुद्धलाभः ८० कोटि युआन् तः १.२ अरब युआन् यावत् हानिः भविष्यति इति अपेक्षा अस्ति गतवर्षस्य एतस्मिन् एव अवधिः ४.८१३ अरब युआन् यावत् लाभः अभवत्, यत् वर्षे वर्षे तीक्ष्णं भवति। वर्षक्षयः । Q1 शुद्धलाभः -483 मिलियन युआन् आसीत्, वर्षे वर्षे 118.70% न्यूनः, लाभात् हानिपर्यन्तं परिणतः।
टीसीएल सेण्ट्रल् इत्यस्य अपेक्षा अस्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे २.९ बिलियन युआन् तः ३.२ बिलियन युआन् यावत् शुद्धलाभहानिः भविष्यति, यदा तु गतवर्षस्य समानकालस्य ४.५३६ अरब युआन् यावत् लाभः वर्षे वर्षे लाभात् हानिपर्यन्तं परिणमति
Tongwei Co., Ltd. 2024 तमस्य वर्षस्य प्रथमार्धे प्रायः -3 अरब युआनतः -3.3 अरब युआनपर्यन्तं शुद्धलाभं प्राप्तुं अपेक्षते।गतवर्षस्य समानकालस्य 13.270 अरब युआन् शुद्धलाभस्य तुलने, अत्र एकः... महत्त्वपूर्णा हानि।
अस्मिन् विषये प्रकाशविद्युत्-उद्योगस्य अन्तःस्थानां मतं यत् उद्योग-कार्यकारीणां नित्यं परिवर्तनं प्रकाश-विद्युत्-उद्योगः गहन-पुनर्स्थापनस्य कालखण्डे प्रविष्टः इति कारणं न निराकर्तुं शक्यते मुख्य-उद्योग-शृङ्खलायां मूल्येषु क्षयः अभवत्, तथा च सर्वेषु लिङ्केषु निर्मातारः are facing huge operating pressure.
वरिष्ठप्रबन्धनपदेषु परिवर्तनेन उद्योगस्य ध्यानं आकर्षितम् अस्ति
वरिष्ठप्रबन्धने परिवर्तनस्य प्रकाशविद्युत्कम्पनीषु गहनः प्रभावः भवति । एकतः मूलप्रबन्धने परिवर्तनेन निगमरणनीतिषु व्यावसायिकरणनीतिषु च समायोजनं भवितुं शक्नोति अपरतः वरिष्ठकार्यकारीणां प्रस्थानेन कम्पनीयाः अन्तः आन्तरिकं अस्थिरता अपि भवितुम् अर्हति, यथा दलस्य मनोबलस्य न्यूनता, व्यावसायिकविघटनं च
अगस्तमासस्य २ दिनाङ्के टीसीएल सेण्ट्रल् इत्यनेन एकां घोषणां जारीकृतं यत् कार्यस्य आवश्यकतायाः कारणात् व्यक्तिगत ऊर्जाविचारस्य च कारणात् शेन् हाओपिङ्ग् इत्यनेन कम्पनीयाः मुख्यकार्यकारीपदं त्यक्तुं आवेदनं कृतम् । तस्य त्यागपत्रस्य अनन्तरं सः कम्पनीयाः निदेशकः, उपाध्यक्षः, संचालकमण्डलस्य विशेषसमित्यासु विविधानि प्रासंगिकपदानि च निरन्तरं कार्यं कृतवान् कम्पनी अध्यक्षः ली डोङ्गशेङ्गः अस्थायीरूपेण मुख्यकार्यकारीकार्यं स्वीकुर्यात्।
यथा एव वार्ता बहिः आगता, तथैव प्रकाशविद्युत् उद्योगे TCL Zhonghuan इत्यस्य विषये विविधाः अनुमानाः अभवन्, पूर्वमेव नूतनाः क्रेतारः आसन्, तनावस्य कारणेन शारीरिकाः असुविधाः, करियरयोजनासु परिवर्तनं, दुर्बलप्रदर्शनं, कम्पनीयाः अन्तः आन्तरिकसङ्घर्षाः... अस्मिन् regard, TCL Zhonghuan said that currently, the industry We are experienceing unpredented changes, and the company is also faceing more graves challenges to considering, श्री शेन् इत्यनेन मुख्यकार्यकारीपदं त्यक्तुं निर्णयः कृतः, परन्तु सः अद्यापि तस्य उपाध्यक्षत्वेन स्वस्थानं धारयिष्यति TCL Central, सक्रियरूपेण तस्य विशेषज्ञतायाः उपयोगं करोति, प्रौद्योगिकीसंशोधनं च अधिकं ध्यानं ददाति।
१ अप्रैल दिनाङ्के यी जिंग् ऑप्टोइलेक्ट्रॉनिक्स इत्यनेन घोषितं यत् कम्पनीयाः संचालकमण्डलाय ताङ्ग जुन् महोदयस्य लिखितं त्यागपत्रं प्रतिवेदनं प्राप्तम् । तथा व्यक्तिगतकारणानां कारणेन कम्पनीयाः सप्तमस्य निदेशकमण्डलस्य पारिश्रमिकं तथा च मूल्याङ्कनसमितेः सदस्यस्य, सामरिकविकासस्य ईएसजीसमितेः सदस्यस्य च महाप्रबन्धकस्य पदं च। राजीनामा दत्तस्य अनन्तरं ताङ्ग जुन् महोदयः कम्पनीयां किमपि पदं न धारयिष्यति।
उद्योगस्य अनुसारं यी जिङ्ग् ऑप्टोइलेक्ट्रॉनिक्स इत्यस्य कृते तांग् जुन् इत्यस्य त्यागपत्रं स्टीव जॉब्स् इत्यस्य एप्पल् इत्यस्य गमनात् न्यूनं नास्ति ।
२०२२ तमे वर्षे कार्यभारं स्वीकुर्वन् ताङ्ग जुन् इत्यनेन तस्मिन् एव वर्षे यिजिङ्ग् ऑप्टोइलेक्ट्रॉनिक्स इत्यस्य राजस्वं १४५.४७% वर्धयित्वा तस्य शुद्धलाभं पुनः लाभरूपेण परिणतम् । यी जिंग ऑप्टोइलेक्ट्रॉनिक्स इत्यनेन स्वस्य वार्षिकप्रतिवेदने अपि उक्तं यत् महाप्रबन्धकरूपेण श्री ताङ्ग जुन् इत्यस्य नेतृत्वे प्रबन्धनस्य नेतृत्वे प्रतिवेदनकालस्य कालखण्डे कम्पनीयाः बकाया योगदानं दत्तवन्तः कोरसदस्यैः सह विकासलाभांशं साझां कर्तुं इक्विटी प्रोत्साहनयोजनां कार्यान्वितम् कम्पनीयाः विकासाय।
अतः उद्योगः भविष्यवाणीं करोति यत् तांग् जुनस्य प्रस्थानस्य यिजिंग ऑप्टोइलेक्ट्रॉनिक्सस्य सामरिकविन्यासे परिचालनप्रबन्धने च निश्चितः प्रभावः भविष्यति।
पूर्वं Xiuqiang Shares इत्यनेन घोषितं यत् कम्पनीयाः निदेशकः, महाप्रबन्धकः च Lu Xiuqiang इत्यनेन व्यक्तिगतकारणात् कम्पनीयाः निदेशकः, महाप्रबन्धकः, अन्येषु पदस्थानेषु च राजीनामा दातुं आवेदनं कृतवान् कम्पनीयां सहायककम्पनीषु च कोऽपि पदः।
प्रथमयोः कम्पनीयोः भिन्नः, Xiuqiang Co., Ltd. इति कम्पनी यस्याः स्थापना Lu Xiuqiang इत्यनेन व्यक्तिगतरूपेण कृता, तस्याः विकासाय च नेतृत्वं कृतम्, स्वस्य बालकस्य इव । एतत् पदपरिवर्तनं कम्पनीयाः भविष्यस्य विकासे गहनं प्रभावं कर्तुं निश्चितम् अस्ति।
अपरपक्षे घोषणायाः अनुसारं लु Xiuqiang तथा च मिलित्वा कार्यं कुर्वन्तः व्यक्तिः कम्पनीयाः भागानां तुल्यकालिकं बृहत् भागं धारयन्ति यत् सः स्वस्य त्यागपत्रस्य अनन्तरं एतान् भागान् कथं प्रबन्धयिष्यति तथा च तस्य प्रभावः कम्पनीयाः भागधारकसंरचनायाः नियन्त्रणे च भविष्यति वा इति अधिकाराः अपि उद्योगे चिन्ताजनकाः सन्ति।
उद्योगस्य कृते निगमकार्यकारीणां नित्यं परिवर्तनेन कम्पनीयाः आपूर्तिकर्तानां ग्राहकानाञ्च बाह्यभागिनां च सम्बन्धे उतार-चढावः भवितुम् अर्हति, येन कम्पनीयाः आपूर्तिशृङ्खलास्थिरतां विपण्यभागं च प्रभावितं भवति सम्पूर्णस्य उद्योगस्य पारिस्थितिकीयाः क्षतिः अपि कर्तुं शक्नोति, उद्योगे उद्यमानाम् मध्ये दुष्टप्रतिस्पर्धां तीव्रं कर्तुं शक्नोति, संसाधनानाम् अपव्ययम् अपि कर्तुं शक्नोति, उद्योगस्य अधोगतिचक्रस्य समये अधिकं आतङ्कं जनयितुं च शक्नोति