समाचारं

ली ज़ाइयोङ्गः निदेशकस्तरात् उपप्रान्तीयस्तरपर्यन्तं भ्रष्टः आसीत् सः स्की-रिसोर्ट-निर्माणार्थं ३ अरब-रूप्यकाणां ऋणं गृहीतवान् परन्तु तत् निष्क्रियं त्यक्तवान् ।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा लियूपान्शुई नगरपालिकासमितेः सचिवः, गुइयाङ्गनगरपक्षसमितेः सचिवः, गुइझोउप्रान्तस्य उपराज्यपालः, चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य गुइझोउप्रान्तीयसमितेः उपाध्यक्षः च इति कार्यं कृतवान् ली ज़ाइयोङ्गः 1990 तमस्य वर्षस्य गोदीयां स्थितवान् एकवर्षाधिकं यावत् अन्वेषणं कृत्वा चोङ्गकिङ्ग्-नगरस्य ५ क्रमाङ्कस्य मध्यवर्तीजनन्यायालये ।

सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य १३ दिनाङ्के चोङ्गकिङ्ग् क्रमाङ्कस्य ५ मध्यवर्ती जनन्यायालयेन ली ज़ाइयोङ्ग इत्यस्य घूसग्रहणस्य, तस्य शक्तिस्य दुरुपयोगस्य च प्रकरणे सार्वजनिकरूपेण दण्डः दत्तः

न्यायालयेन ज्ञातं यत् ली ज़ाइयोङ्गः २५ वर्षाणि यावत् घूसं गृह्णाति स्म सः निदेशकस्तरात् उपप्रान्तीयस्तरपर्यन्तं धनं अर्जयति स्म यावत् सः ४३२ मिलियन युआनतः अधिकं घूसं न गृहीतवान् (यस्य अधिकांशः वस्तुतः न प्राप्तः);

न्यायालयेन घूसस्वीकारस्य कारणेन मृत्युदण्डः दत्तः, सत्तायाः दुरुपयोगस्य कारणेन द्विवर्षीयं निलम्बितं मृत्युदण्डः दत्तः, सप्तवर्षस्य कारावासस्य दण्डः दत्तः, उभयत्र अपराधेषु युगपत् दण्डः दत्तः, द्विवर्षस्य कारावासस्य दण्डः दत्तः; वर्षं मृत्युदण्डं स्थगितवान्, आजीवनं राजनैतिकाधिकारात् वंचितः, सर्वाणि व्यक्तिगतसम्पत्तयः च जप्तवान् .


चित्रे न्यायालयस्य सुनवायीदृश्यं दृश्यते

सः २५ वर्षाणि यावत् घूसं गृह्णाति, निदेशकस्तरात् उपप्रान्तीयस्तरपर्यन्तं भ्रष्टः च अस्ति ।

६२ वर्षीयः ली ज़ाइयोङ्गः १९६२ तमे वर्षे गेलाओ जातीयसमूहः, गुइझोउ प्रान्तस्य वुचुआन्-नगरस्य मूलनिवासी च अभवत्, सः गुइझोउ-प्रान्ते प्रशिक्षितः स्थानीयः कार्यकर्ता अस्ति ।

एकदा सः गुइयाङ्ग-नगरस्य मेयरः, लियूपान्शुई-नगरीय-दल-समितेः सचिवः च अभवत् प्रान्तीयदलसमितेः महासचिवरूपेण ।

२०१७ तमस्य वर्षस्य अगस्तमासे ली जैयोङ्गः प्रान्तीयराजधानीयाः प्रभारं स्वीकृतवान्, गुइझोउ प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यत्वेन, गुइयाङ्गनगरपालिकदलसमितेः सचिवत्वेन च कार्यं कृतवान्

२०१८ तमस्य वर्षस्य जनवरीमासे ली जैयोङ्गः दलस्य नेतृत्वसमूहस्य उपसचिवः, गुइझोउ प्रान्तीयसर्वकारस्य उपराज्यपालः च नियुक्तः चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य गुइझोउप्रान्तीयसमितेः अध्यक्षः अभवत् तथा च अप्रैलमासे प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यत्वेन राजीनामा दत्तवान्

२०२३ तमस्य वर्षस्य जनवरीमासे ली जैयोङ्गः गुइझोउ-प्रान्तस्य उपराज्यपालत्वेन, चीनीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य प्रान्तीयसमितेः उपाध्यक्षत्वेन च राजीनामा दत्तवान् the Chinese People's Political Consultative Conference तस्य अन्वेषणं मार्चमासस्य २७ दिनाङ्के अभवत् ।

२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य ७ दिनाङ्के अनुशासननिरीक्षणस्य केन्द्रीय-आयोगेन राज्य-पर्यवेक्षण-आयोगेन च ली जैयोङ्ग् इत्यस्मै दलात् सार्वजनिककार्यालयात् च निष्कासितः इति सूचितम् प्रतिवेदने उक्तं यत् ली जैयोङ्गस्य राजनैतिकप्रदर्शनस्य विकृतदृष्टिकोणः सत्तायाः च दुर्स्थाने दृष्टिकोणः आसीत्, सः दलस्य केन्द्रीयसमितेः प्रमुखनिर्णयेभ्यः व्यवस्थाभ्यः च गम्भीररूपेण विचलितः, नूतनविकाससंकल्पनाः कार्यान्वितुं असफलः, "प्रदर्शनपरियोजनासु" संलग्नः यत् जनान् धनं च अपव्यययति स्म , तथा च नियमानाम् उल्लङ्घनेन मनमाना ऋणं गृहीतवान्, येन स्थानीयपारिस्थितिकीशास्त्रस्य गम्भीरं क्षतिः भवति; इत्यादि।

अद्य न्यायालयेन प्रथमे क्रमे निर्णयः कृतः यत् ली ज़ाइयोङ्गः अपराधद्वये दोषी अस्ति प्रथमः घूसग्रहणस्य अपराधः, यत्र घूसस्य राशिः ४३२ मिलियन युआन् अधिका आसीत्।

न्यायालयस्य निर्णयेन ज्ञायते यत् १९९८ तः २०२३ पर्यन्तं प्रतिवादी ली ज़ाइयोङ्गः गुइझोउ प्रान्तस्य ज़ूनी-नगरस्य होङ्गहुआगाङ्ग-जिल्लासमितेः सचिवः, किआन्डोन्ग्नान्-प्रान्तसमितेः सदस्यः, उपराज्यपालः, टोङ्गरेन्-समूहस्य उपसचिवः च इति स्वस्य पदस्य उपयोगं कृतवान् प्रान्तीय समिति एवं प्रशासनिक आयुक्त, गुइयांग नगर समिति के उपसचिव, एवं नगर आयुक्त, लियूपान्शुई नगर पार्टी समिति सचिव, गुइझोउ प्रांतीय पार्टी समिति स्थायी समिति सदस्य एवं महासचिव, गुइझोउ प्रांतीय पार्टी समिति स्थायी समिति, गुइयांग नगर निगम पार्टी सचिव , गुइझोउ प्रान्तीयदलसमितिः स्थायीसमितिसदस्यः, उपराज्यपालः अन्ये च पदाः, तथा च अधिकारानां वा स्थितिनिर्माणस्य सुविधाजनकशर्ताः, प्रासंगिकव्यक्तिभ्यः परियोजनायां कार्यं कर्तुं अवसरं प्रदास्यन्ति अस्माभिः ठेकेदारी, भूमि इत्यादिषु विषयेषु सहायता प्रदत्ता निष्कासनं, परियोजनानियोजनानुमोदनं च, तथा च अवैधरूपेण कुलम् ४३२ मिलियन आरएमबी-अधिकं सम्पत्तिं प्राप्तवती, येषु अधिकांशः वास्तविकरूपेण न प्राप्तः

ज्ञातव्यं यत् ली ज़ाइयोङ्गः २५ वर्षाणि यावत् घूसं गृह्णाति, तथा च सः निदेशकस्तरात् उपप्रान्तीयस्तरपर्यन्तं भ्रष्टः अस्ति यावत् सः धनं अर्जयति स्म यावत् तस्य अन्वेषणं न कृतम् न प्राप्ताः आसन्, एतत् च "विकल्पभ्रष्टाचारः" इति ।

अनुशासननिरीक्षणकेन्द्रीयआयोगस्य तथा राष्ट्रियपरिवेक्षकआयोगस्य आधिकारिकजालस्थलस्य अनुसारं तथाकथितं "विकल्पभ्रष्टाचारः" इति अग्रणीकार्यकर्तृणां कार्यकाले अन्येषां कृते लाभं प्राप्तुं सत्तायाः उपयोगं निर्दिशति तत्कालं "पुनरागमनं", परन्तु निजी "समझौतानां" आधारेण तेषां त्यागपत्रस्य वा निवृत्तेः वा प्रतीक्षां कुर्वन्तु। भ्रष्टाचारविरोधिनां उच्चदबावस्थितौ केचन दलस्य सदस्याः कार्यकर्तारश्च ये स्वं न नियन्त्रयन्ति, न स्थगयन्ति, स्थगितुं न जानन्ति, ते समयविलम्बं क्रीडन्ति, स्वन्यासीभिः सह "प्रथमं कार्यं कुर्वन्तु, तथा च" इति सहमताः भवन्ति धनं सामग्रीं च राजीनामा दत्तस्य निवृत्तेः वा अनन्तरं निबद्धं भविष्यति," भ्रष्टाचारं व्याप्तुम् प्रयत्नरूपेण। अदृश्यतावस्त्रम्। सेवानिवृत्ति-प्रतिफलनं, कार्य-स्थानांतरण-नगद-निर्गमनं, त्यागपत्रस्य लाभः च, "विकल्प-भ्रष्टाचार"-विधयः कियत् अपि गुप्ताः सन्ति, पद्धतयः कियत् अपि नवीनाः स्युः, ते धन-प्रति-धन-व्यवहारस्य सारं गोपयितुं न शक्नुवन्ति

ली ज़ाइयोङ्गस्य "विकल्प" घूसस्य काल्पनिकता यत् सः सेवानिवृत्तेः अनन्तरं आनन्दं लप्स्यते यथा अद्य अनुशासननिरीक्षणस्य पर्यवेक्षणस्य च गुइझोउ प्रान्तीयआयोगस्य जालस्थले "दर्पणदर्पणम्" इति स्तम्भे प्रकाशितस्य विडियोस्य क्षियाङ्ग होङ्गकिओङ्ग्,। चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य गुइझोउप्रान्तीयसमितेः जातीयधार्मिकसमितेः पूर्वनिदेशकः, अहं यत् रोदिमि तत् आसीत् यत् अहं धनेन किं करोमि यत् अहं धारयितुं न शक्नोमि, न शक्नोमि निद्रां करोति, केवलं परीक्षणाय च उपयोगी भवति?"

लियूपान्शुई इत्यस्य कार्यभारं स्वीकृत्य सः २३ पर्यटनपरियोजनानां निर्माणस्य प्रचारं कृतवान्, १६ परियोजनाः च अकुशलाः निष्क्रियाः च आसन् ।

ली ज़ाइयोङ्ग् इत्यनेन कृतः अन्यः अपराधः सत्तायाः दुरुपयोगः आसीत् ।

न्यायालयस्य निर्णयेन ज्ञायते यत् २०१४ तः २०१७ पर्यन्तं यदा ली जैयोङ्गः लिउपान्शुई नगरपालिकादलसमितेः सचिवः, नगरीयनगरीयग्रामीणनियोजननिर्माणसमितेः निदेशकः च अभवत् तदा सः कानूनविनियमानाम् उल्लङ्घनं कृत्वा तत्सम्बद्धानां पर्यटनविकासपरियोजनानां निर्माणं बाध्यं कृतवान् सः स्वशक्तेः दुरुपयोगं कृत्वा पारिस्थितिकीक्षतिं कृतवान् , ८६.४५ मिलियन आरएमबी-अधिकं हानिम् च अकरोत् ।

पर्यटनविकासपरियोजनायाः कायाम् एतादृशी महती हानिः भवति ?

अनुशासननिरीक्षणकेन्द्रीयआयोगस्य वार्षिकं भ्रष्टाचारविरोधी फीचरचलच्चित्रं "Continuous Efforts to Advance Deeply" इति, यत् अस्मिन् वर्षे जनवरीमासे प्रसारितम् आसीत्, तस्मिन् आन्तरिककथा प्रकाशितवती यत् कथं ली ज़ाइयोङ्गः स्वशक्तिं दुरुपयोगं कृतवान्, यदा सः लियूपान्शुई-नगरे सत्तां प्राप्तवान् तदा पारिस्थितिकीक्षतिं कृतवान् इति . स्वस्य कार्यकाले ली जैयोङ्ग् इत्यनेन २३ पर्यटनपरियोजनानां निर्माणस्य प्रचारः कृतः, येषु १६ गुइझोउ प्रान्ते अकुशलाः निष्क्रियाः च परियोजनाः इति सूचीकृताः सन्ति दूरतः एतेषु प्रत्येकं परियोजना सम्बद्धानां बृहत्परियोजनानां समूहः इव दृश्यते यदा केचन विरलजनसंख्यायुक्ताः निर्जनाः च सन्ति तथा च केचन कार्याणि स्थगितानि सन्ति तथा च केचन अर्धसमाप्ताः परियोजनाः सन्ति तृणैः अतिवृद्धः ।


ली ज़ाइयोङ्गः स्वस्य कार्यकाले २३ पर्यटनपरियोजनानां निर्माणस्य प्रचारं कृतवान्, येषु १६ गुइझोउ प्रान्ते अकुशलः निष्क्रियपरियोजना इति सूचीकृताः सन्ति (वीडियो स्क्रीनशॉट्)

एतेषां अकुशलस्य निष्क्रियस्य च परियोजनानां सामान्यं लक्षणं अस्ति यत् ते अन्धरूपेण विना प्रदर्शनं बृहत्तां गतिं च अनुसरन्ति, यस्य परिणामेण ग्राहकानाम् उपभोगशक्तेः च वास्तविकविपण्यस्रोतः तलाकः भवति

मेइहुआशान् स्की परिसरस्य परियोजना यस्याः कृते ली ज़ाइयोङ्गः सर्वाधिकं महत्त्वं ददाति, सा एकं विशिष्टं उदाहरणम् अस्ति । सः "पश्चिमीचीनस्य स्कीराजधानी" इति दावान् अकरोत्, परन्तु सः न मन्यते स्म यत् लियूपान्शुइ-नगरे केवलं एकमासाधिकं स्की-ऋतुः अस्ति, न च सः न मन्यते स्म यत् लियूपान्शुइ-नगरे पूर्वमेव द्वौ स्की-स्थलौ स्तः इति सः अद्यापि मेइहुआशान्-निर्माणस्य निर्णयं कृतवान् स्की परिसरः, यस्मिन् २९ उपपरियोजनाः सन्ति, तथा च ऋणं गृहीतवान् ३ अरबं अधिकं, यस्मात् ९० कोटिभ्यः अधिकं धनं प्रायः १०,००० मीटर् व्यासस्य "एशियायाः प्रथमक्रमाङ्कस्य केबलवे" इत्यस्य निर्माणार्थं व्ययितम् अधुना शिशिरे मासाधिकं व्यतिरिक्तं शेषसमये पर्यटकाः अल्पाः एव भवन्ति, येन भ्रमणं दुष्करं भवति । अन्वेषणानन्तरं केवलं मेइहुआशान् स्कीरिसोर्टस्य निर्माणेन पारिस्थितिकपर्यावरणस्य क्षतिः प्रत्यक्षतया आर्थिकहानिः ८६ मिलियन युआनतः अधिका अभवत्

एतासां परियोजनानां निर्माणार्थं ली ज़ाइयोङ्गः वास्तविकस्थानीयवित्तीयवाहनक्षमतायाः परवाहं विना अन्धं धनं गृहीतवान् । लियूपान्शुई-नगरस्य कार्यभारं स्वीकृत्य त्रयः वर्षाणि यावत् स्थानीयं नवीनं ऋणं १५० अरब युआन्-अधिकं प्राप्तम् अस्ति ।

ली जैयोङ्गः चलच्चित्रे उपस्थितः भूत्वा स्वीकृतवान् यत् "यदि मया तस्मिन् समये ऋणं कृतं धनं प्रतिदातव्यं स्यात् तर्हि अहं निश्चितरूपेण तत् ऋणं न गृहीतवान् स्यात्, परन्तु यदि सर्वकारेण तत् ऋणं दातव्यं स्यात् तर्हि अहं तत् ऋणं गृह्णामि। तथापि अहं परिवर्तनं करिष्यामि" इति (पदानि) कतिपयवर्षेभ्यः परं केवलं बटं पातयित्वा गच्छन्तु, यः उत्तराधिकारीं स्वीकुर्यात् सः उत्तरदायित्वं वहति, यत् ढोलकवादनम् इव अस्ति।


ली ज़ाइयोङ्गः स्वीकारं कर्तुं कैमरे दृश्यते (वीडियो स्क्रीनशॉट्)

प्रकरणं प्राप्त्वा अधिकांशं घूसस्य तथ्यं समर्पयितुं उपक्रमं कुर्वन्तु ये प्रकरणनिबन्धकसंस्थायाः अद्यापि न ज्ञाताः सन्ति ।

न्यायालयस्य निर्णयेन ज्ञातं यत् ली जैयोङ्गः प्रकरणं प्राप्तवान् ततः परं सः सत्तायाः दुरुपयोगस्य तथ्यं व्याख्यातुं उपक्रमं कृतवान् यत् पर्यवेक्षकाधिकारिणः अद्यापि न गृहीतवन्तः।

चोङ्गकिङ्ग्-नगरस्य पञ्चम-मध्यम-जनन्यायालयेन प्रतिवादी ली जैयोङ्गस्य व्यवहारः घूसस्य, सत्तायाः दुरुपयोगस्य च अपराधः इति ज्ञातवान् । ली जैयोङ्ग इत्यनेन यत् घूसः स्वीकृतः तस्य परिमाणं विशेषतया महती आसीत्, अपराधस्य परिस्थितयः विशेषतया गम्भीराः आसन्, सामाजिकप्रभावः विशेषतया दुष्टः आसीत्, देशस्य जनानां च हिताय विशेषतया महतीं हानिः अभवत् his crime.

ली ज़ाइयोङ्गस्य अधिकांशः घूसप्रयासः असफलः इति तथ्यं दृष्ट्वा सः प्रकरणं प्राप्त्वा स्वस्य अपराधान् सत्यं स्वीकृतवान्, तथा च घूसस्य अधिकांशतथ्यं व्याख्यातुं प्रवृत्तः यत् प्रकरणनिबन्धकसंस्थायाः कृते न ज्ञातम् आसीत् सः स्वशक्तिं दुरुपयोगं कृत्वा आत्मसमर्पणं कृतवान्, यत् सत्यम् इति सत्यापितं, तथा च सः स्वीकृतवान् पश्चात्तापं च कृतवान् , चोरितं द्रव्यं सक्रियरूपेण प्रत्यागच्छत् .लम्भदण्डस्य कृते बहुविधाः कानूनीविवेकात्मकाः परिस्थितयः सन्ति ततः न्यायालयः उपर्युक्तं निर्णयं कृतवान् ।

स्रोतः सीसीटीवी न्यूज, अनुशासननिरीक्षणकेन्द्रीय आयोग एवं राज्य पर्यवेक्षण आयोग

साक्षात्कारः लिखितः च : नंदु संवाददाता लिआंग जियानझोंग