समाचारं

२०३५ तमे वर्षे नूतनानि ऊर्जावाहनानि मुख्यधारायां भविष्यन्ति।पूर्वापेक्षया लक्ष्यं प्राप्तुं सुकरम् इति विशेषज्ञाः वदन्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता यिन लिमेई, टोङ्ग हैहुआ च बीजिंगतः समाचारं दत्तवन्तौ

"२०३५ तमे वर्षे नूतनानां ऊर्जावाहनानां नूतनविक्रयवाहनानां मुख्यधारा भविष्यति।" (अतः परं "मताः" इति उच्यन्ते)। "मताः" मम देशस्य नूतनानां ऊर्जावाहनानां विकासलक्ष्याणि अग्रिमे चरणे पुनः परिभाषयन्ति।

चीन-आटोमोबाइल-निर्मातृसङ्घस्य (अतः परं "चाइना-आटोमोबाइल-निर्मातृसङ्घः" इति उल्लिखितः) उपमुख्य-इञ्जिनीयरः जू हैडोङ्गः चीन-व्यापार-समाचार-संस्थायाः संवाददात्रे अवदत् यत् "२०३५ तमे वर्षे नूतनानां ऊर्जा-वाहनानां नूतनानां विक्रय-वाहनानां मुख्यधारा भविष्यति ." इदं लक्ष्यं पूर्वं विमोचितस्य "नवीन ऊर्जावाहनानि" "ऊर्जावाहनउद्योगविकासयोजना (२०२१-२०३५)" इत्यस्य अनुरूपं सामान्यतया सुसंगतं भवति, पूर्वस्य च उत्तरापेक्षया प्राप्तुं सुकरं भवति

"नवीन ऊर्जावाहनउद्योगविकासयोजना (२०२१-२०३५)" इति दस्तावेजः राज्यपरिषदः सामान्यकार्यालयेन नवम्बर २०२० तमे वर्षे जारीकृतः अस्ति । "नवीन ऊर्जावाहनउद्योगविकासयोजना (२०२१-२०३५)" इति सूचयति यत् २०३५ तमे वर्षे शुद्धविद्युत्वाहनानि नवीनविक्रयवाहनानां मुख्यधारा भविष्यन्ति "मताः" "शुद्धविद्युत्वाहनानि" "नवीन ऊर्जावाहनानि" इति परिवर्तयन्ति स्म । मम देशे उल्लिखितानां नूतनानां ऊर्जावाहनानां मध्ये शुद्धविद्युत्वाहनानि, प्लग-इन्-हाइब्रिड् (विस्तारितपरिधिसहिताः) वाहनानि, ईंधनकोशवाहनानि च सन्ति स्पष्टतया मतेषु निर्धारितलक्ष्याणां प्राप्तेः “दहलीजः” न्यूना भवति ।

२०३५ तमे वर्षे विपण्यभागः ८०% यावत् भवितुम् अर्हति

वर्तमान समये घरेलुप्लग-इन्-संकरवाहनानां वृद्धि-दरः शुद्ध-विद्युत्-वाहनानां अपेक्षया दूरम् अग्रे अस्ति, तथा च ते नूतन-ऊर्जा-वाहन-विपण्यस्य विकासं चालयन्ति महत्त्वपूर्णं बलम् अस्ति

९ अगस्तदिनाङ्के चीनवाहनसङ्घेन प्रकाशितेन आँकडासु ज्ञातं यत् २०२४ तमस्य वर्षस्य जुलैमासे नूतनानां ऊर्जायात्रीवाहनानां घरेलुविक्रयः ८५३,००० यूनिट् आसीत्, यत्र ५३.५% प्रवेशदरः आसीत्, यत् प्रथमवारं ईंधनवाहनानां विपण्यभागं अतिक्रान्तवान् तेषु ५५१,००० शुद्धविद्युत्माडलाः विक्रीताः, वर्षे वर्षे केवलं २.६% वृद्धिः अभवत्, ४३८,००० प्लग-इन् संकरमाडलाः विक्रीताः, वर्षे वर्षे ८०.७% वृद्धिः २०२४ तमस्य वर्षस्य जनवरीतः जुलैपर्यन्तं शुद्धविद्युत्माडलस्य विक्रयमात्रा ३.५७ मिलियन यूनिट् आसीत्, यत् प्लग-इन् हाइब्रिड् मॉडल् इत्यस्य विक्रयमात्रायां वर्षे वर्षे २३.६१ मिलियनं वृद्धिः अभवत्; ८४.५% इत्यस्य । प्लग-इन्-संकर-माडलं मुख्यकारणं मन्यते यत् घरेलुयात्रीकारानाम् नूतन-ऊर्जा-प्रवेशस्य दरः ५०% अतिक्रान्तः अस्ति ।

"मुख्यधारायां भवितुं नूतनानां ऊर्जावाहनानां विपण्यभागः न्यूनातिन्यूनं अर्धाधिकः भवितुमर्हति। २०३५ तमे वर्षे मम देशस्य वाहनविक्रयः प्रायः ४ कोटि-यूनिट्-पर्यन्तं भविष्यति इति अपेक्षा अस्ति, यस्य अर्थः अस्ति यत् नूतन-ऊर्जा-वाहनानां विक्रय-परिमाणं न्यूनातिन्यूनं द्वि-कोटि-पर्यन्तं भवितुमर्हति units by then.

मम देशः २००९ तमे वर्षात् नूतनानां ऊर्जावाहनानां प्रबलतया विकासं कृतवान् अस्ति तथा च २०१५ तमे वर्षे विश्वस्य बृहत्तमं नवीन ऊर्जावाहनविपण्यं जातम्। २०१५ तः २०२३ पर्यन्तं चीनदेशस्य नूतन ऊर्जावाहनस्य उत्पादनं विक्रयं च नववर्षेभ्यः क्रमशः विश्वे प्रथमस्थानं प्राप्तवान् ।

अन्तिमेषु वर्षेषु मम देशे नूतनानां ऊर्जावाहनानां प्रवेशस्य दरः तीव्रगत्या वर्धितः अस्ति ।

सामान्यतया मम देशे नूतनानां ऊर्जावाहनानां भविष्यविकासस्य विषये उद्योगः सकारात्मकं दृष्टिकोणं धारयति। गतमासे अमेरिकनपरामर्शदातृकम्पनी AlixPartners इत्यनेन प्रकाशितेन "Global Automotive Market Outlook" इति प्रतिवेदनेन ज्ञातं यत् चीनस्य नूतनं ऊर्जावाहनविपण्यं यूरोपदेशात् अथवा अमेरिकादेशात् बहु अधिकं परिपक्वम् अस्ति। अपेक्षा अस्ति यत् २०३० तमे वर्षे सम्पूर्णे चीनीयविपण्ये नूतनानां ऊर्जावाहनानां भागः २०२४ तमे वर्षे ४१% तः ७७% यावत् वर्धते इति मुख्यतया शुद्धविद्युत्वाहनानां (BEV) ईंधनवाहनानां च समानमूल्यानां कारणात्, यत् तुल्यकालिकरूपेण पूर्णम् अस्ति चार्जिंग इन्फ्रास्ट्रक्चर तथा चीनस्य अधिकं Easy to obtain BEV license. तदपेक्षया पाश्चात्यदेशेषु बीईवी-वाहनानां मूल्यं ईंधनवाहनानां मूल्यात् ३५% तः ५५% पर्यन्तं अधिकं भवति ।

एरो इत्यस्य ग्रेटर चाइना वाहनपरामर्शव्यापारस्य भागीदारः झाङ्ग यिचाओ इत्यनेन पूर्वं संवाददातृभिः सह साक्षात्कारे उक्तं यत्, "अस्मिन् वर्षे सर्वेक्षणे अनुसन्धाने च वयं पश्यामः यत् उपभोक्तृणां दृष्ट्या चीनस्य यूरोपस्य अथवा अमेरिकादेशस्य मध्ये अतीव स्पष्टाः भेदाः सन्ति . ., BYD Yuan Plus विद्युत्वाहनानां मूल्यं पूर्वमेव समानस्तरस्य ईंधनवाहनानां मूल्यात् न्यूनम् अस्ति।”

बुद्धिमान् सम्बद्धाः नवीन ऊर्जावाहनानि चीनदेशं "बृहत्कारदेशात्" "शक्तिशालिनः कारदेशः" इति परिवर्तनस्य महत्त्वपूर्णं कार्यं स्कन्धं धारयन्ति । जू हैडोङ्ग इत्यस्य मतं यत् भविष्ये ठोस-अवस्था-बैटरी-विकासः, चार्जिंग-अन्तर्गत-संरचनायाः सुधारः, संकर-प्रौद्योगिक्याः विकासः च चीनस्य नूतन-ऊर्जा-वाहन-उद्योगस्य अग्रे कूर्दनस्य गतिं प्रदास्यति

जू हैडोङ्ग इत्यनेन उक्तं यत् उद्योगः भविष्यवाणीं करोति यत् २०२७ तमे वर्षे २०२८ तमे वर्षे च ठोस-अवस्थायाः बैटरी-प्रौद्योगिक्याः लघु-समूहेषु उपलभ्यन्ते ।२०३५ तमे वर्षे ठोस-अवस्थायाः बैटरी-प्रौद्योगिकी तुल्यकालिकरूपेण परिपक्वा भविष्यति तथा च तावत्पर्यन्तं शुद्ध-विद्युत्-वाहनानि अपि न्यूनीभवन्ति ठोस-अवस्था-बैटरीभिः सुसज्जिताः १,००० कि.मी.

नूतन ऊर्जावाहनानां अग्रे प्रवेशाय चार्जिंग् आधारभूतसंरचना महत्त्वपूर्णा अस्ति । जू हैडोङ्ग इत्यस्य मतं यत् यदि ठोस-अवस्था-बैटरी-युक्तानां शुद्ध-विद्युत्-वाहनानां क्रूजिंग्-परिधिः १,००० कि.मी.पर्यन्तं प्राप्तुं शक्नोति, तथा च ठोस-अवस्था-बैटरी-इत्येतत् द्रुत-चार्जिंगं प्राप्तुं शक्नोति, तर्हि द्रुत-चार्जिंग-प्रौद्योगिक्याः विकासेन, द्रुत-चार्जिंग-स्थानकानां लोकप्रियतायाः च सह, नूतनम् ऊर्जावाहनानि पुनः एकवारं द्रुतविकासस्य कालस्य आरम्भं कुर्वन्तु।

अन्यस्मात् आयामात् जू हैडोङ्गस्य दृष्ट्या मम देशे संकरप्रौद्योगिक्याः वर्तमानविकासप्रवृत्तिः अतीव उत्तमः अस्ति संकरवाहनानां क्रूजिंग्-परिधिः २०००कि.मी. "प्लग-इन् संकरस्य शुद्धविद्युत्वाहनानां च संयुक्तविकासद्वारा '२०३५ तमे वर्षे नूतनानां ऊर्जावाहनानां नूतनविक्रयवाहनानां मुख्यधारा भवितुं' इति लक्ष्यं प्राप्तुं कोऽपि महती समस्या नास्ति।

ग्रामीणक्षेत्राणि वाणिज्यिकवाहनदृश्यानि च अत्यन्तं कल्पनाशीलाः सन्ति

ग्रामीणविपण्यं नूतनानां ऊर्जावाहनानां, भविष्ये सम्पूर्णस्य वाहन-उद्योगस्य अपि मुख्यं वृद्धिशीलं विपण्यम् अस्ति । पूर्वनिर्णयानाम् अनुसारं ग्रामीणक्षेत्रेषु न्यूनावस्थायाः कारणात् ग्रामीणविपण्येषु उपभोक्तृणां कृते प्राचीनमाडलाः अधिकं आकर्षकाः भविष्यन्ति। परन्तु जू हैडोङ्ग इत्यस्य मतं यत् यदि नूतनानां ऊर्जावाहनानां तेषां सहायकसुविधानां च अधिकं विकासः भवति, तथा च ग्रामीणक्षेत्रेषु आयः वर्धते तर्हि ग्रामीणविपण्येषु उपभोक्तारः प्रत्यक्षतया नूतनानां ऊर्जावाहनानां कृते परिवर्तनं करिष्यन्ति, यत् मम देशस्य हरितरूपान्तरणाय अपि अतीव सार्थकं भवति।

जू हैडोङ्ग् इत्यनेन पत्रकारैः उक्तं यत् वाणिज्यिकवाहनानां क्षेत्रे शुद्धविद्युत्प्रकाशवाहनानि नूतन ऊर्जावाहनानां कृते वृद्धिशीलस्थानस्य भागस्य समर्थनं करिष्यन्ति। भारी-वाहनानां कृते हाइड्रोजन-ऊर्जा नूतन-ऊर्जायाः विकास-मार्गे प्रवेशार्थं प्रवेशबिन्दुः भविष्यति । हाइड्रोजनीकरणसुविधाजालस्य सुधारेण, हाइड्रोजनस्य उत्पादनस्य, हाइड्रोजनपरिवहनस्य, हाइड्रोजनीकरणस्य च प्रौद्योगिकीनां विकासेन, व्ययस्य न्यूनीकरणेन च हाइड्रोजन ऊर्जाभारवाहक-उद्योगस्य विकासः भविष्यति

तस्मिन् एव काले जू हैडोङ्ग् इत्यनेन उक्तं यत् भविष्ये यात्रीकारक्षेत्रे हाइड्रोजन-इन्धनकोशिकानां ढेरस्य उपयोगः बैच-रूपेण भवितुं शक्नोति, तथा च प्रौद्योगिकी-सफलतायाः कारणेन व्ययः न्यूनीभवति, येन हाइड्रोजन-इन्धन-कोशिका-यात्रीकाराः उपभोक्तृणां क्षितिजेषु आनयिष्यन्ति, स्पर्धां च करिष्यन्ति | भविष्ये शुद्धविद्युत्वाहनैः सह काराः स्पर्धां निर्मान्ति, अथवा भिन्न-भिन्न-उपयोग-परिदृश्येषु स्व-स्व-लाभान् प्रयोजयन्ति ।

स्तम्भः जलवायु ऊर्जा बैटरी इत्यस्य मूलघटकः अस्ति । हाइड्रोजन-इन्धन-कोश-प्रणाली हाइड्रोजन-इन्धन-वाहनानां कृते यत् इञ्जिनं पारम्परिक-इन्धन-वाहनानां कृते भवति, तत् स्तम्भः प्रणाल्याः "हृदयम्" अस्ति, यत् बैटरी-प्रणाल्याः व्ययस्य प्रायः ५०% भागं भवति

संवाददाता अवलोकितवान् यत् "मताः" एतदपि उक्तवन्तः यत् नूतन ऊर्जा तथा पारिस्थितिकपर्यावरणसंरक्षणम् इत्यादीनां हरितरूपान्तरणसम्बद्धानां योग्यपरियोजनानां कृते आधारभूतसंरचनाक्षेत्रे अचलसम्पत्निवेशन्यासनिधिनिर्गमनस्य समर्थनं करिष्यति।

जू हैडोङ्ग इत्यस्य मतं यत् ग्रामीणचार्जिंग् आधारभूतसंरचनानां निर्माणार्थं एतत् निःसंदेहं उत्तमं वस्तु अस्ति। "कमपि वित्तीयदृष्ट्या वयं एतादृशं प्रतिरूपं निर्मितवन्तः, यत् राज्यस्वामित्वयुक्तानां उद्यमानाम् अन्येषां वा चार्जिंग-पाइल-कम्पनीनां ग्रामीणक्षेत्रेषु स्वस्य परिनियोजनं त्वरितुं साहाय्यं कर्तुं शक्नोति।

पूर्वं चीनविद्युत्वाहनचार्जिंग इन्फ्रास्ट्रक्चरप्रवर्धनगठबन्धनेन पत्रकारैः सह साक्षात्कारे उक्तं यत् मम देशे काउण्टीस्तरात् अधः सार्वजनिकपिलानां कुलसंख्या वर्तमानकाले देशे कुलसार्वजनिकपिलसङ्ख्यायाः केवलं ११.२८% अस्ति, समग्रतया च संख्या अद्यापि तुल्यकालिकरूपेण दुर्बलम् अस्ति। काउण्टीस्तरात् अधः सार्वजनिकपिलानां कुलसंख्या देशे कुलसार्वजनिकपिलसङ्ख्यायाः १२.११% भवति, काउण्टीस्तरात् अधः डीसीपिलानां कुलसंख्या देशे डीसीपिलानां कुलसंख्यायाः १४.५१% भवति; तथा देशे एसी-पाइलस्य कुलसंख्या ९.४७% भवति । ग्रामीणक्षेत्रेषु सार्वजनिकचार्जिंगसुविधानां उपयोगस्य दरः नूतनानां ऊर्जावाहनानां संख्यायाः कारणेन सीमितः अस्ति, उपयोगस्य दरः औसतस्तरात् महत्त्वपूर्णतया न्यूनः भवति, येन निर्माणे निवेशार्थं संचालकानाम् आकर्षणं कठिनं भवति अस्मिन् सन्दर्भे सामाजिकपुञ्जस्य प्रवेशस्य प्रभावीरूपेण मार्गदर्शनं सम्भाव्यः भङ्गबिन्दुः अस्ति ।

तदतिरिक्तं "मतेषु" एतदपि उक्तं यत् अस्माभिः सक्रियरूपेण हरित-उपभोगस्य विस्तारः करणीयः, हरित-उपभोगस्य प्रोत्साहन-तन्त्रे च सुधारः करणीयः । भविष्ये सर्वकारीयहरिद्रक्रयणनीतयः अनुकूलिताः भविष्यन्ति, हरितउत्पादक्रयणस्य व्याप्तिः परिमाणं च विस्तारितं भविष्यति, कार्बनपदचिह्नस्य आवश्यकताः च समये एव सर्वकारीयक्रयणे समाविष्टाः भविष्यन्ति। उद्यमानाम् मार्गदर्शनं कृत्वा हरितक्रयणमार्गदर्शिकाः कार्यान्वितुं, योग्यान् उद्यमानाम् हरितआपूर्तिशृङ्खलानां स्थापनायै प्रोत्साहयितुं, अपस्ट्रीम-डाउनस्ट्रीम-उद्यमानां सहकारिरूपेण परिवर्तनं चालयितुं च। उपभोक्तृकूपन-हरित-बिन्दु-आदि-उपायानां निर्गमनद्वारा उपभोक्तृणां हरित-उत्पादानाम् क्रयणार्थं मार्गदर्शनार्थं "पुराण-उत्पादानाम् आदान-प्रदानं नवीन-उत्पादानाम् आदान-प्रदानम्" इत्यादीनां पद्धतीनां स्वीकरणाय उद्यमानाम् प्रोत्साहनार्थं योग्य-क्षेत्राणां समर्थनं कुर्वन्तु नवीन ऊर्जावाहनानि, हरित-स्मार्ट-गृह-उपकरणाः, जल-बचने-उपकरणाः, ऊर्जा-बचने चूल्हाः, हरित-निर्माण-सामग्री च ग्राम्यक्षेत्रेषु निर्वहन्तु, तथा च सहायक-सुविधानां निर्माणं, विक्रय-उत्तर-सेवा-प्रतिश्रुतिं च सुदृढां कुर्वन्तु उपयोक्तृभ्यः हरित ऊर्जा-उपभोगस्य विस्तारं कर्तुं प्रोत्साहयन्तु।

(सम्पादक: झांग शुओ समीक्षा: टोंग हैहुआ प्रूफरीडर: झाई जून)

प्रतिवेदन/प्रतिक्रिया