2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंगनगरे १२ वर्षाणां कार्यानुष्ठानानन्तरं सार्वजनिकसाइकिलानां समाप्तिः भवति। 13 अगस्त दिनाङ्के बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता बीजिंगनगरस्य हुआइरो जिला सार्वजनिकसाइकिलप्रतिदानं कार्डवापसीपरामर्शकार्यालयात् ज्ञातवान् यत् हुआइरोमण्डलं बीजिंगस्य अन्तिमः मण्डलः अस्ति यः सार्वजनिकसाइकिलस्य संचालनात् निवृत्तः अस्ति तथा च 10 सितम्बर् दिनाङ्के आधिकारिकतया परिचालनं समाप्तं करिष्यति अस्मिन् वर्षे। नागरिकाः आगामिवर्षस्य जनवरीमासे १५ दिनाङ्कात् पूर्वं धनवापसीं कार्डं च धनवापसीं कर्तुं आवेदनं कर्तुं शक्नुवन्ति।
प्रासंगिकविश्लेषणेन सूचितं यत् सार्वजनिकसाइकिलस्य उदयात् आरभ्य क्रमेण साझीकृतसाइकिलेन प्रतिस्थापनं कृत्वा अन्ततः विपणात् निवृत्तं यावत्, एतत् न केवलं स्वस्य ऐतिहासिकं मिशनं सम्पन्नवान्, अपितु विपण्य-उन्मुखविकासस्य अपरिहार्यं परिणामः अपि अस्ति एषः परिवर्तनः न केवलं नगरीयपरिवहनस्य आवश्यकतासु परिवर्तनं प्रतिबिम्बयति, अपितु नगरीयपरिवहनसेवासु प्रौद्योगिकीनवाचारस्य, विपण्यप्रतिस्पर्धायाः च प्रभावं प्रतिबिम्बयति सार्वजनिकसाइकिलस्य निवृत्तेः अर्थः भवितुम् अर्हति यत् अधिकलचीलाः, सुविधाजनकाः, विपण्यप्रधानाः च यात्रापद्धतयः मुख्यधारायां भवन्ति ।
अन्तिमः क्षेत्रः सेवातः बहिः अस्ति
"यदा सूचना जारीकृता तस्मिन् प्रातःकाले न्यूनातिन्यूनं ७० वा ८० जनाः परामर्शार्थं आहूताः। केवलं एकस्मिन् दिने शतशः कालाः अभवन्।" , एकं बीजिंग बिजनेस डेली संवाददाता अवदत् यत् घोषणायाः अनन्तरं, सार्वजनिकसाइकिलानां संचालनं समाप्तस्य अनन्तरं धनवापसीनां कार्डप्रतिदानस्य च विषये पृच्छितुं ये जनाः आगतवन्तः तेषां संख्यायां तीव्रवृद्धिः अभवत्। केचन जनाः दुःखदं मन्यन्ते, किञ्चित्कालं यावत् तस्य उपयोगं कर्तुम् इच्छन्ति, अन्ये तु समये कार्डेन सह व्यवहारं कृत्वा स्वस्य निक्षेपं प्रतिदातुं आशां कुर्वन्ति ।
१० अगस्तदिनाङ्के बीजिंग-हुआइरो-मण्डलस्य मीडिया-केन्द्रेण घोषितं यत् हुआइरो-मण्डलस्य सार्वजनिक-साइकिल-सेवा-व्यवस्था २०१६ तमे वर्षे सम्पन्ना, परिचालने च स्थापिता ।प्रायः अष्टवर्षेभ्यः संचालनस्य अनन्तरं वाहनानि, स्टेशन-सुविधाः च वृद्धाः अभवन्, सायकल-सुरक्षा-जोखिमाः च वर्धिताः सम्यक् शोधं प्रदर्शनं च कृत्वा हुआइरो-मण्डलस्य सार्वजनिकसाइकिलसेवाव्यवस्था १० सितम्बर् २०२४ दिनाङ्के परिचालनं समाप्तं करिष्यति ।
कथ्यते यत् १० सितम्बर् तः आरभ्य हुआइरो-मण्डलं क्रमेण मूलसाइकिल-राशिं विच्छेदयिष्यति, तस्मिन् एव काले क्षेत्रीयसार्वजनिकसाइकिलाः क्रमेण परिचालनात् निवृत्ताः भविष्यन्ति सार्वजनिकसाइकिलपरियोजनायाः समाप्तेः अनन्तरं मूलसार्वजनिकसाइकिलस्थानकेषु सायकलभाडायाः, प्रत्यागमनस्य च कार्यं न भविष्यति । आगामिवर्षस्य अगस्तमासस्य १० दिनाङ्कात् १५ जनवरीपर्यन्तं हुआइरो-मण्डलं नागरिकानां कृते कार्ड-वापसीं केन्द्रीकृत्य सम्पादयिष्यति तथा च एजेण्ट्-जनानाम् सर्वाणि सूचनानि सज्जीकर्तुं आवश्यकानि सन्ति तथा च हुआइरो-जिल्हे सार्वजनिकसाइकिल-प्रबन्धन-सेवाकेन्द्रं गत्वा प्रक्रियां सम्पादयितुं आवश्यकाः सन्ति ये उपयोक्तारः क कारः स्वस्य मोबाईलफोनेन QR कोडं स्कैन कर्तुं शक्नोति निक्षेपं App मार्गेण प्रतिदातुं शक्यते।
बीजिंग-नगरस्य हुआइरो-मण्डले सार्वजनिक-साइकिल-वापसी-कार्ड-वापसी-परामर्श-कार्यालयस्य प्रभारी व्यक्तिः अवदत् यत् हुआइरो-मण्डलं बीजिंग-देशस्य अन्तिमः मण्डलः अस्ति यः सार्वजनिक-साइकिल-सञ्चालनात् त्रयः वर्षाणि यावत् संक्रमणस्य अनन्तरं, बाजार-उन्मुख-सञ्चालनेन निवृत्तः अभवत् अन्ततः सुविधानां वृद्धत्वात्, अनुरक्षणस्य नवीकरणस्य च व्ययस्य कारणेन आसीत् । "सार्वजनिकसाइकिलानां परिपालनं न केवलं वाहनेषु एव, अपितु स्टेशन-मन्त्रिमण्डलेषु इत्यादिषु अपि करणीयम्। एते अनुरक्षणस्य, अद्यतनस्य च व्ययः तुल्यकालिकरूपेण अधिकः अस्ति।
"हाङ्गझौ-नगरे सार्वजनिकसाइकिलानां संचालनव्ययस्य, अनुरक्षणस्य च व्ययः उदाहरणरूपेण गृह्यताम्। औसतसाइकिलस्य मूल्यं प्रायः १,००० युआन् भवति, यत् नूतनकारस्य व्ययात् अपि अधिकम् अस्ति, चीन-उद्यम-राजधानी-गठबन्धनस्य उपाध्यक्षः एकः बीजिंग बिजनेस डेली संवाददाता।
२०२१ तमस्य वर्षस्य मार्चमासात् आरभ्य बीजिंग-नगरस्य डोङ्गचेङ्ग-मण्डलं, चाओयाङ्ग-मण्डलं, हैडियनमण्डलं, अन्येषु च मध्यनगरीयक्षेत्रेषु क्रमशः सार्वजनिकसाइकिलानां निलम्बनं भविष्यति इति घोषणा कृता अस्ति तस्मिन् वर्षे जूनमासस्य ३० दिनाङ्कपर्यन्तं टोङ्गझौ-मण्डले, हुआइरो-मण्डले, डाक्सिङ्ग-मण्डले, चाङ्गपिङ्ग्-मण्डले च सार्वजनिकसाइकिलाः विपण्य-उन्मुख-सञ्चालनेषु परिणताः आसन्, ते च जिला-स्तरीय-प्रबन्धन-विभागैः, अन्येषु प्रशासनिक-जिल्हेषु च सर्वाणि सार्वजनिक-साइकिलानि पर्यवेक्षणस्य अधीनाः आसन् संचालनात् निवृत्तः आसीत् ।
२०२२ तमे वर्षे डाक्सिङ्ग्-मण्डलं चाङ्गपिङ्ग्-मण्डलं च क्रमशः सार्वजनिकसाइकिल-सञ्चालनं स्थगयितुं सूचनां निर्गमिष्यन्ति । तदतिरिक्तं २०२३ तमस्य वर्षस्य मेमासे बीजिंग न्यूज ब्रॉडकास्टिंग् इत्यस्य अनुसारं टोङ्गझौ-मण्डले ये सार्वजनिक-साइकिलाः सेवातः बहिः आसन्, ते तस्मिन् समये सम्पत्ति-निष्कासन-प्रक्रियायाः माध्यमेन गच्छन्ति स्म, बोली-कार्यं च आरब्धम्
द्विचक्रिकायाः साझेदारी कार्यभारं गृह्णाति
सार्वजनिकसाइकिलः वस्तुतः "सार्वजनिकसाइकिलयात्राव्यवस्था" इत्यस्य संक्षिप्तरूपः अस्ति, तस्य अवधारणा च प्रथमवारं यूरोपे एव उत्पन्ना । चीनदेशे बीजिंग-नगरं प्रथमं सार्वजनिक-साइकिल-प्रक्षेपणं कृतवान् । बीजिंग-नगरस्य प्रारम्भिकाः सार्वजनिक-साइकिलाः २००५ तमे वर्षे प्रादुर्भूताः, तेषां संचालनं तत्कालीनस्य निजी-उद्यमस्य बेको-ब्लूप्रिण्ट्-सार्वजनिकसाइकिल-भाडा-कम्पनीद्वारा कृतम् अस्य स्थापना मुख्यतया २००८ तमे वर्षे ओलम्पिकक्रीडायाः समये नागरिकानां पर्यटकानां च सेवायै आसीत् इति अवगम्यते । परन्तु ओलम्पिक-क्रीडायाः अनन्तरं विविधकारणात् अस्याः व्यवस्थायाः कार्याणि स्थगितानि ।
२०१२ तमे वर्षे बीजिंग-नगरस्य सार्वजनिक-साइकिल-प्रणाल्याः निर्माण-प्रतिरूपे अनेके समायोजनानन्तरं अन्ततः सर्वकार-नेतृत्वेन उद्यम-सहभागितेन च प्रतिरूपेण पुनः आरब्धम् द्विचक्रिकाः । परिचालनस्य प्रारम्भिकपदे सार्वजनिकसाइकिलस्य सुविधायाः, न्यूनमूल्यस्य च कारणेन व्यापकरूपेण स्वीकृताः आसन् । बीजिंगनगरपालनआयोगस्य अनुसारं २०१५ तमस्य वर्षस्य अगस्तमासस्य २४ दिनाङ्के बीजिंगस्य सार्वजनिकसाइकिलनगरस्य षट्जिल्हेषु किरायानां, पुनरागमनस्य च संख्या १५०,८४४ गुणा अभवत्, प्रथमवारं १५०,००० वारं अतिक्रान्तवती, येन अभिलेखः उच्चतमः अभवत् तदतिरिक्तं २०१६ तमे वर्षे बीजिंग-नगरस्य २८ महत्त्वपूर्णेषु आजीविका-परियोजनासु १०,००० सार्वजनिक-साइकिल-यानानि योजयितुं योजना अपि अस्ति ।
२०१६ तमे वर्षे एव "स्टॉप एण्ड् गो" इति साझा सायकलस्य शीघ्रमेव देशे सर्वत्र उन्मादः अभवत्, अधिकांशजनानां यात्रायाः मार्गः प्रायः परिवर्तितः, यस्य प्रत्यक्षः प्रभावः सार्वजनिकसाइकिलस्य विकासे अपि अभवत्
बाई वेन्क्सी इत्यनेन उक्तं यत् साझासाइकिलानां तीव्रविकासेन सार्वजनिकसाइकिलेषु अधिकः प्रभावः अभवत् साझीकृतसाइकिलानां सुविधा, लचीलापनं, बृहत्परिमाणेन विपण्यप्रक्षेपणेन च संसाधनवितरणस्य प्रबन्धनप्रतिरूपस्य च दृष्ट्या सार्वजनिकसाइकिलैः सह तुलना कर्तुं कठिनं भवति in सार्वजनिकसाइकिलस्य उपयोगे महती न्यूनता अभवत्।
केचन नागरिकाः बीजिंग बिजनेस डेली इत्यस्य संवाददातारं स्पष्टतया अवदन् यत् सार्वजनिकसाइकिलानां बृहत्तमः लाभः अस्ति यत् ते सस्ते भवन्ति एकघण्टां यावत् सवारीं निःशुल्कं भवति, तदनन्तरं प्रतिघण्टां १ युआन् शुल्कं भवति। परन्तु तस्य दोषाः अपि स्पष्टाः सन्ति । "प्रथमं २०० युआन्-रूप्यकाणां निक्षेपः आवश्यकः आसीत्, तत्रैव एकः उपस्थितः भवितुम् अर्हति स्म । पश्चात् नूतनः अनुप्रयोगपद्धतिः स्वीकृता अपि तस्मिन् समये विकसितानां साझीकृत-साइकिलानां तुलने लाभाः स्पष्टाः न आसन्
तथ्याङ्कानि दर्शयन्ति यत् २०१७ तमस्य वर्षस्य सितम्बरमासे बीजिंगनगरे साझासाइकिलानां कुलसंख्या २३५ लक्षं यावत् अभवत् । बीजिंगनगरपालनआयोगस्य अनुसारं २०२० तमे वर्षे विभिन्नाः अन्तर्जालभाडासाइकिलसञ्चालनकम्पनयः बीजिंग-अन्तर्जाल-भाडा-साइकिल-उद्योगस्य पर्यवेक्षणं सेवा-मञ्चं च कुलम् ८४४,००० वाहनानां सूचनां दत्तवन्तः अस्मिन् एव काले नगरस्य अन्तर्जालभाडासाइकिलयानानां कुलसंख्या ६९ कोटिः अभवत्, यत्र दैनिकसवारीयाः औसतं १.८८९ मिलियनं भवति, यत् २०१९ तमे वर्षे वर्षे वर्षे १३.४% वृद्धिः अभवत् २०२३ तमे वर्षे बीजिंग-नगरे अन्तर्जाल-भाडा-साइकिल-यानस्य संख्या अद्यापि वर्धमाना अस्ति, यत् १.०८८ अर्ब-पर्यन्तं भवति, यत्र दैनिक-सवारी-मात्रायां २.९८९९ मिलियन-मात्रायां औसतं भवति, यत् वर्षे वर्षे १२.७९% वृद्धिः अस्ति
"अन्तिमः माइलः" ।
बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता "बीजिंग पब्लिक सायकल" एप् इत्यत्र जाँचं कृत्वा नक्शे सायकलस्य स्थितिचिह्नानि नास्ति इति ज्ञातवान्। बीजिंग-नगरस्य हुआइरो-मण्डले सार्वजनिक-साइकिल-वापसी-कार्ड-वापसी-परामर्श-कार्यालयस्य प्रभारी-व्यक्तिस्य मते भविष्ये हुआइरो-मण्डलं मुख्यतया हेलो-साइकिल-इत्यादीनां अन्तर्जाल-भाडा-साइकिलानां संचालनं करिष्यति, येन सार्वजनिक-साइकिल-निलम्बन-कारणात् उत्पद्यमानं यात्रा-असुविधां न्यूनीकर्तुं शक्यते नागरिकेभ्यः । यथा सार्वजनिकसाइकिलानां कार्यं निवृत्तं किं भविष्यति इति विषये अद्यापि विशिष्टसूचना न प्राप्ता।
बीजिंग-सामाजिकविज्ञान-अकादमीयाः प्रबन्धन-संस्थायाः सहायक-शोधकः वाङ्ग-पेङ्गः सुझावम् अयच्छत् यत्, येषां सार्वजनिक-साइकिलानां बृहत्-मात्रायां निष्कासनं कृतम् अस्ति, तेषां कृते उत्तम-स्थितौ स्थितानां केषाञ्चन वाहनानां नवीनीकरणं, उन्नयनं च, पुनः विपण्यां स्थापयितुं शक्यते अथवा अन्यनगरेषु अथवा क्षेत्रेषु निरन्तरप्रयोगाय स्थानान्तरितम्, येषां पुनः उपयोगः कर्तुं न शक्यते, तेषां कृते पर्यावरणसंरक्षणस्य उपचारः भवति यत् ते पर्यावरणप्रदूषणं न जनयन्ति। वाहनस्य विच्छेदनार्थं पुनःप्रयोगाय च व्यावसायिकपुनःप्रयोगकम्पनीना सह कार्यं कर्तुं विचारयितुं शक्नुवन्ति।
वाङ्ग पेङ्ग इत्यनेन अपि दर्शितं यत् बीजिंग-नगरस्य सार्वजनिक-साइकिल-व्यवस्थायाः निवृत्तिः नगरीय-यान-प्रकारेषु महत्त्वपूर्णं परिवर्तनं चिह्नयति । एषः परिवर्तनः न केवलं नगरीयपरिवहनस्य आवश्यकतासु परिवर्तनं प्रतिबिम्बयति, अपितु नगरीयपरिवहनसेवासु प्रौद्योगिकीनवाचारस्य, विपण्यप्रतिस्पर्धायाः च प्रभावं प्रतिबिम्बयति सार्वजनिकसाइकिलस्य निवृत्तेः अर्थः भवितुम् अर्हति यत् अधिकलचीलाः, सुविधाजनकाः, विपण्यप्रधानाः च यात्रापद्धतयः मुख्यधारायां भवन्ति । उदयमानयात्राविधानानां विकासाय प्रोत्साहनं समर्थनं च कुर्वन् संसाधनानाम् अपव्ययः, निर्माणस्य द्वितीयकता च परिहरितुं नगरीययानस्य समग्रनियोजनं समन्वितविकासं च प्रति अपि ध्यानं दातव्यम्
"सार्वजनिकसाइकिलाः मूलतः यात्रायाः 'अन्तिममाइल'समस्यायाः समाधानार्थं निर्मिताः आसन्, अर्थात् बहिः गमनात् स्टेशनप्रवेशपर्यन्तं परिवहनस्य सुविधां प्रदातुं। सार्वजनिकसाइकिलस्य उदयात् आरभ्य क्रमेण साझासाइकिलेन प्रतिस्थापयितुं अन्ते च market, तेषां अन्यकार्यं सम्पन्नम् अस्ति, एतत् ऐतिहासिकं मिशनं तथा च मार्केट-उन्मुखविकासस्य अपरिहार्यं परिणामः अस्ति," इति कैपिटल-अर्थशास्त्र-व्यापार-विश्वविद्यालयस्य मेगासिटी-आर्थिक-सामाजिक-विकास-संस्थायाः कार्यकारीनिदेशकः प्राध्यापकः च ये टैङ्गलिन् अवदत् एकः बीजिंग बिजनेस डेली संवाददाता।
ये टङ्गलिन् इत्यस्य मतं यत् केषाञ्चन साझासाइकिलब्राण्ड्-समूहानां हाले मूल्यवृद्धेः आधारेण पूर्वकाले बर्बरवृद्ध्या साझीकृत-साइकिल-विकासः क्रमेण परिपक्वः भवितुम् आरब्धः अस्ति क्रमेण मानकीकृत्य स्थिरीकरणानन्तरं तस्य मूल्यमपि सामान्यं भवति । परन्तु साझीकृतद्विचक्रिकाणां मूल्यवृद्धेः सीमा अस्ति यत् पर्याप्तप्रतिस्पर्धायुक्ते विपण्यां नगरनिवासिनां "अन्तिममाइल" अधिकतया उचितमूल्येन सुसेवितव्यं भवति
बीजिंग बिजनेस डेली रिपोर्टर जिन् चाओली चेंग लिआंग