समाचारं

Xingsilu |.Peng Huagang: "उड्डयनस्य" युगः आगच्छति, आशासे केन्द्रीय उद्यमाः अनुपस्थिताः न भविष्यन्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य प्रथमदिनाङ्के सीआरएससी इत्यनेन नानजिंग्-नगरे प्रथमवारं स्वयमेव विकसितं न्यून-उच्चता-वायुक्षेत्रस्य बुद्धिमान् नियन्त्रण-प्रणाली ID-Space1.0 संस्करणं विमोचितम्, तथा च टनभार-स्तरात् उपरि eVTOL-विमानं सफलतया अनुसृत्य, P4 ऊर्ध्वाधर-उड्डयन-नियत-पक्ष-ड्रोन्, तथा नानजिङ्ग्-नगरे बहु-रोटर-विमानाः । मासद्वयाधिकं पूर्वं मया अस्य क्षेत्रस्य विषये कथयन् एकः लघुः लेखः लिखितः यत् तस्मिन् "आशा" "वास्तविकता" भवितुं प्रवृत्ता अस्ति।

अहं कदाचित् व्यावसायिकयात्रासु बहुधा उड्डयनं "उड्डयनम्" इति विनोदेन वदामि। "राष्ट्रीयत्रि-आयामी परिवहन-जाल-योजनारूपरेखा" इत्यस्य अनुसारं, २०३५ तमे वर्षे चीनस्य न्यून-उच्चतायाः आर्थिक-उद्योगस्य परिमाणं तस्मिन् एव काले ६ खरब-युआन्-अधिकं भविष्यति इति अपेक्षा अस्ति, वाणिज्यिक-औद्योगिक-ड्रोन्-इत्यस्य संख्या प्राप्तुं शक्यते २६ मिलियनं, ड्रोन्-विमानचालकाः अपि ६३ सहस्राणि नामानि यावत् वर्धयिष्यन्ति ।

अद्य वयं हाङ्गझौ-नगरं गच्छामः, श्वः च वयं सिन्हुआ न्यूज एजेन्सी-संस्थायाः "हाफ मून टॉक्" पत्रिकायाः ​​सह मोगान्शान्-नगरे "२०२४ चीनीय-उद्यमानां ईएसजी-स्थायि-विकास-शिखरसम्" इति आयोजनं करिष्यामः |. विमाने आरुह्य पूर्वं मया एकं प्रशंसापत्रं उद्धृतम्, यस्मिन् न्यून-उच्चतायाः अर्थव्यवस्थायाः विषये लेखानाम् एकः समुच्चयः आसीत् अहं एतान् लेखान् सम्यक् पठितवान्, चीन-दूरसंचारस्य अध्यक्षस्य क्यूई लिआङ्गस्य दृष्टिः साहसं च प्रशंसितवान्।

प्रायः न्यून-उच्चता भूमौ समीपस्थं क्षेत्रं निर्दिशति, यत् सामान्यतया १,००० मीटर्-अधः क्षेत्रम् इति अवगन्तुं शक्यते तथापि एकीकृतः अन्तर्राष्ट्रीयः मानकः नास्ति इति

निम्न-उच्चता अर्थव्यवस्था एकं व्यापकं आर्थिकरूपं निर्दिशति यत् विभिन्नानां मानवयुक्तानां मानवरहितविमानानाम् अल्प-उच्चता-उड्डयनक्रियाकलापैः चालितं भवति तथा च सम्बन्धितक्षेत्राणां एकीकृतविकासं विकीर्णं करोति विशेषतः, एतत् नागरिकमानवयुक्तेषु मानवरहितविमानेषु आधारितं भवति, यत्र मानवयुक्तः, मालवाहकः अन्ये च कार्याणि इत्यादिषु बहुषु परिदृश्येषु न्यून-उच्चतायाः उड्डयनक्रियाकलापाः आच्छादिताः सन्ति

एतैः उड्डयनक्रियाकलापैः सम्बन्धितक्षेत्राणां एकीकृतविकासः अधिकं प्रवर्धितः, व्यापकं आर्थिकरूपं च निर्मितम् ।

औद्योगिकशृङ्खलायाः दृष्ट्या न्यून-उच्चतायाः अर्थव्यवस्थायां अपस्ट्रीम-अन्तरिक्षयाननिर्माणं, मध्यप्रवाहसेवासञ्चालनं, अधःप्रवाह-अनुप्रयोगाः च सन्ति, येषु सामान्यविमाननिर्माणं, रसदः, पर्यटनं, कृषिः, आपत्कालीन-उद्धारः, वाणिज्यम्, शिक्षा च इत्यादयः बहुविधाः उद्योगाः सन्ति केचन संस्थाः भविष्यवाणीं कुर्वन्ति यत् २०२५ तमे वर्षे न्यूनोच्चतायाः आर्थिकविपण्यं १.५ खरबं यावत् भविष्यति, २०३५ तमे वर्षे ३.५ खरबं यावत् भविष्यति इति अपेक्षा अस्ति ।

अहं कल्पयामि यत् यदि न्यून-उच्च-अर्थव्यवस्था यथार्थतया एकं स्केल-निर्माणं कर्तुम् इच्छति, विस्फोटक-वृद्धिं च प्राप्तुम् इच्छति तर्हि विज्ञान-कथा-चलच्चित्रेषु इव भवितुम् अर्हति, यत्र नगरस्य उपरि विविधानि लघु-विमानानि उड्डीयन्ते, येन जनाः कार्यं कर्तुं गच्छन् "उड्डीय" कर्तुं शक्नुवन्ति | . एतान् लेखान् पठित्वा अहं मन्ये यत् बहु किमपि प्रतीक्षितुम् अस्ति, सर्वाधिकं प्रतीक्षितं च eVTOL इत्यस्य विकासः।

eVTOL इति विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानस्य सामान्यं नाम अस्ति यत् एतत् नगरीय-वायु-परिवहनस्य, पर्यटनस्य, हवाई-अग्नि-निवारणस्य, आपदा-राहतस्य, चिकित्सा-उड्डयनस्य, अन्यस्य च परिदृश्यानां कृते उपयुक्तम् अस्ति संचालन, न्यूनव्ययः, न्यूनः कोलाहलः, शून्य उत्सर्जनम् इत्यादयः . विशेषतः नगरीयविमानयानस्य कृते इदं लम्बवत् उड्डयनं अवरोहणं च भवितुमर्हति, तथा च मानवरहितवाहनैः बुद्धिपूर्वकं चालनीयं अन्यथा आकाशे मार्गाः सन्ति चेदपि हस्तसञ्चालनं सर्वथा सुरक्षितं न भवितुम् अर्हति

अत्र अतीव महत्त्वपूर्णस्य महत्त्वपूर्णस्य च तान्त्रिकसमर्थनस्य आवश्यकता वर्तते, यत् नियन्त्रणव्यवस्था अस्ति, यया आकाशे स्थितानि सर्वाणि विमानानि एकस्मिन् प्रणाल्यां एकीकृत्य स्थापयितव्यानि । वर्तमानकाले ३००० यावत् ड्रोन्-विमानानां विविध-जटिल-प्रतिमानं निर्माय विना किमपि त्रुटिं कृत्वा एतत् सर्वथा साध्यम् अस्ति । भूमौ उच्चगतिरेलस्य नियन्त्रणात् आरभ्य आकाशे विमानस्य नियन्त्रणपर्यन्तं सीआरएससी इत्यस्य तान्त्रिकमूलं लाभाः च सन्ति । अस्मिन् अर्थे सीआरएससी-संशोधनस्य न्यून-उच्चतायाः आर्थिकक्षेत्रे प्रवेशः सार्थकः अस्ति ।

eVTOL केवलं कल्पनायाः, PPT इत्यस्य च विषये नास्ति । विश्वस्य प्रथमं परिचालनात्मकं उड्डयनकारं २००९ तमे वर्षे टेराफुग्ला इति अमेरिकनकम्पनीद्वारा आविष्कृतम् । अस्याः कम्पनीयाः अधिग्रहणं २०१७ तमे वर्षे Geely इत्यनेन कृतम्, तस्य उत्पादस्य नाम "TaiLi Flying Car" इति अस्ति । Xpeng Motors आधिकारिकतया २०२० तमे वर्षे विपण्यां प्रविष्टवती ।डिजाइनविचारः Taili Speeder इत्यस्य सदृशः अस्ति, केवलं एतत् व्यतिरिक्तं यत् पक्षद्वयस्य स्थाने तन्तुयुक्ताः प्रोपेलराः स्थापिताः सन्ति उड्डयनकाराः निर्मायन्ते ये केचन अधिकप्रसिद्धाः विदेशीयाः कम्पनयः सन्ति, तेषु अमेरिकादेशे जोबी एण्ड् आर्चर, ब्राजील्देशे ईव्, यूनाइटेड् किङ्ग्डम्देशे वर्टिकल्, जर्मनीदेशस्य लिलियम च सन्ति EHang, Geely, Xpeng इत्येतयोः अतिरिक्तं GAC इत्यनेन चीनदेशे अपि सार्वजनिकरूपेण उत्पादस्य प्रदर्शनं कृतम् अस्ति, अपि च Fengfei Airlines, Shishi Technology, Volant Airlines, Yufeng Future, Zero Air इत्यादीनि नवीनपीढीयाः स्टार्टअप-संस्थाः अपि सन्ति गुरुत्वाकर्षणादिकं तेषां सर्वेषां महत् वित्तपोषणं प्राप्तम् । प्रासंगिक-अन्तर्राष्ट्रीय-बाजार-संशोधन-कम्पनीनां आँकडानां अनुसारं वैश्विक-eVTOL-बाजारस्य आकारः २०२१ तमे वर्षे ६.९३७ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां भविष्यति, तथा च २०३० तमे वर्षे ३०.५१९ अरब-अमेरिकीय-डॉलर्-पर्यन्तं भवितुं शक्नोति, यत्र २०२२ तः २०३० पर्यन्तं प्रायः १८.३% सीएजीआर-रूप्यकाणि भविष्यति

नवम्बर २०२३ तमे वर्षे ग्वाङ्गझौ-नगरस्य ईहाङ्ग इंटेलिजेण्ट् इत्यनेन चीनस्य नागरिकविमाननप्रशासनेन निर्गतं मानवरहितं मानवयुक्तं विद्युत् ऊर्ध्वाधरं उड्डयनं अवरोहणं च विमानस्य विश्वस्य प्रथमप्रकारस्य प्रमाणपत्रं मानकविमानयोग्यताप्रमाणपत्रं च प्राप्तम् २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य २७ दिनाङ्के शेङ्गशिलोङ्ग-इत्येतत् ५ आसनयुक्तं ई-विमानं प्रथमवारं शेन्झेन्-नगरात् झुहाई-नगरं प्रति उड्डीय भूमौ-यात्रायाः समयः प्रायः २ घण्टातः २० निमेषपर्यन्तं न्यूनीकृतः प्रथमः ईवीटीओएल-समूहः यः विमानयोग्यताप्रमाणीकरणं सम्पन्नं करिष्यति, आगामिषु ३-५ वर्षेषु कार्ये स्थापितः भविष्यति, तस्य स्वचालितविमानक्षमता भवितुमर्हति ।

अस्माकं देशः न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासाय महत् महत्त्वं ददाति । फरवरी २०२१ तमे वर्षे "राष्ट्रीयव्यापकत्रिआयामीपरिवहनजालनियोजनरूपरेखायां" प्रथमवारं न्यून-उच्चतायाः अर्थव्यवस्थायाः अवधारणा राष्ट्रिययोजनायां लिखिता, दिसम्बर २०२३ तमे वर्षे केन्द्रीय-आर्थिक-कार्यसम्मेलनेन आधिकारिकतया निम्न-अर्थव्यवस्थायाः स्थितिः कृता altitude economy as a strategic emerging industry; engine; सामान्यविमाननसाधनप्रौद्योगिक्याः उन्नयनं तथा च न्यून-उच्चतायाः आर्थिक-अनुप्रयोग-परिदृश्यानां संवर्धनं कार्यान्वयनञ्च प्रवर्धयितुं। नीतिसमर्थनेन प्रौद्योगिक्याः उन्नत्या च न्यून-उच्चतायाः अर्थव्यवस्था भविष्ये नूतनं आर्थिकवृद्धि-इञ्जिनं भविष्यति इति अपेक्षा अस्ति ।

उदयमानानाम् उद्योगानां विकासस्य, उड्डयनस्य च प्रत्येकं चक्रं प्रमुखः अवसरः अस्ति, अतः अनेकाः प्रमुखाः कम्पनयः उद्भवन्ति । अन्तर्जालविकासे Tencent, Alibaba, Baidu, JD.com इत्यादयः सन्ति, स्वच्छ ऊर्जाविकासे Trina Solar, Jinfeng इत्यादयः सन्ति, बैटरी उद्योगस्य विकासे CATL, BYD इत्यादयः सन्ति, तथा च केन्द्रीय-राज्यस्वामित्वयुक्ताः उद्यमाः अल्पाः सन्ति इदानीं पुनः निम्नस्तरीय अर्थव्यवस्था अत्र अस्ति इति आशासे पुनः केन्द्रीय उद्यमाः अनुपस्थिताः न भविष्यन्ति।

(१० मे, २०२४, CA1712 बीजिंग-हाङ्गझौ)

किगुआन् राज्यस्वामित्वयुक्तं सम्पत्तिः एण्टरप्राइज ऑब्जर्वर न्यूजपेपरस्य आधिकारिकं वीचैट् खाता अस्ति । "उद्यम पर्यवेक्षकः" राज्यपरिषदः राज्यस्वामित्वयुक्तेन सम्पत्तिपर्यवेक्षणप्रशासनआयोगेन मार्गदर्शितः सर्वमाध्यममञ्चः अस्ति तथा च चीन उद्यमसुधारविकाससंशोधनसङ्घेन आयोजितः अस्ति of the State Council as an own public opinion platform for state-owned assets and state-owned enterprises" तथा च व्यावसायिकता, विपणन, तथा च अन्तर्राष्ट्रीयदृष्ट्या चीनी उद्यमानाम् सुधारस्य विकासस्य च प्रतिवेदने ध्यानं दत्तुं प्रतिबद्धः अस्ति।

अन्तर्जालसमाचारसूचनासेवा अनुज्ञापत्रसङ्ख्या: 10120240005

WeChat सार्वजनिक खाता: cneoguo (Qiguan राज्यस्वामित्वयुक्ता सम्पत्तिः)

पता : नम्बर 2, ज़िझुयुआन दक्षिण रोड, हैडियन जिला, बीजिंग

दूरभाषः ०१०-६८७१९१७७ १३९११९६५३७१

प्रतिवेदन/प्रतिक्रिया