2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः आर्थिक सूचना दैनिक
अमेरिकनबोइङ्ग् कम्पनीयाः "स्टारलाइनर" इत्यस्य विफलतायाः कारणात् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके मासद्वयाधिकं यावत् अन्तरिक्षयात्रिकद्वयं अटत्, येन सर्वेषां वर्गानां चिन्ता वर्तते राष्ट्रियवायुयानशास्त्रम् अन्तरिक्षप्रशासनं (नासा) अस्मिन् सप्ताहे बहुपक्षैः सह पुनरागमनविकल्पानां अध्ययनं निरन्तरं करिष्यति।
उद्योगस्य अन्तःस्थानां मतं यत् एरोस्पेस् अन्वेषणकाले विकारस्य कारणेन उद्योगस्य मरम्मतं समायोजनं च महत् दुर्घटना नास्ति तथापि एषा घटना जनचिन्ता वर्धयति तथा च अमेरिकी एयरोस्पेस् उद्योगस्य व्यावसायिकीकरणप्रक्रिया प्रभावितं कर्तुं शक्नोति यतः विकासस्य व्ययः अधिकः एव अस्ति
अतिवासेन सर्वेषां वर्गानां चिन्ता उत्पन्ना अस्ति
राष्ट्रियविमानशास्त्र-अन्तरिक्ष-प्रशासनेन (नासा) अद्यैव घोषितं यत् सः अग्रिम-मानवयुक्त-अन्तरिक्ष-प्रक्षेपणं न्यूनातिन्यूनं एकमासपर्यन्तं स्थगयिष्यति, यतः बोइङ्ग्-संस्थायाः कृते "स्टारलाइनर"-अन्तरिक्षयानस्य समस्यायाः समाधानार्थं, तस्य पुनरागमनस्य तिथिं निर्धारयितुं च अधिकं समयं क्रेतुं आशास्ति अन्तरिक्षे यथाशीघ्रं अटन्तः अन्तरिक्षयात्रिकाः।
जूनमासस्य ६ दिनाङ्के अमेरिकन-अन्तरिक्षयात्रिकौ बैरी विल्मोर्, सुनी विलियम्स च "स्टारलाइनर" इति अन्तरिक्षयानेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति उड्डीयताम् यथा वायुप्रवाहः, पुनरागमनसमयः पुनः पुनः विलम्बितः अस्ति । एतत् "स्टारलाइनर्" इत्यस्य प्रथमं मानवयुक्तं परीक्षणविमानम् अस्ति । अगस्तमासस्य १४ दिनाङ्कपर्यन्तं अन्तरिक्षयात्रीद्वयं मासद्वयं यावत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटन्तौ आस्ताम् ।
नासा-संस्थायाः उपप्रशासकः केन् बावर्सॉक्सः अवदत् यत् सम्प्रति जनमतं जनमतं च अस्मिन् विषये महत् ध्यानं ददाति, अन्तरिक्ष-उद्योगस्य सुरक्षायाः विषये च अधिकाधिकं चिन्ता वर्तते। कार्यक्रमानुसारं नासा संस्था अस्मिन् सप्ताहे पुनरागमनयोजनां निर्मातुम् अर्हति। "अस्माकं बहुविकल्पाः सन्ति, न केवलं स्टारलाइनरेण सह चालकदलं पुनः आनेतुं, अपितु अन्यवाहनानि," Bowersox उक्तवान् एतत् कदमः Boeing कृते आघातः भविष्यति, यत् सम्प्रति It has come under scrutiny from regulators over quality and safety issues in the वाणिज्यिकविमानानाम् निर्माणम्।
यदि नासा स्पेसएक्स् मार्गेण द्वौ अन्तरिक्षयात्रिकौ पृथिव्यां प्रत्यागन्तुं निश्चयति तर्हि बोइङ्ग् तथा अन्तरिक्षसंस्थायाः कतिपयान् सॉफ्टवेयर-मापदण्डान् पुनः विन्यस्तं कर्तव्यं भविष्यति येन स्टारलाइनर् स्वयमेव अन्तरिक्षस्थानकात् विरक्तः भूत्वा प्रत्यागन्तुं शक्नोति यदा बोइङ्ग् इत्यनेन अन्तरिक्षयात्रिकान् गृहं आनेतुं स्टारलाइनर् इत्यस्य क्षमतायां “अति उच्चविश्वासः” प्रकटितः, तदा बोवर्सॉक्स् इत्यनेन उक्तं यत् नासा-संस्थायाः केचन कर्मचारीः तस्य विषये "सावधानाः" सन्ति ।
रायटर्-पत्रिकायाः अनुसारं दस्तावेजाः दर्शयन्ति यत् विमानस्य पुनरागमने विलम्बेन बोइङ्ग्-कम्पनीयाः १२५ मिलियन-डॉलर्-रूप्यकाणां हानिः अभवत् । २०१६ तमे वर्षात् "स्टारलाइनर्" परियोजनायां कम्पनीयाः सञ्चितहानिः १.६ अब्ज डॉलरं यावत् अभवत् ।
बहुविधगुणवत्ताविषयाणि चन्द्रारोहणपरियोजनाय बाधन्ते
राष्ट्रीयप्रसारणनिगमस्य (NBC) अनुसारं नासा-महानिरीक्षकस्य कार्यालयेन नासा-संस्थायाः चन्द्र-अवरोह-परियोजनायाः गुणवत्ता-नियन्त्रणे अन्येषु च पक्षेषु बहवः समस्याः सन्ति इति बोइङ्ग्-इत्यस्य आलोचनां कृत्वा एकं प्रतिवेदनं प्रकाशितम्
नासा "आर्टेमिस्" मानवयुक्तं चन्द्रावरोहणमिशनं अग्रे सारयति, परन्तु परियोजनायाः बहवः बाधाः सन्ति । समाचारानुसारं बोइङ्ग्-कम्पनी SLSBlock1B-भार-उत्थापन-रॉकेटस्य उपरितन-चरणस्य निर्माणस्य दायित्वं धारयति, यस्य उपयोगः मूलतः "आर्टेमिस् २"-मिशनस्य कृते योजना आसीत् नासा-संस्थायाः महानिरीक्षककार्यालयस्य नवीनतमप्रतिवेदने उक्तं यत् बोइङ्ग्-संस्थायाः गुणवत्तानियन्त्रणव्यवस्था नासा-संस्थायाः आवश्यकतां न पूरयति, केचन ज्ञाताः अभावाः च न निराकृताः इति समग्रतया परियोजनायाः श्रमिकाः अपि अनुभवहीनाः आसन्, तेषां पर्याप्तं प्रशिक्षणं न प्राप्तम् । रॉकेटस्य उच्चचरणस्य निर्माणे महत्त्वपूर्णव्ययस्य अतिक्रमणस्य उत्तरदायी बोइङ्ग् इति कम्पनी इति अपि प्रतिवेदने उक्तम् ।
बोइङ्ग्-संस्थायाः गुणवत्तानियन्त्रणस्य विषये नासा-महानिरीक्षकेन उक्तं यत् २०२१ तः २०२३ पर्यन्तं अमेरिकी-सर्वकारस्य निरीक्षण-अधिकारिणः "गुणवत्ता-अभावानाम्" निवारणाय ७१ "सुधारात्मक-अनुरोधाः" जारीकृतवन्तः प्रतिवेदने इदमपि उक्तं यत् चिह्नितानां बहवः अभावाः अन्ततः न सम्बोधिताः। “अद्यपर्यन्तं बोइङ्ग् इत्यस्य दोषनिराकरणस्य प्रक्रियाः अप्रभाविणः अभवन्, तथा च यदा समानाः गुणवत्तानियन्त्रणविषयाः पुनः भवन्ति तदा कम्पनी प्रायः सुधारात्मककार्याणि कर्तुं मन्दं कृतवती अस्ति, प्रतिवेदने अनेकानि अनुशंसाः कृताः, यत्र “अपालनस्य कृते बोइङ्ग् वित्तीयदण्डस्य उत्तरदायित्वं” अपि अस्ति गुणवत्तानियन्त्रणमानकैः सह” इति ।
अस्मिन् वर्षे जनवरीमासे नासा-संस्थायाः घोषणा अभवत् यत् चन्द्रस्य कक्षां कर्तुं "आर्टेमिस् २" इति मानवयुक्तं अभियानं २०२४ तमस्य वर्षस्य अन्ते २०२५ तमस्य वर्षस्य सेप्टेम्बरमासात् पूर्वं न स्थगितम् भविष्यति, चन्द्रस्य "आर्टेमिस् ३" इति मानवयुक्तं मिशनं च द २०२५ तमस्य वर्षस्य समाप्तिः २०२६ तमस्य वर्षस्य सितम्बरमासपर्यन्तं स्थगितः अस्ति ।
वर्धमानव्ययः अमेरिकी-वायु-अन्तरिक्ष-उद्योगस्य बाधां जनयति
अन्तरिक्षविशेषज्ञाः गार्जियन-पत्रिकायाः समीपे अवदन् यत् प्रयोगात्मक-अन्तरिक्ष-उड्डयनस्य समस्याः असामान्याः अप्रत्याशिताः वा न सन्ति । परन्तु अति-उच्चव्ययः अमेरिकी-अन्तरिक्ष-उद्योगस्य विकासं बाधते, अनेकानि परियोजनानि च विघ्नानां सामनां कुर्वन्ति । गार्जियन-पत्रिकायाः समाचारः अस्ति यत् अमेरिकादेशस्य वैज्ञानिकसमुदायस्य सहस्राणि जनाः अद्यैव काङ्ग्रेस-समुदायस्य कृते पत्रे हस्ताक्षरं कृतवन्तः, यत्र नासा-संस्थायाः आह्वानं कृतम् यत् सः नासा-संस्थायाः रणनीतिकदृष्ट्या चन्द्र-अन्वेषण-परियोजनायाः व्यत्ययस्य निर्णयं रद्दं कर्तुं प्रार्थयतु इति
नासा इत्यनेन अद्यैव घोषितं यत् मूलतः चन्द्रस्य दक्षिणध्रुवे जलहिमसंसाधनानाम् अन्वेषणार्थं योजनाकृता "Volatile Investigation Polar Exploration Rover (VIPER)" इति परियोजना वर्धमानव्ययस्य अन्यकारणानां च कारणेन रद्दीकृता अस्ति
नासा-संस्थायाः कथनमस्ति यत्, व्ययवृद्धिः, प्रक्षेपणदिनाङ्कविलम्बः, भविष्ये निरन्तरं व्ययवृद्धेः जोखिमः च परियोजनायाः स्थगितीकरणस्य कारणानि सन्ति। यदि परियोजना निरन्तरं भवति तर्हि चन्द्रव्यापारिकप्रक्षेपणसेवाकार्यक्रमस्य अन्तर्गतं अन्येषां मिशनानाम् कृते खतरा भवितुम् अर्हति । अमेरिकी-अन्तरिक्ष-जालस्थलस्य अनुसारं नासा-संस्थायाः परियोजनायां प्रायः ४५० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि व्ययितानि, अस्याः परियोजनायाः रद्दीकरणेन एजन्सी-संस्थायाः विकास-व्ययस्य प्रायः ८४ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां रक्षणं भविष्यति इति अपेक्षा अस्ति नासा-अधिकारिणः उद्धृत्य जालपुटे उक्तं यत् एतावता परियोजना सफला अभवत्, परन्तु बजटं सीमितम् अस्ति ।
अमेरिकीवैज्ञानिकसमुदायस्य सदस्याः काङ्ग्रेस-पक्षाय लिखिते मुक्तपत्रे मन्यन्ते यत् एषा चन्द्र-अन्वेषण-परियोजना आगामि-दशके अन्तरिक्ष-वायु-अन्तरिक्ष-उद्योगस्य प्रतिस्पर्धात्मकतायाः सह सम्बद्धा अस्ति अस्य संसाधन-अन्वेषण-क्षमतायां हाइड्रोजन-आक्सीजन-आपूर्तिं साकारं कर्तुं चन्द्रं, मानवनिवासार्थं उपयुक्तानि सुविधानि अधिकं विकसितुं निर्माय च कुञ्जी बजटकारणात् तत् न रोधयितुं।
तदतिरिक्तं अमेरिकीमाध्यमानां समाचारानुसारं नासा-संस्थायाः अद्यैव On-Orbit Servicing, Assembly and Manufacturing 1 (OSAM-1) परियोजनायाः बन्दीकरणस्य घोषणा कृता वक्तव्यस्य अनुसारं "चलित-तकनीकी-व्यय-समय-चुनौत्यस्य कारणेन तथा च समुदायस्य अप्रस्तुत-अन्तरिक्षयान-इन्धन-प्रयोगस्य अनिच्छायाः व्यापक-विकासस्य कारणेन परियोजना समाप्तवती, यस्य परिणामेण नासा-संस्थायाः प्रतिबद्ध-साझेदारानाम् अभावः अभवत्
नासा-संस्थायाः प्रतिवेदने ज्ञायते यत् नासा-संस्थायाः परियोजना-कार्यक्रमे विलम्बः जातः, "ठेकेदारस्य दुर्बल-प्रदर्शनस्य, प्रचलितानां तकनीकी-चुनौत्यस्य च कारणेन" व्ययः च तीव्ररूपेण वर्धितः अस्ति प्रतिवेदने ज्ञातं यत् परियोजना २ अरब डॉलरस्य व्ययसीमाम् अतिक्रमयिष्यति, २०२६ तमस्य वर्षस्य डिसेम्बरमासस्य अनन्तरं यावत् विलम्बः भविष्यति । (संवाददाता यान लेई) २.