समाचारं

सूचीकृतकम्पनीनां तुलनपत्रं उद्घाट्य पश्यन्तु यत् प्रकाशविद्युत्विक्रयः कुत्र अभवत्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः सार्वजनिकसूचनाधारितः अस्ति तथा च केवलं सूचनाविनिमयार्थं भवति तथा च निवेशपरामर्शस्य निर्माणं न करोति ।

प्रकाशविद्युत् मुख्यसामग्री उद्योगे २०२४ तमे वर्षे अपि भयंकरं मूल्ययुद्धं भविष्यति, यत्र सिलिकॉनसामग्रीमूल्यानि ऐतिहासिकनिम्नस्तरं यावत् पतन्ति एन-प्रकारस्य बहुसिलिकॉनसामग्रीणां वर्तमानं उद्धरणं ३९ युआन्/किलोग्रामपर्यन्तं न्यूनीकृतम् अस्ति, यत् अधिकम् अस्ति ऐतिहासिक उच्चतमस्थानात् ८०% न्यूनम् ।


सिलिकॉन् उद्योगे सम्पूर्णस्य उद्योगस्य नगदव्ययस्य अधः पतनं दुर्लभं दृश्यते ।

संयोगवशं सिलिकॉन् वेफर इत्यादिषु पक्षेषु अपि एतादृशीः परिस्थितयः भवन्ति । सिलिकॉन् वेफरस्य दिग्गजद्वयं टीसीएल झोन्घुआन्, लोङ्गी ग्रीन एनर्जी च २०२४ तमस्य वर्षस्य प्रथमार्धे अपि महतीं हानिम् अघोषितवन्तौ, यत्र क्रमशः २.९-३.२ अरब युआन्, ४.८-५.५ अरब युआन् च हानिः अभवत्

प्रकाशविद्युत्-विज्ञानस्य इतिहासे अपि एतत् अत्यन्तं दुर्लभम् अस्ति ।

यद्यपि प्रकाशविद्युत् उद्योगः अनेकचक्रं गतः, तथापि मुख्यसामग्रीलिङ्कस्य प्रमुखाः उपविभागशृङ्खलाः महतीं नगदव्ययहानिम् अनुभवन्ति इति मम स्मरणं यत् इतिहासे एतत् कदापि न अभवत्।

प्रकाशविद्युत् मुख्यसामग्रीलिङ्कस्य अतिरिक्तं सूचीकृतस्य प्रकाशविद्युत्सहायकसामग्रीकम्पन्योः अध्यक्षः लेखकं स्पष्टतया अवदत् यत् तेषां सम्मुखीकृताः परिचालनकठिनताः तस्य २० वर्षाणाम् अधिकव्यापार-इतिहासस्य मध्ये कदापि न अभवन्

प्रकाशविद्युत् उद्योगः अथवा प्रकाशविद्युत् मुख्यसामग्री उद्योगः परिसमापनस्य अत्यन्तं खतरनाकं चरणं प्राप्तवान् अस्ति ।

01

तुलनपत्रस्य माध्यमेन सारं पश्यन्तु

गतवर्षस्य अन्ते अथवा अस्य वर्षस्य आरम्भे अपि प्रमुखानां प्रकाशविद्युत्कम्पनीनां नेतारः अद्यापि आत्मविश्वासेन परिपूर्णाः आसन् ।

संस्थागतसंशोधनस्य समये प्रथमस्तरीयस्य प्रकाशविद्युत्-विशालकायस्य नेता गतवर्षस्य अन्ते प्रतिपादितवान् यत् यद्यपि चीनस्य प्रकाश-विद्युत्-आपूर्तिः अधिका अस्ति तथापि तस्य लाभप्रद-उत्पादन-क्षमता अतिरिक्ता नास्ति इति अपेक्षा अस्ति 2024 तमस्य वर्षस्य द्वितीयत्रिमासे संतुलनं राज्यं भवति तथा च मूल्यानि पुनः उच्छ्रितानि भविष्यन्ति।

जीसीएल समूहस्य रणनीतिप्रभारी वरिष्ठकार्यकारी अपि वर्षस्य आरम्भे लेखकाय अवदत् यत् प्रकाशविद्युत् मुख्यसामग्रीविभागे आत्महत्याप्रतियोगितायाः एषः दौरः दीर्घकालं न स्थास्यति।

परन्तु अद्यत्वे सिलिकॉन् सामग्रीः, सिलिकॉन् वेफरः, घटकाः च ऐतिहासिकरूपेण न्यूनस्तरस्य सन्ति, तथा च सम्पूर्णः उद्योगः नगदव्ययस्य धनहानिम् अनुभवति ।

उद्योगे संकटस्य भावः तत्क्षणमेव प्रसृतः, बहवः बृहत्क्रीडकाः स्वप्नात् जागरिताः इव आसन् ।

केचन जनाः वदन्ति यत् प्रकाशविद्युत् दिग्गजाः मुख्यसामग्रीलिङ्के महतीं धननिधिं उच्चसम्पत्तिनिवेशं च धारयन्ति, मूल्ययुद्धं च कतिपयवर्षपर्यन्तं स्थास्यति, यत् लज्जाजनकम् अस्ति

यदि मूल्ययुद्धं कतिपयवर्षपर्यन्तं निरन्तरं भवति तर्हि वर्तमानस्य प्रमुखाः प्रकाशविद्युत्कम्पनयः धनस्य हानिम् अपि करिष्यन्ति, प्यान्ट् अपि नष्टाः भविष्यन्ति ।

प्रथम-द्वितीय-तृतीय-स्तरयोः प्रमुख-प्रकाश-विद्युत्-कम्पनीनां प्लस् प्रतिनिधि-एकीकृत-कम्पनीनां तुलनपत्राणि पश्यामः :


प्रारम्भे निम्नलिखित सतही निष्कर्षाः भवन्ति- १.

1. अग्रणीकम्पनीषु प्रचुरं नगदभण्डारः अस्ति ।

यदि भवान् स्थिररूपेण पश्यति तर्हि कतिपयवर्षपर्यन्तं तत् लुठितुं समस्या न भविष्यति।

2. सम्पत्ति-देयता-अनुपातस्य दृष्ट्या जिन्कोसोलर-संस्थायाः सर्वाधिकं अनुपातः, टीसीएल-सेण्ट्रल्-संस्थायाः न्यूनतमः च अस्ति । अतः वयं निष्कर्षं निकासयितुं शक्नुमः यत् TCL Central इत्यस्य ऋणस्य अनुपातः न्यूनतमः अस्ति, JinkoSolar च सर्वाधिकं दुष्टः अस्ति?

3. अल्पकालिकऋणस्य दृष्ट्या प्रमुखकम्पनयः सामान्यतया नियन्त्रणीयाः भवन्ति, अल्पकालीनऋणजोखिमः च न्यूनः भवति ।

4. सूची विशाला अस्ति तथा च कतिपयानि परिचालनजोखिमानि सन्ति।

वयं उपरितननिष्कर्षेषु न गमिष्यामः ।

यदि भवन्तः उपर्युक्तं निष्कर्षं प्राप्नुवन्ति तर्हि तस्य अर्थः अस्ति यत् भवन्तः अद्यापि प्रकाशविद्युत् उद्योगस्य अथवा वित्तीयविश्लेषणस्य अध्ययनं कर्तुं प्रवृत्ताः सन्ति।

वयं जानीमः यत् वित्तीयप्रतिवेदनविश्लेषणस्य विश्लेषणं कम्पनीयाः अपि च उद्योगस्य लक्षणानाम् आधारेण करणीयम्, न तु केवलं सतहीदत्तांशस्य आधारेण।

प्रथमं अस्माभिः प्रमुखानां प्रकाशविद्युत्कम्पनीनां विशालस्य मौद्रिकपूञ्जीभण्डारस्य स्रोतः विश्लेषणं कर्तव्यम्।

होङ्गयुआन् ग्रीन एनर्जी केवलं वित्तीयविवरणानां अन्तर्गतं ६.९ अर्बं मौद्रिकभण्डारं प्राप्तवती यस्य व्याजदायित्वं प्रायः १.६ अर्बं भवति । स्रोतः? निवेशं सम्पन्नं कृत्वा अवशिष्टानां कतिपयानां स्वस्वामित्वनिधिनां अतिरिक्तं तस्य मौद्रिकनिधिः मुख्यतया "अपस्ट्रीम तथा डाउनस्ट्रीम खाताभ्यः" आगच्छति

होंगयुआन ग्रीन ऊर्जा "साक्षात्कारं" 15.3 अरब युआन आपूर्तिकर्ता खाता (देय नोट्स् तथा देय लेखा, अनुबन्ध देयता आदि) प्रायः 1.1 अरब युआन "कब्जित राशि" सह। रूक्षगणना दर्शयति यत् अपस्ट्रीम-डाउनस्ट्रीम-लेखानां शुद्धमूल्यं १४.२ अर्बं भवति । मौद्रिकपूञ्जीभण्डारस्य मुख्यस्रोतः इति गण्यते ।

LONGi Green Energy इत्यस्य दृष्ट्या ३७.७ अरबं स्थिरसम्पत्त्याः निवेशः ५७.३ अरबं सुपर कैश रिजर्वं प्राप्तवान् अस्ति । २० अरबाधिकं व्याजधारकदेयताभिः सह व्याजव्ययः महत्त्वपूर्णतया नकारात्मकः आसीत् ।

वर्षेषु LONGi Green Energy इत्यस्य वित्तीयव्ययः : १.


अन्येभ्यः शिक्षन्तु।

LONGi Green Energy इत्यस्य अति-उच्च-अपस्ट्रीम-डाउनस्ट्रीम-भुगतान-प्रतिरूपस्य अनुसरणं अन्यैः एकीकृत-कम्पनीभिः कृतम् अस्ति तथा च प्रमुख-एकीकृत-कम्पनीनां कृते अतिरिक्त-नगद-भण्डारस्य मुख्यः स्रोतः अभवत्

अवश्यं, सशक्ताः अपस्ट्रीम-डाउनस्ट्रीम-निधि-संग्रहण-क्षमताः सन्ति इति सूचयति यत् कम्पनी अधिका प्रतिस्पर्धात्मका अधिका च सक्रियः अस्ति । अन्यथा भवन्तः कथं एतावत् धनं अपस्ट्रीम-डाउनस्ट्रीम-क्षेत्रेषु निवेशयितुं शक्नुवन्ति स्म ?

द्वितीयं, अपस्ट्रीम-डाउनस्ट्रीम-योः धनसङ्ग्रहक्षमतायाः अन्तरम् अपि विश्लेषणस्य केन्द्रबिन्दुः अस्ति ।

भिन्न-भिन्न-कम्पनीनां भिन्न-भिन्न-व्यापाराः, भिन्न-भिन्न-प्रतिस्पर्धा च भवति । अस्माकं भविष्यस्य मौद्रिकपूञ्जीभण्डारस्य उपरि अपस्ट्रीम-डाउनस्ट्रीम-लेखानां प्रभावस्य विश्लेषणं करणीयम्, अपि च अपस्ट्रीम-डाउनस्ट्रीम-लेखानां संरचनायां क्षमतायां च भेदानाम् स्थिररूपेण विश्लेषणं करणीयम् |.

यथा, वयं केवलं यस्य बृहत्तमाः अपस्ट्रीम-डाउनस्ट्रीम-खाताः सन्ति तस्य उपयोगं सर्वाधिकं प्रतिस्पर्धात्मकं कर्तुं न शक्नुमः द्वितीयं, भिन्न-भिन्न-व्यापाराणां खाता-क्षमतायां स्पष्ट-भेदाः सन्ति

अन्ते वयं केवलं सम्पत्ति-देयता-अनुपातस्य सरलदत्तांशं न पश्यामः, अस्माभिः सम्पत्ति-देयता-अनुपातस्य रचनां भेदं च विश्लेषितव्यम् । यदि कस्यचित् उद्यमस्य मौद्रिकपूञ्जीभण्डारः न्यूनः अस्ति परन्तु अपर्याप्तस्य अपस्ट्रीम-डाउनस्ट्रीम-नगद-अधिग्रहणक्षमतायाः कारणेन उच्चव्याज-धारक-देयताः सन्ति तर्हि तस्य अर्थः न भवति यत् तस्य सम्पत्ति-देयता-अनुपातः इष्टतमः अस्ति

02

प्रत्येकस्य कम्पनीयाः वित्तीयबलं दुर्बलतां च तस्य तुलनपत्रस्य माध्यमेन पश्यन्तु

वयं प्रत्येकस्य कम्पनीयाः तुलनपत्रस्य स्थितिं एकैकं सारणीक्रमेण टिप्पणीं कुर्मः, अनन्तरं उद्योगविश्लेषणस्य मार्गं प्रशस्तं कुर्मः। लेखे पश्चात् सामान्यविषयेषु ध्यानं दास्यामः, प्रकरणविश्लेषणविषये विस्तरेण न गमिष्यामः।

जिन्कोसोलर : १.अपस्ट्रीम तथा डाउनस्ट्रीम खातानां क्षमता तुल्यकालिकरूपेण अधिका भवति, तेषां शुद्धसम्पत्तिः मौद्रिकपूञ्जीभण्डारस्य अपेक्षया किञ्चित् अधिका भवति ।

बिलानि प्राप्यतानि च २५.२ अरबं यावत् सन्ति, ये प्रकाशविद्युत् उद्योगे प्रथमस्थाने सन्ति, लोङ्गी ग्रीन ऊर्जायाः अपेक्षया १ गुणाधिकाः, तथा च जेए सौरप्रौद्योगिक्याः अपेक्षया १६०% अधिकानि सन्ति

नोट्स्, देयलेखाः च ५०.७ अरबं यावत् सन्ति, ये प्रकाशविद्युत् उद्योगे प्रथमस्थाने सन्ति, ऋणस्य लेखानुरूपं एषा क्षमता लोङ्गी ग्रीन ऊर्जायाः अपेक्षया अधिका अस्ति, यस्याः कारणं अधिकव्यापारस्य कारणेन भविष्यति इति अपेक्षा अस्ति अतः मोटा-मोटी गणना दर्शयति यत् अपस्ट्रीम-डाउनस्ट्रीम-लेखानां वास्तविकं शुद्धमूल्यं २७.६ अर्बं भवति, यत् मौद्रिक-भण्डारात् (२४.८ अरब) किञ्चित् अधिकं भवति यदि अपस्ट्रीम तथा डाउनस्ट्रीम उत्तरदायित्वं अपर्याप्तं भवति तर्हि नगदभण्डारः कठिनः भविष्यति।

अन्ये व्याजधारकाः देयताः, स्थिरसम्पत्तयः च सन्तोषजनकस्थितौ सन्ति ।

LONGi हरित ऊर्जा : १.व्याजधारकदायित्वं न्यूनं भवति तथा च मौद्रिकपूञ्जीभण्डारः सशक्तः

लोङ्गी ग्रीन एनर्जी इत्यस्य अल्पकालीनऋणानि १० कोटिरूप्यकाणि सन्ति, यस्य अवहेलना भवति । दीर्घकालीन ऋणं ११ अर्बं भवति ।

यद्यपि LONGi Green Energy इत्यस्य मॉड्यूल-शिपमेण्ट्-क्रमाङ्कनं निरन्तरं न्यूनं भवति तथापि तस्य अनुबन्ध-देयताः अद्यापि 10.8 अरब-पर्यन्तं अधिकाः सन्ति, ये उद्योगे प्रथमस्थाने सन्ति, द्वितीयस्थानस्य JinkoSolar इत्यस्य 6.9 अरब-रूप्यकाणां अपेक्षया च महत्त्वपूर्णतया अधिकाः सन्ति

लोन्गी ग्रीन एनर्जी इत्यस्य प्राप्यताः नोटाः लेखाः च प्रमुखेषु एकीकृत-उद्यमेषु सर्वोत्तमेषु अन्यतमाः सन्ति । नोट्स्, देयलेखाः च ४०.४ अब्जः आसन् । अपस्ट्रीम तथा डाउनस्ट्रीम खातानां शुद्धमूल्यं प्रायः ३७.४ अरबं भवति, यत् ५७.३ अरब मौद्रिकभण्डारात् न्यूनं भवति, यत् दृढं जोखिमनियन्त्रणक्षमतां सूचयति

यद्यपि LONGi Green Energy इत्यस्य वित्तीयस्थितिः उपरिष्टात् तुल्यकालिकरूपेण उत्तमः प्रतीयते तथापि अद्यापि न्यूनसञ्चालनदरेण (मॉड्यूलस्य सिलिकॉन् वेफरस्य च प्रेषणविपण्यभागस्य न्यूनता निरन्तरं भवति) वित्तीयजोखिमाः सन्ति, ये बृहत्तमः जोखिमबिन्दुः भवितुम् अर्हति

जे ए सौर प्रौद्योगिकी : १.लिटिल् लोङ्गजी इति नाम्ना प्रसिद्धस्य अस्य आर्थिकस्थितिः अत्यन्तं सन्तोषजनकः अस्ति ।

जेए सोलरस्य अल्पकालिकदेयता दीर्घकालीनऋणानि च उद्योगस्य मध्यमस्तरस्य सन्ति, एकीकृतनेतृषु च तस्य सूचीस्तरः सर्वोत्तमः अस्ति अपस्ट्रीम-डाउनस्ट्रीम-खातानां शुद्धमूल्यं १७.८३ अरबं आसीत्, यत् १५ अरब-मौद्रिक-भण्डारात् किञ्चित् अधिकं आसीत् ।

परन्तु जे ए सोलर इत्यस्य स्थिरसम्पत्तयः ४२.६ अर्बं सन्ति, यत् चतुर्णां प्रकाशविद्युत् एकीकरणविशालकायेषु प्रथमस्थानं प्राप्नोति, अतः अधिकं धनं गृह्णाति परन्तु एतत् द्रष्टव्यं यत् जे ए सोलरस्य एन-प्रकारस्य उत्पादनक्षमतायाः विलम्बेन विस्तारेण आनयितानि उपज-लाभानि पुनः स्थापयितुं शक्यन्ते वा इति।

टोङ्ग्वेई शेयर्स् : १.न्यूनतमः सम्पत्ति-देयता-अनुपातः पूर्णतया "व्यय-प्रतिस्पर्धा" इत्यस्य उपरि निर्भरः भवति ।

टोङ्ग्वेई कम्पनी लिमिटेडस्य दीर्घकालीनराशिः ४१.६ अरबं यावत् भवति, अल्पकालीनऋणानि च १८७ मिलियनं तुल्यकालिकरूपेण नियन्त्रणीयानि सन्ति । तदतिरिक्तं Tongwei Co., Ltd’s इत्यस्य स्थिरसम्पत्तयः ६६.९ अरबं यावत् अभवत् ।

Tongwei Co., Ltd.’s समग्रं सम्पत्ति-देयता-अनुपातः केवलं 59.27% ​​अस्ति, यत् प्रमुखेषु एकीकृतकम्पनीषु न्यूनतमम् अस्ति । मूलतः, अस्य कारणं तुल्यकालिकरूपेण न्यूनाः अपस्ट्रीम-डाउनस्ट्रीम-लेखाः, इन्वेण्ट्री च सन्ति, यत् तस्य अद्वितीयं औद्योगिकशृङ्खलामूल्यं प्रतिबिम्बयति । ऋणविषयाणां निराकरणस्य विषये “विश्वस्य न्यूनतमव्ययः” इति स्थितिः बहुधा समर्थितः भवति ।

टीसीएल केन्द्रीयः : १.वित्तीयदबावः अधिकः भवति, मौद्रिकपूञ्जीभण्डारः न्यूनः च भवति

टीसीएल झोङ्गहुआन् इत्यस्य दीर्घकालीनऋणं ३६.३ अर्बं यावत् अभवत् । २५ कोटिरूप्यकाणां अल्पकालीनऋणानि। मौद्रिकनिधिः केवलं ७.८५ अब्जः एव अस्ति, यत् प्रकाशविद्युत्विशालकायेषु सर्वाधिकं न्यूनम् अस्ति । अपस्ट्रीम तथा डाउनस्ट्रीम खातानां शुद्धमूल्यं मौद्रिककोषभण्डारस्य अपेक्षया किञ्चित् अधिकं भवति । वित्तीयदबावेषु मौद्रिकभण्डारः दीर्घकालीनऋणं च द्वौ अपि अन्तर्भवति ।

स्थिरसम्पत्तयः ५४.३ अर्बं यावत् अभवत् ।

होंगयुआन हरित ऊर्जा : १.न्यूनव्याजधारकदेयता, उच्चा अपस्ट्रीम तथा डाउनस्ट्रीम खाता

होङ्गयुआन् ग्रीन एनर्जी तृतीय-चतुर्थ-स्तरीय-प्रकाश-विद्युत्-कम्पनीनां मध्ये ऊर्ध्वाधर-एकीकरणस्य विशिष्टः प्रतिनिधिः अस्ति, अस्याः विशाल-एकीकृत-उत्पादन-क्षमतायाः योजना अपि कृता अस्ति, यत्र मुख्य-सामग्री-उद्योगस्य सर्वे पक्षाः सन्ति

होङ्गयुआन् ग्रीन एनर्जी इत्यस्य अल्पकालिकं ऋणं + दीर्घकालीनऋणं केवलं १.५ अर्बं भवति । नोट्स्, प्राप्यलेखाः च ४७ कोटिः सन्ति । परन्तु तस्य देयता १४.६ अर्बं विशालराशिः, अनुबन्धदेयता ६९ कोटिः, अपस्ट्रीम-अधः-लेखानां शुद्धमूल्यं च १४.१७ अरबं यावत् अभवत्, यत् ६.९ अर्ब-मौद्रिक-भण्डारात् दूरम् अतिक्रान्तम्

होंगयुआन् ग्रीन एनर्जी बृहत्-परिमाणेन लम्बवत् एकीकृत-उत्पादन-क्षमता-निर्माणं कुर्वती अस्ति, येन व्याज-धारक-देयता-परिमाणं वर्धयितुं शक्यते यदि अपस्ट्रीम-डाउनस्ट्रीम-लेखाः बृहत् इति मन्यन्ते तर्हि गुप्तः दबावः लघुः नास्ति

03

तुलनपत्रात् प्रतिस्पर्धात्मकं परिदृश्यं दृष्ट्वा

उपर्युक्तत्रयपरिच्छेदानां सारांशं वक्तुं वयं प्रकाशविद्युत् उद्योगस्य प्रतिस्पर्धात्मकपरिदृश्यस्य न्यायं कर्तुं प्रवृत्ताः स्मः ।

उपर्युक्तानां आधारेण वयं निम्नलिखितनिष्कर्षान् निष्कासयामः ।

1. अतिरिक्तं नगदभण्डारं मुख्यतया अपस्ट्रीम-डाउनस्ट्रीम-खातेभ्यः आगच्छति । विशालत्रिकोणीयऋणस्य कारणेन ऋणस्य सर्पिलजोखिमस्य विषये अस्माभिः सजगता भवितव्या।

अग्रणीः प्रकाशविद्युत्कम्पनयः, विशेषतः एकीकृताः अग्रणीकम्पनयः, औद्योगिकशृङ्खलायां आपूर्तिशृङ्खलायां च स्वलाभानां उपरि अवलम्ब्य अपस्ट्रीम-डाउनस्ट्रीम-निधिषु बृहत् परिमाणं कब्जां कुर्वन्ति तथा च मौद्रिकनिधिनां मुख्यस्रोतः भवन्ति, येन क्रान्तिं सुदृढं कर्तुं सशक्तं गोलाबारूदसमर्थनं प्राप्यते

परन्तु वयं जानीमः यत् उद्योगस्य विस्तारकाले अपस्ट्रीम-डाउनस्ट्रीम-कम्पनयः स्वस्य व्यवसायविकासाय "एडवांस-पूञ्जी" इत्यस्य त्यागं कृतवन्तः, धनस्य दिग्गजानां भागं च साक्षात्कृतवन्तः तथापि उद्योगः तीव्र-मन्दतायाः सामनां कुर्वन् अस्ति, तथा च अपस्ट्रीम-डाउनस्ट्रीम-कम्पनयः अपि अधिकं वित्तीयदबावस्य सामनां कुर्वन्ति एतादृशेषु परिस्थितिषु अपस्ट्रीम-डाउनस्ट्रीम-खातानां “व्यापार-प्रतिरूपं” कियत्कालं यावत् निर्वाहयितुं शक्यते?

सम्भवतः केवलं यथार्थतया प्रतिस्पर्धात्मकाः कम्पनयः एव एतादृशं प्रतिरूपं निर्वाहयितुं शक्नुवन्ति, परन्तु ते बृहत् बीटा-द्वारा अपि प्रभाविताः भविष्यन्ति । विशेषतः घटकमूल्यानि तीव्ररूपेण न्यूनीकृतानि, आवश्यकधनस्य राशिः अपि महतीं न्यूनतां प्राप्स्यति ।

अपस्ट्रीम-अधोप्रवाह-खाताः अतीव विशालाः सन्ति, येन त्रिकोणीय-ऋणं भवति एकदा एकस्य पक्षस्य ऋणसंकटः भवति तदा सः डोमिनो-रूप्यकाणां निर्माणं कर्तुं शक्नोति, येन प्रमुख-प्रकाश-विद्युत्-कम्पनीनां मौद्रिक-पूञ्जी-भण्डारः अपि च नगद-प्रवाहः अपि प्रभावितः भवति

2. “अतिशयेन” मौद्रिकपूञ्जीभण्डारः उद्योगप्रतिस्पर्धाचक्रं महत्त्वपूर्णतया लघु करिष्यति

वयं जानीमः यत् वर्तमानकाले प्रकाशविद्युत् उद्योगशृङ्खलायां विशेषतः मुख्यसामग्रीउद्योगशृङ्खलायां दुष्टप्रतिस्पर्धां निर्धारयन्ति ये मुख्यकारणाः ते निम्नलिखितद्वयं बिन्दवः सन्ति।

प्रमुखनिगमानाम् अतिरिक्तं नकदभण्डारः;

मुख्यसामग्रीलिङ्के उच्चं स्थिरसम्पत्तिनिवेशः।

यदा उच्चस्थिरसम्पत्तिनिवेशानां नकदव्ययस्य हानिः निरन्तरं भवति तदा एव उत्पादनस्य महती न्यूनता अथवा स्थगितम् अपि भविष्यति । विपण्यभागं निर्वाहयितुम् केचन कम्पनयः नकदव्ययस्य हानिम् अपि कृत्वा अपि उच्चसञ्चालनदराणि निर्वाहयितुम् पर्याप्तं नकदभण्डारस्य उपयोगं कर्तुं न संकोचयन्ति

"अत्यन्तं दुर्बलं" मौद्रिकपूञ्जीभण्डारं निपीडयित्वा, उद्योगप्रतिस्पर्धाचक्रस्य, प्रतिमानस्य च महत्त्वपूर्णतया लघुकरणाय अनुकूलं भविष्यति

3. केचन एकीकृतदिग्गजाः कतिपयानां वित्तीयजोखिमानां सामनां कुर्वन्ति

अस्माभिः पूर्वं विश्वासः कृतः यत् द्वितीय-तृतीय-चतुर्थ-स्तरस्य प्रकाश-विद्युत्-मुख्य-सामग्री-कम्पनयः बहूनां दिवालियापनस्य जोखिमस्य सामनां कुर्वन्ति तथापि वयं प्रमुख-प्रकाश-विद्युत्-कम्पनीनां तुलनपत्र-संरचनायाः अन्तः खनितवन्तः, ततः परं वयं ज्ञातवन्तः यत् केचन नेतारः सन्ति | गम्भीरतुल्यपत्रसमस्यानां सामना अपि कुर्वन् अस्ति।

4. अधिकांशस्य प्रमुखकम्पनीनां कृते अग्रे पर्याप्तक्षमताविस्तारस्य वित्तीयमूलं नास्ति।

यद्यपि अधिकांश-प्रकाश-विद्युत्-कम्पनीनां समग्र-संपत्ति-देयता-अनुपातः ६०% इत्यस्य समीपे एव तिष्ठति, तथापि अस्मिन् अपस्ट्रीम-डाउनस्ट्रीम-खातैः निर्मितानाम् देयतानां बृहत्-राशिः अपि अन्तर्भवति, यस्य परिणामेण वास्तविक-व्याज-धारक-देयताः अद्यापि न्यूनाः सन्ति

परन्तु वयं बोधयामः यत् प्रकाशविद्युत् मुख्यसामग्रीणां सम्प्रति तीव्रहानिजोखिमः भवति, केषाञ्चन कम्पनीनां वार्षिकहानिः अपि अरबौ अथवा दशकोटिपर्यन्तं भवति

अपि च, अपस्ट्रीम-डाउनस्ट्रीम-लेखानां कारणेन त्रिकोणीय-ऋणदबावः उद्योग-देयता-परिसमापनं त्वरितुं, तुलनपत्र-संरचनायाः अधिकं संपीडनं, विस्तारं च निरुद्धं कर्तुं शक्नोति

वर्तमान समये अधिकांशस्य प्रमुखानां प्रकाशविद्युत्कम्पनीनां त्रिकोणीयऋणस्य, हानिकारकनिवेशानां च निवारणाय मौद्रिकपूञ्जीभण्डारः अस्ति, परन्तु ते अद्यापि तस्य पूर्णतया सामना कर्तुं असमर्थाः सन्ति, विस्तारस्य नूतनं दौरं च आरभ्यतुं असमर्थाः सन्ति

सारांशेन अस्माकं मतं यत् उद्योगस्य प्रतिस्पर्धाचक्रं लघु न भविष्यति, परन्तु पश्चात् कालखण्डे नगदभण्डारस्य क्षयस्य जोखिमः कम्पनीनां मध्ये प्रतिस्पर्धायाः परिदृश्यस्य पुनर्गठनं जनयितुं शक्नोति।

तस्मिन् एव काले वयम् अपि आशास्महे यत् सर्वेषां वर्गानां औद्योगिकनीतयः च अस्य सर्वथा नूतनस्य उत्पादकता-उद्योगस्य कृते उच्चतरं सहिष्णुतां निर्वाहयितुं शक्नुवन्ति |. दीर्घकालीनदृष्ट्या क्लियरिंग् इत्यस्य प्रत्येकं चक्रं अपरिहार्यं अपि च उद्योगस्य मूलक्षमतानां पुनर्निर्माणे महत्त्वपूर्णप्रक्रिया अपि अस्ति ।