2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहवः जनाः मन्यन्ते यत् ग्राहकानाम् दर्शनार्थं विदेशं गमनम् उच्चस्तरीयं वस्तु अस्ति वस्तुतः एषा पद्धतिः वास्तवतः नूतना नास्ति प्रतीयते स्म यत् दूरभाषं कृत्वा प्रदर्शनीषु उपस्थितिम् अपि च अहं कम्पनीं गतवान्!
मया वेइबो इत्यत्र यत् लिखितं तस्मात् यदा अहं बाङ्गलादेशे ग्राहकं द्रष्टुं गच्छामि स्म तदा कश्चन मां पृष्टवान् यत् भवान् महती कम्पनी अस्ति वा?
क्षम्यतां, वयं लघुकम्पनी अस्मत्, परन्तु ग्राहकानाम् आगमनं मम कृते व्यापारस्य महत्त्वपूर्णः उपायः एव अभवत् अहं प्रायः कोरिया, थाईलैण्ड्, इन्डोनेशिया, यूनाइटेड् किङ्ग्डम्, आस्ट्रेलिया च अनेकवारं गच्छामि अतः निश्चितरूपेण केवलं बृहत् न ग्राहकानाम् आगमनं कुर्वन्ति कम्पनयः यावत् भवन्तः तस्य विषये चिन्तयन्ति, सुसज्जाः च सन्ति तावत् भवन्तः तत् बहुवारं चालयितुं शक्नुवन्ति तथा च भवन्तः सर्वथा भिन्नं परिणामं प्राप्नुवन्ति:
1
आदेशं प्राप्तुं साधु, परन्तु विपण्यसूचना प्राप्तुं तस्मादपि महत्त्वपूर्णम्। अधुना अधिकांशः विदेशव्यापारव्यापारः अन्तर्जालस्य उपरि अवलम्बते वयं बहु सूचनां प्राप्तवन्तः इति अनुभवामः वस्तुतः बहु सूचना अशुद्धा भवति तथा च समये न भवति।यथा, अस्माभिः चिन्तितम् यत् उद्योगे अग्रणीः बहु उपयोगं अवश्यं करोति, परन्तु एतत् निष्पन्नं यत् तस्य उपयोगः उद्योगे ३०, ४० दशकेषु स्थापितानां कारखानानां एकप्रतिशतात् न्यूनः अस्ति
2
ग्राहकेन सह सम्पर्कं कृत्वा एव वयं यस्य व्यक्तिस्य सम्पर्कं कुर्मः तस्य स्थितिः, कम्पनीयां तस्य स्थितिः, तस्य प्रमुखेन सह सम्बन्धः च सम्यक् ज्ञातुं शक्नुमः अथवा वयं मालिकेन सह सम्पर्कं कृतवन्तः अपि यदा वयं अन्यकम्पनीं प्राप्नुमः तदा एव वयं ज्ञातुं शक्नुमः ज्ञातव्यं यत् वास्तविकः परियोजनानायकः कः अधिकः महत्त्वपूर्णः च। अन्तर्जालमाध्यमेन काश्चन सूचनाः प्राप्तुं शक्यन्ते, यथा लिङ्क्डइन, केचन प्रत्यक्षतया पृच्छितुं शक्यन्ते तथापि केषाञ्चन कम्पनीनां जटिलाः पारस्परिकसम्बन्धाः सन्ति इति कारणतः व्यक्तिगतरूपेण न मिलित्वा आन्तरिकसम्बन्धान् अवगन्तुं वास्तवतः कठिनम् अस्ति