समाचारं

सा ७७ दिवसेषु चेङ्गडु-नगरात् पेरिस्-नगरं प्रति आरवी-वाहनं चालितवती

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सप्ताहात् किञ्चित् अधिकं पूर्वं यात्रा-ब्लॉगरः ताङ्ग् क्षिया चेङ्गडु-नगरात् पेरिस्-नगरं यावत् सिचुआन्-जी-आर.वी. पेरिस्-ओलम्पिक-क्रीडायाः समाप्तिः अभवत्, परन्तु ताङ्ग-जिया-महोदयस्य वैश्विकयात्रा अद्यापि वर्तते । ७७ दिवसेषु ११ देशेषु यात्रां कृत्वा सा अधुना फ्रान्सदेशं त्यक्त्वा अग्रिमदेशं प्रति गच्छति ।

मार्चमासस्य ४ दिनाङ्के ताङ्ग् क्षिया चेङ्गडु-नगरात् प्रस्थाय अग्रिमवर्षस्य वैश्विकयात्राम् आरब्धवती । विमानं, उच्चवेगयुक्तं रेलयानं, बसयानं वा गन्तुं स्थाने तथाकथितं गन्तव्यं नास्ति, परन्तु भवन्तः केवलं यात्रायां आनन्दं लभन्ते।

अधुना एव पत्रकाराः ताङ्ग् क्षिया इत्यनेन सह सम्पर्कं कृतवन्तः यः अद्यापि विदेशयात्रायां आसीत् । सा पत्रकारैः अवदत् यत् एषा विश्वभ्रमणयात्रा तस्याः "स्वप्नसूचिकासु" अन्यतमः अस्ति । १२ वर्षपूर्वमेव सा स्वप्नानां सूचीं कृतवती प्रथमं ५० तः अधिकाः वस्तूनि आसन्, तानि च निरन्तरं अद्यतनं भवन्ति स्म: एवरेस्ट् पर्वतम् आरोह्य पुस्तकं लिखित्वा प्रकाशयतु, विश्वे वाहनं चालयन्तु। तथा च स्वस्य नामकरणं आशा प्राथमिकविद्यालयं पश्यन्, अरोरा-वाहनं पश्यन्, १०० पाउण्ड्-पर्यन्तं वजनं न्यूनीकर्तुं, आफ्रिकादेशे पशूनां महान् प्रवासं पश्यन्... वर्तमानकाले सूचीयां प्रत्येकं द्रव्यं क्रमेण साक्षात्कृतं भवति सः ४३ साकारस्वप्नान् लङ्घितवान् अस्ति।

आरवी-वाहनेन विश्वस्य परिभ्रमणं करणम्

अनुमानितः व्ययः प्रतिवर्षं ३,००,००० युआन्-अन्तर्गतं भवति