समाचारं

बोस्नियादेशस्य व्यापारी वैन गॉगस्य "स्टारी नाइट्" इत्यस्य पुनः निर्माणार्थं उद्यानं निर्माति।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं मध्यबोस्निया-हर्जेगोविना-देशयोः पर्वतानाम्, घास-क्षेत्राणां च मध्ये स्थानीयव्यापारी ज़ुकिच् वैन-गॉघस्य कृतिः "स्टारी नाइट्" इति प्राकृतिक-उद्यानरूपेण पुनः सृजितुं स्वस्य दीर्घकालीन-स्वप्नं साकारं कृतवान् विसोको-नगरात् आगतः ज़ुकिच् २० वर्षपूर्वं भूमिखण्डं, कुटीरं च क्रीत्वा उद्यानस्य निर्माणस्य निर्णयं कृतवान् । परन्तु तस्मिन् समये तस्य स्पष्टा डिजाइन-अवधारणा नासीत् । षड् वर्षाणि पूर्वं सः अकस्मात् एकस्मिन् पर्वतस्य उपरि ट्रैक्टरेन त्यक्ताः सर्पिलपट्टिकाः अवलोकितवान्, तत्क्षणमेव वैन गॉगस्य "स्टारी नाइट्" इति कृतिं चिन्तितवान्, अतः उद्यानस्य डिजाइनदिशा निर्धारिता

एतस्य विचारस्य साक्षात्कारार्थं ज़ुकिक् बहुकालं धनं च व्ययितवान्, अन्ततः १० हेक्टेर् क्षेत्रे "तारकयुक्तं आकाशम्" उद्यानं (चित्रे) निर्मितवान् । सः १,३०,००० लवण्डर-आदि औषध-वनस्पतयः रोपयित्वा चित्राणां प्रतिध्वनिं कुर्वन्तः रङ्गिणः सर्पिलाः, वृत्ताः च निर्मितवान् । ज़ुकिच् स्वयमेव सर्वाणि भूदृश्यनिर्माणं सम्पन्नवान् तथा च उक्तवान् यत् स्टाररी स्काई पार्कः कलापरियोजनासु मध्यबोस्निया-हर्जेगोविना-देशयोः सांस्कृतिकविरासतां प्रचारं च केन्द्रीक्रियते। (लिन यु)▲