समाचारं

ग्रीष्मकालीनसांस्कृतिकभोजनम् : अग्रे अध्ययनस्य योग्यानि त्रीणि “अप्रत्याशितानि” वस्तूनि

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ११ दिनाङ्के शीतले आरामदायके च वातावरणे समृद्धस्य इतिहासस्य संस्कृतिस्य च अनुभवाय सुझौ-सङ्ग्रहालयं प्रति बहवः पर्यटकाः आगतवन्तः । Hangxing इत्यस्य सूक्ष्मचित्रम् (चित्रं Visual Jiangsu Network द्वारा प्रदत्तम्)

□ अस्माकं संवाददाता वाङ्ग हुई

अगस्तमासस्य १० दिनाङ्के सायं नानजिङ्ग्-ओलम्पिक-क्रीडाकेन्द्रे जनानां समूहः आसीत्, अनेके प्रशंसकाः प्रवेशस्य प्रतीक्षां कर्तुं पूर्वमेव आगतवन्तः । तस्मिन् रात्रौ नानजिङ्ग्-नगरे झोउ शेन्-महोदयस्य १० वर्षस्य भ्रमण-सङ्गीतसमारोहस्य आरम्भः परिचित-रागस्य अनुसरणं कृत्वा प्रेक्षकाणां मध्ये प्रकाश-यष्टयः लहराय सहस्राणां जनानां कोरसः प्रदर्शितः ।

उष्णग्रीष्मकाले तापमानं अधिकं तिष्ठति, जियाङ्गसुनगरस्य प्रमुखाः सांस्कृतिकस्थलानि अपि "तापेन" अतिप्रवाहितानि सन्ति । संग्रहालयेषु दीर्घाः पङ्क्तयः सन्ति, प्रदर्शनस्य टिकटं विक्रीतम् अस्ति, सिनेमागृहेषु प्रेक्षकाः ओलम्पिकक्रीडकानां कृते जयजयकारं कुर्वन्ति... समृद्धा उच्चगुणवत्तायुक्ता च सांस्कृतिका आपूर्तिः सांस्कृतिक-उपभोगस्य उत्साहं निरन्तरं प्रज्वालयति, येन ग्रीष्मकाले जियाङ्गसु-नगरस्य सांस्कृतिक-विपण्यस्य अनुमतिः अस्ति पारम्परिकशिखरऋतुवत् उष्णं भवितुं निरन्तरं नूतनव्यापाररूपैः नूतनमागधैः च सह प्रबलजीवनशक्तिः अपि दर्शिता, "वाष्पयुक्तस्य" ग्रीष्मकालीन अर्थव्यवस्थायाः सजीवप्रतिरूपः अभवत्

अप्रत्याशितम्

रेलयानस्य टिकटात् अपि कठिनतरं ग्रहीतुं संग्रहालयस्य टिकटम् अस्ति