समाचारं

प्रतिवेदनम् : चीनस्य ५० नगरेषु नूतनगृहव्यवहारस्य मात्रायां वर्षे वर्षे न्यूनता पञ्चमासान् यावत् क्रमशः संकुचिता

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, १३ अगस्त (रिपोर्टरः पाङ्ग वुजी) शङ्घाई यिजु रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यनेन १३ दिनाङ्के प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् जुलैमासे चीनदेशस्य ५० नगरेषु नूतनगृहव्यवहारस्य मात्रायां वर्षे वर्षे न्यूनता अभवत् पञ्चमासान् यावत् क्रमशः, विपण्यव्यवहारः च स्थिरः अभवत् ।
प्रतिवेदने दर्शितं यत् जुलैमासे चीनदेशस्य ५० प्रमुखनगरेषु नूतनानां वाणिज्यिकआवासीयभवनानां लेनदेनक्षेत्रं ११.४१ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १३% न्यूनता अभवत् अस्मिन् वर्षे फेब्रुवरीमासे अस्मिन् सूचके वर्षे वर्षे क्षयः एकदा ६९% यावत् अभवत् । परन्तु तदनन्तरं मासेषु अस्मिन् सूचके क्षयः सामान्यतया मासे मासे संकीर्णतायाः प्रवृत्तिः दर्शिता । प्रतिवेदने भविष्यवाणी कृता यत् अगस्तमासे ५० नगरेषु नूतनगृहेषु व्यवहारक्षेत्रं वर्षे वर्षे सकारात्मकं भविष्यति इति अपेक्षा अस्ति, यत् १५ मासेषु प्रथमवारं लेनदेनक्षेत्रं नकारात्मकात् सकारात्मकं भविष्यति।
प्रथमस्तरीयनगरेषु नूतनगृहेषु व्यवहारस्य परिमाणं तुल्यकालिकरूपेण प्रबलम् अस्ति । तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे जुलैमासे चीनदेशस्य ५० नगरेषु प्रथम-द्वितीय-तृतीय-चतुर्थ-स्तरीयनगरेषु नवनिर्मितव्यापारिक-आवास-व्यवहारस्य वर्षे वर्षे वृद्धि-दराः -१%, -१९ इति आसन् % तथा -८% क्रमशः । शङ्घाई यिजु रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान युएजिन् इत्यनेन उक्तं यत् वर्तमानस्य आपूर्तिमागधस्य समायोजनस्य तथा आवासमूल्यानां समायोजनस्य च कारणेन विपण्यजोखिमाः बहुधा स्वच्छाः अभवन्, पुनर्प्राप्तेः नूतनचक्रस्य आधारः च सुदृढः अभवत् . विशेषतः प्रथमस्तरीयनगरेषु नकारात्मकं सकारात्मकं परिणतुं उत्तमप्रवृत्तिः दर्शिता अस्ति ।
विभिन्ननगराणि दृष्ट्वा प्रतिवेदने सूचितं यत् जुलैमासे २२ प्रमुखनगरेषु ५ नगरेषु नूतनगृहाणां विक्रयमात्रा वर्षे वर्षे सकारात्मकं जातम्, यत्र नानिङ्ग्, फूझौ, ग्वाङ्गझौ, नानजिङ्ग्, चोङ्गकिंग् च सन्ति गुआङ्गझौ-नगरं उदाहरणरूपेण गृहीत्वा विगतमासद्वये तस्य नूतनगृहव्यवहारस्य मात्रा क्रमशः १९%, २९% च वर्षे वर्षे वर्धिता अस्ति । यान् युएजिनः भविष्यवाणीं करोति यत् भविष्ये सकारात्मकवर्षे वर्षे वृद्धियुक्तानां नगरानां संख्या वर्धते, येन ५० नगरानां सम्पत्तिबाजारव्यवहारस्य आँकडानां क्रमेण नकारात्मकवृद्धिपरिधितः बहिः गमनम् भविष्यति।
नूतनगृहाणाम् अपेक्षया द्वितीयहस्तगृहविपणनं अधिकं सक्रियम् अस्ति । चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानि दर्शयन्ति यत् प्रमुखनगरेषु हाले एव सेकेण्ड्-हैण्ड्-आवास-बाजारे "मूल्य-मात्रा"-प्रवृत्तिः निरन्तरं कृता अस्ति, यत्र लेनदेन-मात्रायां निश्चित-परिमाणं निर्वाहितम् अस्ति जुलैमासे १५ नगरेषु ९९,००० सेकेण्डहैण्ड् आवासीय-एककानि विक्रीताः, मासे मासे २.९% वृद्धिः, वर्षे वर्षे ४२.५% वृद्धिः च अभवत् तेषु बीजिंग-चेङ्गडु-नगरयोः सेकेण्ड्-हैण्ड्-आवासस्य लेनदेनस्य परिमाणं विगतवर्षे नूतनं मासिकं उच्चतमं स्तरं प्राप्तवान् ।
उद्योगस्य अन्तःस्थैः सूचितं यत् अद्यतनकाले चीनस्य वाणिज्यिकगृहविक्रयक्षेत्रं, विक्रयमात्रा, नवीनगृहनिर्माणक्षेत्रं, अचलसम्पत्विकासकम्पनीनां कृते स्थापिताः धनराशिः इत्यादिषु प्रमुखसूचकेषु न्यूनता सर्वाणि संकुचितानि, द्वितीयहस्तस्य क्षेत्रं च आवासः ऑनलाइन वर्षे वर्षे वर्धितः अस्ति। अचलसम्पत्विपण्ये सकारात्मकाः कारकाः सन्ति । (उपरि)
प्रतिवेदन/प्रतिक्रिया