समाचारं

"राष्ट्रीयजनकाङ्ग्रेसस्य २८ दिनाङ्के दा जुन् व्याख्यानानि" कस्मिन् वर्षे ग्रामस्वशासनव्यवस्था स्थापिता?

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९८० तमे वर्षे यदा गुआङ्ग्क्सी-नगरस्य हेझाई-ग्रामस्य ग्रामिणः प्रथमवारं स्वस्य ग्राम-कार्यकर्तारः निर्वाचितवन्तः तदा सम्भवतः ते अस्य कदमस्य महत्त्वं पूर्णतया न अवगतवन्तः परन्तु किमपि भवतु, अद्यत्वे अतीव साधारणं प्रतीयते अयं ग्रामसमितीनिर्वाचनः एकस्य युगस्य आरम्भं कृतवान् ।
१९८२ तमे वर्षे स्वीकृते संविधाने नियमः अस्ति यत् यत्र निवासी निवसन्ति तस्य क्षेत्रस्य आधारेण नगरेषु ग्रामीणक्षेत्रेषु च स्थापिताः निवासीसमित्याः अथवा ग्रामजनसमित्याः तृणमूलजनस्वायत्तसङ्गठनानि सन्ति
राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः पूर्वउपाध्यक्षेन वाङ्ग हानबिन् इत्यनेन सह लिखितस्य "वाङ्ग हानबिन् इत्यनेन सह साक्षात्कारः" इति अनुसारं वयं तत्कालीननिर्णयस्य स्थितिं अवगन्तुं शक्नुमः। सः अवदत् यत् तृणमूलजनस्वायत्तसङ्गठनानां स्थितिः भूमिका च संविधाने निर्धारिता अस्ति यत् १९८२ तमे वर्षे संविधाने एतत् खलु प्रथमवारं प्रदत्तम् अस्ति। जनसमूहः प्रत्यक्षतया स्वस्य लोकतान्त्रिकाधिकारस्य प्रयोगं कर्तुं शक्नोति, ग्राम्यक्षेत्रेषु तृणमूलस्तरस्य कानूनानुसारं स्वस्य कार्याणि प्रबन्धयितुं च शक्नोति इति चिरकालात् समुचितं रूपं न प्राप्तम्।
मुक्तिस्य आरम्भे ग्राम्यक्षेत्रेषु तृणमूलस्तरस्य ग्रामकार्यालयाः नगरसर्वकारस्य प्रेषितसंस्थारूपेण स्थापिताः आसन् कृषिसहकारिणां स्थापनायाः शीघ्रमेव तेषां कृते कम्यून-आन्दोलनं आरब्धम्, "राजनैतिक-सामाजिक-एकीकरणम्"-व्यवस्थां च कार्यान्वितम्, कम्युन्स् (मोटेन नगरस्य आकारस्य) तथा च उत्पादन-ब्रिगेड् (मोटेन प्रशासनिकग्रामः) प्रशासनं उत्पादन-कार्यक्रमं च एकीकृतवन्तः, सर्वाणि च activities were एषः उपरितः अधः भूमिगतः क्रमः व्यवस्था च अस्ति, कृषकाणां बहु स्वायत्तता नास्ति । एषा व्यवस्था न केवलं ग्रामीणलोकतान्त्रिकराजनीतेः निर्माणे बाधां जनयति, अपितु ग्रामीण अर्थव्यवस्थायाः विकासं प्रतिबन्धयति । "सांस्कृतिकक्रान्तिः" समये कार्यान्वितस्य तथाकथितस्य "महानप्रजातन्त्रस्य" वस्तुतः उपरितः अधः यावत् लोकतन्त्रं नासीत् । चीनस्य साम्यवादीदलस्य ११ तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य अनन्तरं सामान्यतया ग्राम्यक्षेत्रेषु गृहसन्धिदायित्वव्यवस्था कार्यान्विता, तथा च "त्रिस्तरीयस्वामित्वस्य दल-आधारितस्य च" "राजनैतिकसामाजिकसमायोजनव्यवस्था" क्रमेण कार्यान्विता पतितः । एतेन परिवर्तनेन कृषकाणां उत्पादनार्थं उत्साहः बहुधा संयोजितः, ग्रामीणोत्पादकतायां तीव्रविकासः च प्रवर्धितः । तत्सह, उत्पादनं प्रबन्धनं च स्वायत्ततां प्राप्त्वा कृषकाः स्वस्य तत्कालीनहितं, ग्रामकार्यप्रबन्धनं, कार्यकर्ताव्यवहारं च अधिकं ध्यानं ददति, येन सहभागितायाः प्रबलभावना प्रतिबिम्बिता भवति अस्मिन् परिस्थितौ मूलतः उत्पादनब्रिगेडैः, उत्पादनदलैः च कृतानां जनकार्याणां जनकल्याणकारीणां च उपक्रमानाम् उत्तरदायी कः भविष्यति, तथा च यः ग्रामकार्याणां प्रबन्धनं लोकतान्त्रिकरूपेण निष्पक्षतया च कार्यान्वयिष्यति इति विशालग्रामीणक्षेत्रेषु सामान्या तात्कालिकसमस्या अभवत् अस्मिन् समये दक्षिणे गुआङ्गक्सी इत्यादिषु केषुचित् स्थानेषु कृषकाः स्वतः एव संगठिताः भूत्वा ग्रामे जनकार्यं कल्याणकारी उपक्रमं च सम्पादयितुं लोकतान्त्रिकरूपेण नेतारं निर्वाचयितुं "ग्रामीणसमित्याः" "ग्रामीणस्वायत्तसङ्घस्य" इत्यादीनां संस्थानां स्थापनां कृतवन्तः सहचरः पेङ्ग जेन् इत्यनेन एतस्याः स्थितिः ज्ञाता ततः परं सः तत्क्षणमेव गुआङ्ग्क्सी-नगरस्य यिशान्-लुओचेङ्ग्-काउण्टीषु कार्यकर्तारः प्रेषितवान् यत् ते नागरिककार्याणां मन्त्रालयस्य प्रमुखैः अन्यैः सम्बद्धैः पक्षैः सह बहुवारं प्रतिवेदनानि अपि श्रुतवन्तः अनुभवानां सारांशं कर्तुं । सः मन्यते यत् यद्यपि एतत् संगठनात्मकं रूपम् अद्यापि सिद्धं नास्ति तथापि एतत् नूतनं वस्तु अस्ति यत् चीनस्य राष्ट्रियस्थित्या सह सङ्गतम् अस्ति तथा च यथाकालः आवश्यकं तथा उद्भूतम् अस्ति यत् एतत् अस्मिन् स्तरे कृषकाणां लोकतान्त्रिकमागधानां प्रतिनिधित्वं करोति, तस्य पुष्टिः समर्थनं च कर्तव्यम्। सः दलस्य केन्द्रीयसमित्याः कृते प्रतिवेदनं लिखितवान्, केन्द्रीयसमित्याः अनुमोदनेन ग्रामजनसमित्याः निवासीसमित्याः च तृणमूलजनस्वायत्तसङ्गठनरूपेण संविधाने लिखिताः
वाङ्ग हान्बिन् इत्यस्य स्मरणानुसारं षष्ठस्य राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः २३ तमे सत्रे ग्रामजनसमितीनां जैविककानूनस्य संशोधितमसौदे द्वौ दिवसौ चर्चा अभवत्। सहचरः पेङ्ग जेन् संयुक्तसमूहसभायां भाषणं कृतवान् सः तृणमूलजनस्वायत्ततायाः विषये स्वविचारानाम् विषये तुल्यकालिकरूपेण व्यवस्थितरूपेण कथितवान्, जनानां कृते उत्थापितानां केषाञ्चन प्रश्नानां संशयानां च उत्तरं दत्तवान्। सः अवदत् - कथं एककोटिजनाः स्वस्य लोकतान्त्रिकाधिकारस्य प्रयोगं कृत्वा स्वदेशस्य स्वामी भवितुम् अर्हन्ति ? अहं मन्ये यत् अत्यन्तं मूलभूताः पक्षाः द्वौ पक्षौ स्तः - एकतः जनाः स्वनिर्वाचितप्रतिनिधिभिः माध्यमेन सर्वेषु स्तरेषु राष्ट्रियजनकाङ्ग्रेसं स्थानीयजनकाङ्ग्रेसं च निर्मान्ति, देशस्य प्रबन्धनस्य शक्तिं च प्रयुञ्जते |. अपरं तु जनस्वायत्तता तृणमूलस्तरस्य कार्यान्वितं भवति, जनसमूहः एव जनसमूहस्य कार्याणि कानूनानुसारं सम्पादयति, जनसमूहः च प्रत्यक्षतया स्वस्य लोकतान्त्रिकाधिकारस्य प्रयोगं करोति अस्मिन् विषये अस्माकं अभावः अद्यापि वर्तते। जनस्वायत्ततां, तृणमूलस्तरस्य प्रत्यक्षप्रजातन्त्रं च विना अस्माकं समाजवादीप्रजातन्त्रस्य सुधारणे न केवलं एकस्य पक्षस्य अभावः, अपितु व्यापकस्य ठोसस्य च जनमूलस्य अपि अभावः अस्ति केचन सहचराः मन्यन्ते यत् तृणमूलजनाः लोकतन्त्रं सर्वथा न अवगच्छन्ति, स्वशासनं अन्विष्यन्ते चेदपि ते तत् सम्यक् कर्तुं न शक्ष्यन्ति। सहचरः पेङ्ग जेन् अवदत् यत् - जनसमूहं कथं अवगन्तुं शक्यते यत् केवलं किञ्चित् लोकतान्त्रिकप्रचारः एव पर्याप्तः नास्ति। अस्माकं देशः सहस्राणि वर्षाणि यावत् सामन्तसमाजः अस्ति, यः लोकतान्त्रिकः इति वक्तुं न शक्यते, वयं बहुकालात् एकं चक्करमार्गं गतवन्तः, अस्माकं कृते उपरितः अधः यावत् वस्तूनि बहु सन्ति, अत्यल्पानि च तलम् -उप वस्तूनि। अधुना वयं ग्रामस्वशासनं यथा कार्यान्वयामः तत् तृणमूलप्रजातन्त्रस्य व्यापकतमः अभ्यासः अस्ति । अस्य अर्थः अस्ति यत् यदा ग्रामस्य अन्तः जनहितस्य, जनकल्याणस्य च उपक्रमस्य विषयः आगच्छति तदा किमपि कर्तव्यं वा न वा, प्रथमं किं कर्तव्यं पश्चात् किं कर्तव्यं इति निर्णयः सर्वथा जनसमूहस्य निर्णयः भवति एवं प्रकारेण जनसमूहः एव पदे पदे लोकतन्त्रं शिक्षते, लोकतान्त्रिकचेतनां, आदतं च विकसयति, लोकतान्त्रिकसञ्चालनस्य पद्धतीषु च निपुणः भवति अस्मिन् अर्थे अहं मन्ये ग्रामसमितिः बृहत्तमः “लोकतन्त्रप्रशिक्षणवर्गः” अस्ति । यदि जनाः इदानीं प्रत्यक्षप्रजातन्त्रस्य अस्य रूपेण ग्रामस्य सम्यक् प्रबन्धनं कुर्वन्ति तर्हि भविष्ये नगरस्य सम्यक् प्रबन्धनं कृत्वा भविष्ये प्रान्तस्य वा प्रान्तस्य वा सम्यक् प्रबन्धनं कर्तुं शक्नुवन्ति एतेन सत्यमेव ज्ञायते यत् अस्माकं देशः जनसमूहेन चालितः अस्ति। अतः सर्वस्तरस्य अस्माकं दलसमित्याः सर्वकाराणां च ग्रामसमित्याः उत्साहपूर्णसमर्थनस्य मनोवृत्तिः भवितव्या, तस्याः स्थापनायाः महत्त्वं अवगन्तुं, उत्साहपूर्णसमर्थनस्य समर्थनस्य च मनोवृत्तिः ग्रहीतव्या। सहचरः पेङ्ग जेन् इत्यनेन दर्शितं यत् ग्रामसमितीनां सम्यक् संचालनं ग्रामजनानां स्वशासनस्य कार्यान्वयनञ्च एकः प्रमुखः सुधारः निर्माणं च अस्ति। अस्य कृते दीर्घकालीनः, सुक्ष्मः, परिश्रमः च आवश्यकः, अस्माभिः औपचारिकतां न अनुसृतव्या, गतिभिः वा न गन्तव्यम् । इदानीं मुख्यतया द्वौ संकटौ स्तः - एकं यत् कार्यं गभीरतया न कृतम् अस्ति तथा च जनसमूहस्य परिस्थितयः अद्यापि परिपक्वाः न सन्ति, अतः अस्माभिः त्वरितरूपेण तत् कृत्वा किमपि "अर्धपक्त्वा" कर्तव्यम्। अन्यत् ग्रामसमित्याः शिरसि अतिशयेन कार्याणि स्थापयितुं, "ऊर्ध्वे रेखासहस्राणि, अधः सुई च", येन तत् मर्दयिष्यति। उभयथापि ग्रामसमित्याः प्रतिष्ठा कलङ्किता भविष्यति । यदि वयं एतत् सम्यक् न कुर्मः तर्हि इतिहासः अस्मान् दोषयिष्यति । अस्माभिः वास्तविकं कष्टं व्यर्थं न अन्वेष्टव्यं, अपितु एतत् कार्यं पृथिव्यां सम्यक् कर्तव्यम् । यतो हि ग्रामसमित्याः जैविककानूनस्य निर्माणप्रक्रियायां बहुविवादः आसीत्, तस्मात् सहचरः पेङ्ग जेन् इत्यनेन सुझावः दत्तः यत् एतत् कानूनम् परीक्षणकानूनम् इति उच्यते तथा च प्रान्तैः, स्वायत्तक्षेत्रैः, नगरपालिकैः च प्रत्यक्षतया अन्तर्गतं कार्यान्वयनार्थं पदानि पद्धतयः च निर्धारिताः भवेयुः केन्द्र सरकार।
१९८७ तमे वर्षे नवम्बर्-मासस्य २४ दिनाङ्के षष्ठस्य राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः २३ तमे सत्रे ग्रामजनसमितेः जैविककानूनम् (विचारा) ११३ मतैः पक्षे, १ मतैः, ६ मतैः च मतदानं न कृत्वा पारितम् ततः परं ग्रामजनानां स्वायत्ततां कार्यान्वयनम् अस्य कानूनस्य समीक्षा राष्ट्रीयजनकाङ्ग्रेसस्य स्थायीसमित्या त्रिवारं, राष्ट्रियजनकाङ्ग्रेसेन एकवारं च कृता, अन्ततः जन्मनः पूर्वं मसौदे बहुवारं संशोधनं कृतम् १९५४ तमे वर्षे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्या निर्मितैः नगरनिवासीसमितीनां संगठनात्मकविनियमैः सह अस्य मेलनं भवति, यत् मम देशस्य तृणमूलजनस्वायत्तताव्यवस्थायाः निर्माणं चिह्नयति
२०१० तमस्य वर्षस्य अक्टोबर्-मासस्य २९ दिनाङ्के ११ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः १७ तमे सत्रे ग्रामजनसमितीनां संशोधितं जैविकं कानूनम् अङ्गीकृत्य मतदानं कृतम् । तस्मिन् वर्षे जूनमासे मम देशे ५९७,००० ग्रामसमितयः आसन् ।
संशोधनात् पूर्वं ग्रामसमित्याः जैविककानूनस्य कुलम् ३० लेखाः आसन्, अध्यायाः अपि नासीत् । स्थानीयविधायक-अनुभवस्य सारांशस्य आधारेण नूतनः कानूनः लोकतान्त्रिकनिर्वाचनं, लोकतान्त्रिकनिर्णयनिर्माणं, लोकतान्त्रिकप्रबन्धनं, लोकतान्त्रिकपरिवेक्षणं च आदेशरूपेण गृह्णाति, तथा च कानूनस्य सामग्रीं सामान्यसिद्धान्तेषु, ग्रामजनसमितीनां रचनां, उत्तरदायित्वं च विभजति, ग्रामजनसमितीनां निर्वाचनं, ग्रामजनसभाः, ग्रामजनसभाः च प्रतिनिधिसभाः, लोकतान्त्रिकप्रबन्धनम्, लोकतान्त्रिकपरिवेक्षणं, उपनियमाः च समाविष्टाः कुलम् षट् अध्यायाः सन्ति, ये ग्रामजनानां स्वशासनस्य प्रत्येकस्य पक्षस्य प्रणालीनिर्माणं कुर्वन्ति एकदृष्ट्या अधिकं स्पष्टम्।
ग्रामसमित्याः जैविककानूने लक्षशः कृषकाणां लोकतान्त्रिकाधिकाराः सन्ति । ग्रामस्य दृष्ट्या "तृणमूलप्रजातन्त्रम्" इति नाम्ना ग्रामजनानां स्वशासनस्य प्रबलः ग्रामीणस्वादः अस्ति यत् चीनीयकृषकाणां कृते यत् धर्मपरायणतां, सम्मानः, इच्छा च वर्तते तत् विश्वं दर्शयति अतः अपि महत्त्वपूर्णं यत् ग्रामजनानां स्वायत्तता नूतनं दृष्टिकोणं प्रदाति यत् अस्मान् लोकतन्त्रक्षेत्रे चीनीयजनानाम् सृजनशीलतां अवगन्तुं समर्थयति।
(अस्य लेखस्य लेखकः गुइझोउ प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः सामान्यकार्यालयस्य प्रचारविभागस्य निदेशकः झोउ दाजुन् अस्ति)
स्रोत गुइझोउ नियमस्य शासन समाचार
सम्पादक झोउ झीगे
द्वितीय परीक्षण चांग युएयुए
तृतीय परीक्षण फू गीत
प्रतिवेदन/प्रतिक्रिया