समाचारं

"केवलं धनवापसी" इति सुधारः द्विपक्षीयसंरक्षणम् अस्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु दिनेषु, घरेलु प्रमुखाः ई-वाणिज्य-मञ्चाः घोषितवन्तः यत् ते विक्रय-उत्तर-सेवासु "केवलं धनवापसी"-प्रावधानं अनुकूलितं करिष्यन्ति विक्रय-उत्तर-शर्तानाम् नूतन-संस्करणं उच्च-गुणवत्ता-व्यापारिणां कृते मञ्चस्य विक्रय-पश्चात् हस्तक्षेपं न्यूनीकर्तुं बलं ददाति

केवलं धनवापसी इति मूलतः पिण्डुओडुओ द्वारा प्रस्ताविता विक्रयोत्तरसेवानीतिः अस्ति, यस्याः उद्देश्यं उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणं भवति तथा च मञ्चे नकली- घटिया-उत्पादानाम् दीर्घकालीन-प्रसारस्य निवारणाय उत्पाद-गुणवत्ता-सेवासु सुधारं कर्तुं व्यापारिणः बाध्यं कुर्वन्ति

ई-वाणिज्यस्पर्धा तीव्रताम् अवाप्नोति, केवलं धनवापसी वा न्यूनमूल्यानि वा, नीतेः मूल-अभिप्रायस्य विरुद्धं गच्छति अन्यं पक्षं दर्शयितुं आरब्धम् अस्ति

गतवर्षस्य अन्ते अनेकाः ई-वाणिज्य-मञ्चाः क्रमशः केवलं धनवापसी-सेवानां समर्थनं कृतवन्तः, येन एतत् उद्योगस्य मानकं जातम् । अस्याः नीतेः गहनतया कार्यान्वयनेन बहुधा दुर्भावनापूर्णं धनवापसी, व्यापारिकलाभस्य हानिः, व्यावसायिकवातावरणस्य क्षयः इत्यादीनि समस्याः अधिकाधिकं प्रमुखाः अभवन्

पूर्वं सहस्राणि माइलदूरे स्थितानां १२ मोजायुग्मानां अधिकारस्य रक्षणार्थं एकः भण्डारः "श्वेतवेश्यानां" कृते ना इति अवदत् पश्चात्, एकः ताजाः खाद्य-ई-वाणिज्य-कम्पनी दुर्भावनापूर्ण-चार्जबैक्-समूहस्य सम्मुखीभवति स्म, केवलं प्रायः धनवापसी भवति तस्य सर्वं लाभं खादितवान्।

मुद्दा अस्ति यत् एते एकान्तप्रकरणाः न सन्ति।

यद्यपि केवलं धनवापसी एव उपयोक्तृणां अधिकारस्य हितस्य च रक्षणं कर्तुं शक्नोति तथापि यदा केवलं सर्वेषां आदेशानां प्रतिदानं कृत्वा सर्वे व्यापारिणः समानरूपेण व्यवहारं कुर्वन्ति तदा द्विधातुः खड्गः भवति

मञ्चस्य मूल अभिप्रायः उपभोक्तृ-अनुभवं सुनिश्चितं कर्तुं वर्तते, "उपयोक्ता प्रथमं" इति अवधारणायाः दुर्व्याख्या कृता अस्ति, तस्य शोषणं च कृतम् अस्ति ऊन-पक्षः धनवापसी-माल-वाहन-बीमा-नीतिषु लूपहोल्स्-इत्यस्य शोषणेन लोकप्रियः अभवत् कृष्णधूसरयोः उत्पादाः व्युत्पन्नाः सन्ति ।

केवलं धनवापसी सहसा व्यापारः अभवत् । पूर्वं व्यक्तिनां लाभं ग्रहीतुं व्यवहारः प्रतिलिपि-पेस्टिंग्-माध्यमेन समूहव्यापारप्रतिरूपं जातम्, येन व्यापारिणां कृते अपूर्वं परिचालनदबावः आगतवान्, विशेषतः उच्चगुणवत्तायुक्तानां व्यापारिणां कृते महत् हानिः अभवत्

सुधारः केवलं धनवापसी एव, यस्य उद्देश्यं उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणं भवति तथा च व्यापारिणां कृते न्याय्यं उचितं च परिचालनवातावरणं निर्मातुं भवति। दुर्भावनापूर्णं केवलं धनवापसीप्रथानां विकासाय अनुमतिं दत्त्वा न केवलं सामान्यव्यापारिणां हानिः भविष्यति, अपितु साधारणग्राहकानाम् दीर्घकालीनहितस्य हानिः भविष्यति ।

द्विगुणनिपीडनस्य अन्तर्गतं यदि व्यापारिणः सामान्यलाभं निर्वाहयितुं असमर्थाः भवन्ति, महतीं हानिं च प्राप्नुवन्ति तर्हि अन्येषु लिङ्केषु व्ययस्य रक्षणं करिष्यन्ति वा विक्रयमूल्यं वर्धयिष्यन्ति, अन्ते च हानिः उपभोक्तृभ्यः प्रसारिता भविष्यति

केवलं धनवापसी-नीतिं अनुकूलितुं व्यापारिणां उपभोक्तृणां च मध्ये संतुलनं अन्वेष्टुम् अधिक-परिष्कृत-सञ्चालनस्य, निरन्तर-तकनीकी-निवेशस्य, एल्गोरिदम्-सुधारस्य च माध्यमेन, अन्ततः अस्माभिः उपयोक्तृणां व्यापारिणां च कृते द्विपक्षीय-संरक्षणं प्राप्तव्यम् |.

एकतः "केवलं धनवापसी" ई-वाणिज्यव्यवहारस्य अग्निप्रावरणरूपेण कार्यं कर्तव्यं, प्रभावीरूपेण उपभोक्तृणां कृते मालक्रयणकाले पुनः पुनः निर्णयं कर्तुं सीमां न्यूनीकरोति, तत्सहकालं च क्रेतृभ्यः असैय्यव्यापारिणः सीमितुं साहाय्यं करोति

अपरपक्षे "केवलं धनवापसी" तटस्थतां प्रति प्रत्यागन्तुं आवश्यकता वर्तते दुर्भावनापूर्वकं मालम् प्रत्यागच्छति ये उत्पादाः।

उपभोक्तृणां सेवातः आरभ्य क्रेतृविक्रेतृणां मध्ये घोरविग्रहपर्यन्तं, केवलं धनवापसी-समस्यायाः सम्यक्करणं वस्तुतः नियमानाम् सीमां कार्यान्वयनविवरणं च स्पष्टीकर्तुं भवति मञ्चेन, व्यापारिभिः, उपयोक्तृभिः च दुरुपयोगं परिहरितुं केवलं धनवापसीयाः न्यायपूर्वकं समीक्षा करणीयम्

ई-वाणिज्य-उद्योग-पारिस्थितिकी-स्वास्थ्यस्य कृते ई-वाणिज्य-मञ्चैः उपभोक्तृणां रक्षणं कर्तव्यम्, परन्तु तेषां निष्पक्षतायाः, उचिततायाः च विषये अधिकं ध्यानं दातव्यं, तेषां दुष्टानां लूपहोलानां प्लगः करणीयः, ये जनान् अवसरानां लाभं ग्रहीतुं प्रेरयन्ति |.

बीजिंग व्यापार दैनिक टिप्पणीकार ताओ फेंग

प्रतिवेदन/प्रतिक्रिया