2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यांगत्से नदी व्यापार दैनिकस्य पेंटियम न्यूजस्य संवाददाता जियांग चुया
गेमडेल् समूहस्य (600383.SH) ऋणस्य परिशोधनस्य दबावः क्रमेण न्यूनीकृतः अस्ति।
चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् अगस्तमासस्य १२ दिनाङ्के गेम्डेल् समूहस्य ४८० मिलियन अमेरिकीडॉलर् विदेशीयऋणस्य परिपक्वता अभवत्, यत् अस्मिन् वर्षे कम्पनीयाः बृहत्तमं बन्धकपरिपक्वता आसीत्
इदं ज्ञायते यत् गेमडेल् समूहेन २०२१ तमस्य वर्षस्य अगस्तमासे एतत् बन्धकं निर्गतम्, यत्र ४.९५% कूपनदरः अस्ति । ९ अगस्त दिनाङ्के गेम्डेल् समूहेन देयनोटानां मूलधनं व्याजं च पूर्णतया परिशोधयितुं भुगतान एजेण्टेन निर्दिष्टे बैंकखाते ४९१ मिलियन अमेरिकीडॉलर् निक्षिप्तम् वर्तमानस्य नोटस्य भुक्तिं कृत्वा गेमडेल् समूहस्य अमेरिकी-डॉलरस्य मध्यमकालीन-नोट् अवशिष्टाः नास्ति ।
सीआरआईसी-निरीक्षणस्य अनुसारं गेमडेल्-समूहस्य कुलम् ९ घरेलु-बाण्ड्, १ विदेशीय-ऋणं, ३ एबीएस (प्रतिभूतिकृत-वित्तपोषण-यन्त्राणि) च सन्ति, येषां परिपक्वता २०२४ तमे वर्षे भवति, यत्र प्रायः १८ अरब-युआन्-परिपक्वता-परिमाणं सम्मिलितम् अस्ति पुनर्भुक्तिदाबः मुख्यतया वर्षस्य प्रथमार्धे केन्द्रितः आसीत्, यत्र कुलम् ९.१ अरब युआन् बन्धकेषु देयम् आसीत् ।
अस्मिन् वर्षे आरभ्य गेमडेल् समूहेन क्रमशः "२१ गेमडेल् एमटीएन००१", "२१ गेमडेल् एमटीएन००२", "२१ गेमडेल् एमटीएन००३", "२१ गेमडेल् एमटीएन००४", "२१ गेमडेल् एमटीएन००५" तथा "१६ गेमडेल् इत्यादीनां घरेलुबन्धानां मोचनं कृतम् अस्ति 02". अमेरिकी-डॉलर-बन्धकानां परिशोधनं कृतम्, मुक्त-बाजार-ऋणस्य कुल-राशिः च १७ अरब-युआन्-अधिका अभवत् । सम्प्रति मुक्तविपण्ये कम्पनीयाः केवलं द्वौ मध्यावधिटिकटौ वर्षे पूर्णे देयौ स्तः, कुलम् २.२ अरब युआन् ।
परन्तु जेम्स्डेल् समूहस्य ऋणदबावः न्यूनीकृतः अस्ति, तस्य उद्योगे समग्ररूपेण अवनतिप्रवृत्तेः कारणेन विक्रयः निरन्तरं न्यूनः भवति २०२३ तमे वर्षे गेमडेल् समूहेन ८.७७ मिलियन वर्गमीटर् इत्यस्य संचयी अनुबन्धक्षेत्रं प्राप्तम्, यत् वर्षे वर्षे १४.०१% न्यूनता अभवत्;
२०२४ तमे वर्षे अपि अधोगतिप्रवृत्तिः निरन्तरं भविष्यति।घोषणानुसारं जुलैमासे गेमडेल् समूहेन ४३९,००० वर्गमीटर् अनुबन्धक्षेत्रं प्राप्तम्, यत् वर्षे वर्षे २५.६४% न्यूनता अभवत्; -वर्षे ४१.९४% न्यूनता।
समग्रतया जनवरीतः जुलाईपर्यन्तं गेमडेल् समूहेन २.८४२ मिलियन वर्गमीटर् सञ्चित अनुबन्धक्षेत्रं प्राप्तम्, यत् वर्षे वर्षे ४६.३८% न्यूनता अभवत्, यत् वर्षे वर्षे ४२.२१ अरब युआन् न्यूनता अभवत्; ५६.१८% ।
प्रदर्शनस्य दृष्ट्या सदैव निरन्तरं कार्यं कुर्वन् गेमडेल् समूहः अपि उतार-चढावम् अनुभवति । कम्पनी २०२१ तः २०२२ पर्यन्तं क्रमशः वर्षद्वयं यावत् राजस्वं वर्धयिष्यति परन्तु लाभं न प्राप्स्यति ।
२०२३ तमे वर्षे कम्पनीयाः राजस्वं शुद्धलाभं च द्वयोः न्यूनता अभवत्, येन ९८.१२५ अरब युआन् परिचालन-आयः प्राप्तः, वर्षे वर्षे १८.३७% न्यूनता; मुख्यतया अचलसम्पत्परियोजनाभ्यः निपटानलाभेषु न्यूनतायाः परियोजनासु क्षतिप्रावधानस्य च कारणेन कम्पनीयाः शुद्धलाभस्य न्यूनता अभवत्
२०२४ तमे वर्षे प्रथमत्रिमासे गेमडेल्-समूहस्य २७६ मिलियन-युआन्-रूप्यकाणां शुद्धहानिः अभवत् । कार्यप्रदर्शनपूर्वसूचनानुसारं कम्पनी अपेक्षां करोति यत् अस्य वर्षस्य प्रथमार्धे मूलकम्पन्योः कारणं शुद्धलाभः -३ अरब युआन् तः -३.६ अरब युआन् यावत् भविष्यति, यत् वर्षे वर्षे लाभात् हानिपर्यन्तं परिणमति।
भूमिभण्डारस्य दृष्ट्या सम्प्रति कम्पनीयाः विक्रयणीयाः संसाधनाः अद्यापि अधिकतया प्रथमद्वितीयस्तरीयनगरेषु केन्द्रीकृताः सन्ति, येन २०२४ तमे वर्षे विक्रयप्रदर्शनस्य दृढं समर्थनं भविष्यति गेमडेल् समूहेन उक्तं यत् अस्मिन् वर्षे सः परिचालनस्य गुणवत्तां सुधारयितुम् अधिकं ध्यानं दास्यति तथा च कम्पनीयाः स्थिरं स्वस्थं च विकासं सुनिश्चित्य नकदप्रवाहस्य विषये निरन्तरं ध्यानं दास्यति। २०२३ तमे वर्षे गेमडेल् समूहस्य कुलभूमिभण्डारः प्रायः ४१ मिलियनवर्गमीटर् अस्ति, तस्य इक्विटीभूमिभण्डारः च प्रायः १८ मिलियनवर्गमीटर् अस्ति, येषु प्रथम-द्वितीय-स्तरीयनगरेषु प्रायः ७३% भागः अस्ति