2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
निर्देशकस्य चेन् सिचेङ्गस्य नूतनं चलच्चित्रं "डिक्रिप्शन" अद्यैव प्रदर्शितम् अस्ति तस्य पूर्वव्यापारिकरूपेण सफलनिर्देशनकार्यस्य तुलने बहिः जगतः महती आशां विद्यमानं एतत् चलच्चित्रं ग्रीष्मकाले दुर्लभतया एव प्राप्तम् इति भासते अपरपक्षे, एतत् चलच्चित्रं बहुभिः चलच्चित्रसमीक्षकैः चेन् सिचेङ्गस्य "ब्रेकआउट् चलच्चित्रम्" तथा च "निष्कपटं कार्यं" इति गण्यते " भावनाः" इति । एतत् चलच्चित्रं माई जिया इत्यस्याः "Decryption" इति नामधेयेन एव उपन्यासात् रूपान्तरितम् अस्ति । चलचित्रस्य उपन्यासस्य च साम्यं भेदं च चलचित्रस्य मिश्रितधारणायाः कारणस्य भागं गोपयति, चेन् सिचेङ्गस्य आत्मव्यञ्जनस्य अवगमनस्य अपि कुञ्जी अस्ति
"डिक्रिप्शन" का नया संस्करण, बीजिंग अक्टूबर साहित्य एवं कला प्रकाशन घर·नई क्लासिक संस्कृति, अगस्त २०२४ संस्करण
मूलकार्यं मुख्यतया निर्देशकस्य झेङ्गस्य, श्रीमानस्य रोङ्गस्य च अन्यैः व्यक्तिभिः सह "मम" साक्षात्कारं अभिलेखयति, यत् कार्यस्य व्याख्यानकार्यं कर्तुं प्रवृत्तस्य गणितीयप्रतिभास्य रोङ्गजिन्झेन् इत्यस्य जीवनस्य संयोजनं करोति, साक्षात्काराधारितं एषा लेखनप्रविधिः माई परिवारस्य पश्चात् कृतस्य झलकं दातुं शक्नोति राशोमोनः "वायुः" उपन्यासस्य छाया। मूलकार्यस्य तुलने, चलच्चित्रं रोङ्ग जिन्झेन् इत्यस्य व्यक्तिगतप्रतिबिम्बस्य चित्रणं सुदृढं कर्तुं केन्द्रितं भवति, रोङ्ग जिन्झेन् इत्यस्य चरित्रे अधिकानि "मानव"विवरणं प्रविष्टं भवति मूलग्रन्थे रोङ्ग जिन्झेनस्य प्रतिभायाः प्रतिबिम्बं कठोरं कठोरं च दृश्यते, गणितं, विगुप्तीकरणं च यत् आकस्मिकं स्फुलिङ्गं दर्शयति स्म, तत् विहाय शेषं समयं सः जनसमूहेन सह जडः, भ्रमन् च इव आसीत् रोङ्ग जिन्झेनस्य भाग्यस्य अनेकाः प्रमुखाः उतार-चढावः: जिओ लिली इत्यनेन गृहीतः, शी यिस् इत्यनेन शिष्यत्वेन स्वीकृतः, विगुप्तीकरण-उद्योगे प्रवेशः, विवाहः, स्वस्य नोटबुकं च नष्टम् इत्यादयः, सा प्रायः सर्वदा चयनिता आसीत्, शान्ततया स्वीकुर्वन् दैवस्य व्यवस्था । चलचित्रे रोङ्ग जिन्झेन् तुल्यकालिकरूपेण स्वतन्त्रः अस्ति । यथा, मूलपुस्तके रोङ्ग जिन्झेन् गम्भीररोगस्य कारणेन स्टैन्फोर्डनगरे अध्ययनं कर्तुं असमर्थः आसीत् चलच्चित्रे कुओमिन्टाङ्गस्य साम्यवादीदलस्य च मध्ये बन्दुकयुद्धस्य कारणेन तस्य परिवर्तनं कृतम् आसीत् plot of Rong Jinzhen witnessing the death of citizens and taking the initiative to decipher the code for Director Zheng was added , एकं निश्चितं परिमाणं उपक्रमं दर्शयति। तदतिरिक्तं, चलच्चित्रेण भावनात्मकपङ्क्तौ महती मौलिकता कृता यद्यपि Xiaomei तथा निर्देशक Zheng मध्ये संवादः अद्यापि "व्यवस्था" तथा "व्यवस्था" इत्येतयोः सम्भावनायाः संकेतं ददाति तथापि सामान्यतया चलच्चित्रं न करिष्यति रोङ्ग जिन्झेन् तथा जिओमेई इत्येतयोः सम्बन्धे ध्यानं ददातु सम्बन्धः परस्परप्रेमस्य द्विपक्षीयपरिचयरूपेण चित्रितः अस्ति तदतिरिक्तं, एतत् ज्ञातव्यं यत् रोङ्ग जिन्झेन् तथा जिओमेई इत्येतयोः मध्ये द्वयोः मुठभेड़योः उत्पत्तिः ७०१ तमस्य वर्षस्य समीपे रोङ्ग जिन्झेन् इत्यस्य प्राङ्गणस्य भित्तितः अभवत् , यस्य तात्पर्यं विगुप्तीकरणकार्यस्य एव प्रतिरोधः विरोधः च बाह्यजगत् स्वतन्त्रतायाः इच्छा तथा एतादृशाः मानवीयविवरणाः मूलग्रन्थे न प्राप्यन्ते ।
किञ्चित् हास्यं यत् अस्ति तत् अस्ति यत् माई परिवारः मूलकार्य्ये रोङ्ग जिन्झेनस्य गणितीयप्रतिभायाः व्याख्यानार्थं बहु प्रयतितवान्, तथा च रोङ्ग जिन्झेनस्य गुणनस्य एकहस्तस्य "आविष्कारस्य" प्रक्रियायाः वर्णनार्थं बहु स्थानस्य उपयोगं कर्तुं न संकोचम्, योगस्य अंकगणितीयक्रमाः अन्ये च गणनानियमाः, अपि च रोङ्ग जिन्झेनस्य गणितीयप्रतिभायाः प्रक्रिया अपि जेनस्य स्नातकप्रबन्धस्य विषयः π नित्यः अस्ति वा इति धारणाम् आधारितः आसीत्, "नित्यस्य π इत्यस्य स्पष्टाः अस्पष्टाः च सीमाः" इति परन्तु लेखकस्य स्वस्य ज्ञानस्य व्याप्तेः कारणात् सम्भवतः सीमिताः उपर्युक्तानि उदाहरणानि ये केवलं प्राथमिकगणितस्य सीमायाः अन्तः एव तिष्ठन्ति, ते "शताब्द्यां एकवारं गणितीयप्रतिभारूपेण" कार्यं कर्तुं अतिशयेन विवर्णाः दूरगामिनः च दृश्यन्ते प्रत्युत पाठकान् उपन्यासस्य तर्कसंगततायाः विषये प्रश्नं जनयति । चलचित्रम् अस्य भागस्य प्रदर्शनं महत्त्वपूर्णतया दुर्बलं करोति तथा च "गणितीयप्रतिभा" पूर्वनिर्धारितस्य स्वयमेव व्याख्यातस्य च परिवेशस्य रूपेण व्यवहारं कर्तुं प्रवृत्तः अस्ति एषः उपायः अतीव चतुरः नास्ति, परन्तु न्यूनातिन्यूनं मूलकार्यस्य सम्मुखीभवितुं शक्नोति इति आलोचनां परिहरति
चलचित्रस्य मूलकार्यस्य च महत्त्वपूर्णः अन्तरः रोङ्ग जिन्झेन् तथा "डार्क सीक्रेट्" इत्येतयोः समाप्तिः अस्ति । मूलग्रन्थे प्रतिभाशाली रोङ्ग जिन्झेन् स्वस्य नोटबुकस्य हानिकारणात् मानसिकविकारे पतितः, सः कदापि स्वस्थः नासीत् "न पर्याप्तं प्रतिभा"। रोङ्ग जिन्झेन् स्वस्य सहजप्रतिभायाः कारणात् "बैंगनी रहस्यस्य" व्याख्याने सफला अभवत्, अपि च तस्याः सहजप्रतिभायाः कारणात् कृष्णगुप्तस्य व्याख्याने फसति स्म स्वस्य आपदां प्रयुक्तवान् - एषः माधुर्यपूर्णः चमत्कारिकः च मार्गः स्वसहकारिभ्यः अन्धकारमयं विचित्रं च रहस्यं प्रकाशयितुं। एषः मानवीयविज्ञापनस्य इतिहासे एकः अद्वितीयः आघातः अस्ति।" सः एतेन बौद्धिकसङ्घर्षेण स्तब्धः इव आसीत्। एतत् विचित्रम्, परन्तु अपि विगुप्तीकरणकार्यजन्यप्रतिभायाः मनसः व्यक्तित्वस्य च परायापनं दुःखयति। चलचित्रे रोङ्ग जिन्झेन् अपि स्वस्य नोटबुकस्य हानिकारणात् मानसिकविघटनस्य मार्गे आसीत् तथापि अस्मिन् समये सः स्वप्नद्वारा अन्धकारगुप्तस्य व्याख्यानस्य वास्तविकं कुञ्जीम् अवलोकितवान्, तथा च यान् शी इत्यस्य श्रेयः बहिः जगतः दत्तवान् स्वस्य आचार्यस्य क्षीज् इत्यस्य रक्षणार्थं। यद्यपि सामान्यव्यापारिकचलच्चित्रेषु "स्वयं मृत्य पुनः जीवतु" इति कथनेन सह एषः उपचारः सङ्गतः अस्ति तथापि एतत् सम्पूर्णं कथां समतलं अश्लीलं च दृश्यते इति अपि मूलकार्यं यत् दुःखदतायाः भावः प्रकाशयितुं प्रयतते स्म तत् गतः, तत् च रोङ्ग जिन्झेनस्य विशिष्टतायाः व्यक्तिगतवीरशैली अभवत् । तस्मिन् एव काले रोङ्ग जिन्झेन् इत्यस्य भाग्यस्य मूलग्रन्थस्य निर्देशनस्य च विशालविसंगतिः कारणतः पटकथालेखकः रोङ्ग जिन्झेनस्य अधिकं उचितं भाग्यं पुनर्लेखयितुं असमर्थः अभवत्, न च मूलग्रन्थस्य अन्तस्य उपयोगं निरन्तरं कर्तुं शक्नोति स्म, अतः तस्य कृष्णगुप्तस्य समाधानं कृत्वा रोङ्ग जिन्झेन् इत्यस्य वाष्पः समाप्तः भवितुम् अभवत् । रोङ्ग जिन्झेनस्य मृत्योः पूर्वं "देशस्य" अवगमनेन सह, साक्षात्कारे उल्लिखितानां "महानसाधारणानां" "अगायननायकानां" कृते चेन सिचेङ्गस्य प्रशंसा च मिलित्वा, तदा चलच्चित्रं अनुकूलनस्य माध्यमेन समर्पितां पारिवारिकं देशभावनाञ्च प्रस्तुतुं प्रयतितुं शक्नोति
रोङ्ग जिन्झेन् तथा शिक्षकः ज़ीज् चलचित्रे
परन्तु साक्षात्कारेषु चलच्चित्रेषु च मूल्याधारित "परिवारस्य देशस्य च भावनाः" इति विषये बलं दत्तस्य, चलच्चित्रस्य दृश्यप्रतिपादनस्य च मध्ये महत् अन्तरं वर्तते चलचित्रे दश स्वप्नाः चलच्चित्रे उपन्यासस्य महत्त्वपूर्णरूपान्तरणेषु अन्यतमाः सन्ति यद्यपि मूलकार्य्ये स्वप्नव्याख्यायाः माध्यमेन संहिताविच्छेदनस्य कथानकस्य अपि उल्लेखः अस्ति तथापि प्रत्यक्षतया न दर्शितः, तथा च एतत् केन्द्रबिन्दुः नास्ति उपन्यासस्य । "विगुप्तीकरण" एतेषां स्वप्नानां परमं श्रव्य-दृश्य-प्रस्तुतिं प्रदाति, तथा च स्वप्नस्य विगुप्तीकरण-प्रक्रियायाः सह अधिकतया संयोजयति तस्मिन् एव काले स्वप्नक्रमस्य प्रस्तुतिद्वारा निर्देशकः अधिकविशेषतः रोङ्ग जिन्झेन् इत्यस्य व्यक्तिगतजीवनयात्रायाः स्वप्नैः सह संयोजनं कृतवान् । हीथमहोदयेन सह तस्य साक्षात्कारः, तेषां प्रारम्भिकपरिचयः च, गोली मारितः इति कारणेन अध्ययनार्थं अमेरिकादेशं गन्तुं असमर्थता, अन्ते च विगुप्तीकरणकारणाय समर्पणं, शाओमेई इत्यनेन सह मिलनं प्रेम्णि च प्रायः सर्वं स्वप्ने अस्पष्टविचित्ररूपेण घटितम्।
चलचित्रस्य अन्ते समानविषयाणि द्वौ अंशौ स्तः एकः रोङ्ग जिन्झेन् इत्यस्य मृत्योः पूर्वं देशस्य परिभाषाद्वयं, अपरं च हीथस्य व्यक्तिवादी भावात्मकं च अभिव्यक्तिः अस्ति यत् “तथाकथितः देशः भवतः परितः ज्ञातयः सन्ति मित्राणि, भाषा, लघुसेतुः, प्रवाहितजलं, वनानि, मार्गाः, पश्चिमवायुः, सिकाडा-चर्चः च" इति तस्य दत्तकपितुः सामूहिकतावादस्य उत्तरदायित्वस्य च अभिव्यक्तिः अस्ति: "तथाकथितः देशः अस्माकं क्षेत्रं, सार्वभौमत्वं, राष्ट्रं, संस्कृतिं च निर्दिशति अस्माकं रक्तेन सम्बद्धं सर्वं अस्ति, सम्भवति चेत् तस्य रक्षणार्थं प्राणान् अपि त्यागयितुं अर्हति" इति सः उत्तरं चितवान्, तस्य जीवनं च उत्तरस्य कृते समर्पितं इव आसीत् सामूहिकतावादस्य अपि एतादृशी अवगमनं चलच्चित्रस्य प्रथमार्धे अपि दर्शिता अस्ति यस्मिन् उपन्यासे रोङ्ग जिन्झेन् जिओ लिली इत्यस्य दृढविरोधस्य कारणेन अध्ययनं कर्तुं अमेरिकादेशं गन्तुं असमर्थः आसीत्, तस्मिन् चलच्चित्रे सः देशे एव स्थितवान् स्वपरिवारस्य देशस्य च न्यायस्य समीपस्थः भवितुम्। अन्यः अनुच्छेदः निर्देशकेन (साक्षात्कारकर्तृणा) प्रकटितस्य अनन्तरं कृतं सारांशकथनम् अस्ति यत् "सर्वः एकः अद्वितीयः गुप्तशब्दः अस्ति, एतत् जीवनं च व्याख्यानस्य प्रक्रिया अस्ति, एतत् कथनं सटीकरूपेण व्यक्तिवादी अस्ति, यत् बृहत्युगे प्रत्येकस्य व्यक्तिस्य अवगच्छन्तु इति बोधयति अद्वितीय व्यक्तित्व।
सम्पूर्णस्य चलच्चित्रस्य आख्यानम् अपि जनान् "परिवारस्य देशस्य च न्यायः" "आत्मवृद्धिः" इति क्रमेण विषयैः सह मिश्रितं रूपं ददाति । अन्तक्रमं उदाहरणरूपेण गृह्यताम्, यदा रोङ्ग जिन्झेन् म्रियते स्म, तदा सा Xiaomei कृते स्वप्नदृश्यस्य व्यवस्थां कर्तुं चयनं कृतवती, यत्र पुष्पाणि गुप्तप्रेमग्रन्थाः च सन्ति, एतत् केवलं परस्परप्रेमस्य प्रतिबद्धतायाः च विषये अस्ति, यत् अत्यन्तं व्यक्तिवादी अस्ति .किन्तु परस्मिन् क्षणे रोङ्ग जिन्झेन् तत्क्षणमेव स्वस्य दत्तकपितुः सामूहिकतावादीनां राष्ट्रियार्थस्य स्वीकारं कर्तुं आरब्धा । अपरपक्षे चलचित्रे कोडभङ्गः एकं कारणं यत् राष्ट्रहितैः सह अत्यन्तं सम्बद्धं भवति, तत्सह अत्यन्तं वैचारिकं च अस्ति तस्य सृष्ट्या सह किमपि सम्बन्धः नास्ति अपितु निरर्थकबौद्धिकस्पर्धा, येन "नाशं करोति most geniuses", तथा च कृष्णसंहिता अपि अत्यन्तं वैचारिकः अस्ति। जिमी इत्यस्य व्याख्यानं इतिहासस्य घटनाभिः सह अपि सम्बद्धम् अस्ति ये देशस्य भाग्यस्य कृते महत्त्वपूर्णाः सन्ति। रोङ्ग जिन्झेन् राष्ट्रियनायकरूपेण चित्रितः अस्ति; तथापि उपन्यासस्य तुलने the movie rewrites the code war between the two country as Rong Jinzhen as स्वामी-प्रशिक्षुयोः, जेन्-हीथयोः मध्ये प्रतिभा-प्रतियोगितायाः एतत् पुनर्लेखनं, चलच्चित्राय स्पष्टं व्यावसायिकं तत्त्वं ददाति, तत्सहकालं राष्ट्रवादस्य भव्य-कथां क अधिक व्यक्तिगत तथा वीरकथा: अंकुरणस्य प्रतिभा (रोङ्ग जिन्झेनस्य बाल्यकालस्य कथा) - शिक्षा (शी यिस इत्यनेन सह मुठभेड़ः) - कठिनताः (काला रहस्यं बैंगनीगुप्तं च) - सफलं पुनरागमनं (नोटबुकं त्यक्त्वा जुनूनात् मुक्तिः, सफलतापूर्वकं दरारं कृत्वा Black Secret), and The process of deciphering the code is also closely integrated with rong Jinzhen's dream interpretation talent is not only his talent for deciphering code, अपितु तस्य अकिलेस् एड़ि अपि अस्ति is finally "स्वप्नानां" आकर्षणात् परं पारिवारिकसुखस्य वास्तविकतां प्रति प्रत्यागत्य च, सः चलच्चित्रे बृहत्तमं कठिनतां अपि समाधानं कृतवान् - कृष्णगुप्तम्
अतः रोङ्ग जिन्झेन् इत्यस्य कृते कोडभङ्गस्य (यत् नदीपारस्य युद्धे अभवत्), तस्य मृत्योः पूर्वं "देशस्य" सारांशः च, कोडभङ्गे भागं ग्रहीतुं तस्य मौलिकप्रेरणा इति दर्शयति इव आसीत् the "righteousness of the family and the country." यदा सः युवा छात्रः आसीत्, एवं च स्वप्नात् परं प्रतिभाक्षेत्रं अवगच्छति स्म । चलचित्रे एषः यथार्थः तर्कः तस्य क्षियाओमेई प्रति प्रेमस्य जागरणस्य "गृहं गन्तुं" च तस्य दृढनिश्चये मूर्तरूपः अस्ति तथापि सम्पूर्णे प्रक्रियायां वास्तविकराष्ट्रहितं कदापि तस्य व्यवहारस्य प्रेरणा न अभवत्, कदाचित् च एतत् चालयति अपि him towards madness इति प्रक्रियायाः दमनशक्तिः। अपरपक्षे, चलच्चित्रस्य विगुप्तीकरणप्रक्रियायाः प्रतिनिधित्वं सटीकरूपेण सामूहिकताविरोधी अस्ति: द्वयोः देशयोः मध्ये क्रिप्टोग्राफिकयुद्धं स्वामी-प्रशिक्षुयोः मस्तिष्कस्पर्धायां अमूर्तं भवति, रोङ्ग जिन्झेन् इत्यस्य अन्तिमविजयः अपि अत्यन्तं नाटकीयस्य व्यक्तिगतस्य च युद्धात् आगच्छति .
तत्सह, स्वप्नाः, यथार्थस्य विरोधरूपेण, अवचेतनस्तरस्य "परिवारस्य देशस्य च न्यायस्य" "दमनकारी" स्वरूपस्य अपि संकेतं ददति स्वप्नाः अविवेकी, बोधात्मकाः, भावुकाः, कल्पनासमृद्धाः च भवन्ति, यदा तु वास्तविकता अत्यन्तं वाद्यरूपेण तर्कसंगतं, शीतलं, उत्तरदायी, व्यावहारिकं च भवति । स्वप्नस्य सामग्रीः रोङ्ग जिन्झेनस्य जीवनवृद्धेः अनुभवस्य च अधिकं प्रस्तुतं करोति क्षिस् प्रति तस्य आसक्तिः प्रेम्णः सम्मुखीकरणस्य जटिलभावनाः च सर्वे स्वप्ने चरमपर्यन्तं प्रस्तुताः सन्ति, यदा तु विशालः रक्तचूषकः यन्त्रः... सुझावः ददाति व्याख्यानकार्यस्य व्यक्तिगतसृजनशीलतायाश्च मध्ये विग्रहः । रोङ्ग जिन्झेनस्य कृते ७०१ तमस्य वर्षस्य कार्यं राज्ययन्त्राणां व्यक्तिगतस्थानस्य च मिश्रणम् अस्ति, तस्य कार्ये प्रत्येकं सफलतां क्रिप्टोग्राफी-इतिहासस्य रूपरेखाभिः पूरितस्य तस्य निज-कक्षस्य, तस्य अत्यन्तं व्यक्तिगत-स्वप्नानां च रूपेण आगच्छति राज्यस्य एजेन्सी इत्यस्य विगुप्तीकरणदलम्। समग्रकथां पश्चात् पश्यन् वयं ज्ञातुं शक्नुमः यत् "परिवारस्य देशस्य च न्यायस्य" उद्भवः न केवलं रोङ्ग जिन्झेनस्य व्यवहारप्रेरणानां व्याख्यानार्थं अपर्याप्तः, अपितु तस्य स्थाने कथायां बहवः विसंगतयः अस्पष्टताः च योजयति।
बीटल्स्-समूहस्य प्रसिद्धं गीतं "I am the Walrus" इति चलच्चित्रे बहुवारं दृश्यते विचित्रबिम्बानि, यथा अन्तर्राष्ट्रीयटाइम्स् पत्रिकायां मिक्, कीथ्, तस्य मित्राणि च उत्पीडनं कृत्वा मुख्यगायकस्य लेननस्य क्रोधः, अथवा छात्राणां बीटल्स्-समूहस्य विश्लेषणस्य आवश्यकतायाः विषये तस्य प्रतिक्रिया परन्तु यापि व्याख्या न भवतु, एतत् गीतं "व्यभिचारी" गीतम् अस्ति, यत् सत्ताधारिणां अधिकारिणां च विषये निन्दात्मकतायाः परिपूर्णम् अस्ति। एतत् गीतं रोङ्ग जिन्झेन् इत्यस्य स्वप्नेषु बहुवारं दृश्यते स्म, येन तस्य महती भ्रमः जातः ।
वालरसः यः चलचित्रे बहुवारं दृश्यते
लेननस्य परवर्ती ग्रन्थे "ईश्वर" पुनः एकवारं एतस्य प्रसिद्धस्य "वालरस" प्रतिबिम्बस्य उल्लेखं कृतवान् अस्मिन् गीते लेनन् विभिन्नजनानाम् प्रति स्वस्य भावनां प्रकटयितुं समानं वाक्यसंरचना (अहं न विश्वसिमि...) प्रयुक्तवान् , आई चिंग, बाइबिल, टैरो, हिटलर, जीसस, केनेडी, बुद्ध, मन्त्र, भगवद्गीता, योग, राजा, एल्विस, ज़िमरमैन (बॉब डायलन) , तथा बीटल्स्। ततः दीर्घकालं यावत् पूर्वाभासं कृत्वा सः मृदुतया किन्तु दृढतया गायति स्म यत् "अहं केवलं मयि, योको च मयि च विश्वसामि, लेनन् गायति स्म यत् "अहं पूर्वं वालरसः आसम्, परन्तु अहं शक्नोमि अहं वालरसः आसम् अहं जॉन् अस्मि।अथवा प्रियमित्राः, भवद्भिः केवलं स्वप्नः एव अग्रे सारणीयः भविष्यति।) वालरसः सः स्वप्नशीलः प्रतिभापूर्णः च सृजनात्मकः युगः अस्ति, तथा च यत् काल्पनिकतायाः पृथक् अभवत् तत् एकः लेनन् आसीत् यः बहिः जातः योको इत्यनेन सह तस्य "प्रेम" आसीत् तथा च राजनीतिविषये अधिकं व्यापकतया चिन्तितः आत्मव्यञ्जनस्य अधिकं आग्रही च आसीत् । "डिक्रिप्शन" इत्यस्य समाप्तिः "स्वप्नः समाप्तः" इति अपि भवति, परन्तु रोङ्ग जिन्झेन् विक्षिप्तस्वप्नात् उद्भवति, म्रियमाणे व्यक्तिः च जन्म प्राप्नोति, तस्याः शिक्षकेन दत्तकपित्रा च उक्तस्य "राष्ट्रीय" सिद्धान्तस्य विभिन्नसंस्करणं पुनरावृत्तिः भवति यः सम्पूर्णस्य चलच्चित्रस्य पूर्वाभासं कृतवान् सः न जातः इति वक्तुं कठिनम् यत् एतत् दुर्बलम् अनुकरणम् अस्ति वा पङ्गुः धूमबम्बः अस्ति।