समाचारं

[Zeduoduo] पुरुषगर्भस्य सज्जता : फोलिक अम्लस्य पूरकं, एकः कडिः यस्य अवहेलना कर्तुं न शक्यते

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गर्भधारणस्य अनेकसुझावेषु प्रायः फोलिक-अम्ल-पूरकस्य उल्लेखः भवति, परन्तु बहवः जनाः भ्रान्त्या मन्यन्ते यत् एतत् केवलं महिलानां दायित्वम् एव वस्तुतः गर्भावस्थायाः सज्जतायां पुरुषाणां कृते अपि फोलिक-अम्लस्य सेवनं प्रति ध्यानं दातव्यम् । अस्मिन् लेखे पुरुषेषु फोलिक-अम्ल-पूरकस्य महत्त्वं प्रजननस्वास्थ्यस्य उपरि तस्य सम्भाव्यप्रभावस्य च अन्वेषणं भविष्यति ।

फोलिक अम्लः प्रजननस्वास्थ्यस्य आधारशिला

फोलिक अम्लम्, विटामिन बी ९ इति अपि ज्ञायते, जलविलयनीयः विटामिनः अस्ति यः डीएनए संश्लेषणाय, मरम्मताय च अत्यावश्यकः अस्ति । विशेषतः भ्रूणविकासस्य प्रारम्भिकपदेषु कोशिकाविभाजने वृद्धौ च अस्य केन्द्रभूमिका भवति ।

पुरुषेषु फोलिक अम्लं शुक्रगुणं च

शोधं दर्शयति यत् फोलिक अम्लस्य सेवनं पुरुषस्य शुक्राणुस्य गुणवत्तायाः परिमाणस्य च सह सम्बद्धम् अस्ति । फोलिक अम्लस्य अभावः शुक्राणुरूपविज्ञानं गतिशीलतां च प्रभावितं कर्तुं शक्नोति, येन गर्भधारणस्य सम्भावना न्यूनीभवति ।

फोलिक अम्लम् तथा डीएनए अखण्डता

शुक्राणुस्य DNA अखण्डता निषेचनार्थं भ्रूणस्य स्वस्थविकासाय च महत्त्वपूर्णा भवति । फोलिक अम्लम् डीएनए-स्थिरतां निर्वाहयितुं शुक्राणु-डीएनए-क्षतिं न्यूनीकर्तुं च सहायकं भवति, तस्मात् गर्भधारणस्य सफलतायाः दरं सुधरति ।