2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जीवनस्य अनेकेषु महत्त्वपूर्णेषु क्षणेषु नूतनजीवनस्य जन्म निःसंदेहं सर्वाधिकं हृदयस्पर्शी तथापि चुनौतीपूर्णः अध्यायः अस्ति । नूतनशिशुस्य आगमनेन परिवाराः अनन्तहर्षस्य सामनां कुर्वन्ति, तत्सहकालं च अपूर्वपरिचर्याकार्यं दायित्वं च सम्मुखीभवन्ति । अस्मिन् विशेषे काले बहवः परिवाराः एतत् सुखदं व्यस्तं च समयं व्यतीतुं साहाय्यं कर्तुं व्यावसायिकं निरोधनानीं नियोक्तुं विचारयितुं आरब्धाः सन्ति । अतः, कारावासस्य आचार्यायाः के लाभाः सन्ति ? तस्य आवश्यकता कुत्र अस्ति ?
1. मातृशिशुस्वास्थ्यस्य रक्षणार्थं व्यावसायिकं नर्सिंग्
कारावास-नानी, व्यावसायिकप्रशिक्षणयुक्ताः व्यावसायिकाः समृद्धव्यावहारिक-अनुभवयुक्ताः च इति नाम्ना, तेषां प्रथमं दायित्वं मातुः शिशुस्य च स्वास्थ्यं सुरक्षां च सुनिश्चितं कर्तुं भवति। नवजातशिशुनां कृते बंदी-नानी वैज्ञानिकं सावधानीपूर्वकं च परिचर्याम् अदातुम् अर्हति, यत्र सम्यक् आहार-मुद्रा-मार्गदर्शनं, दैनिक-सफाई-परिचर्या, नाभि-परिचर्या, पीलिया-निरीक्षणं निवारणं च इत्यादीनि सन्ति, येन नवजात-संक्रमणस्य जटिलतानां च जोखिमं प्रभावीरूपेण न्यूनीकरोति तत्सह ते शिशुनां काश्चन सामान्यसमस्याः, यथा कोलिकः, रक्तनितम्बः इत्यादयः, तेषां शीघ्रमेव अन्वेषणं, निवारणं च कर्तुं शक्नुवन्ति, शिशुं च सौम्यतमं परिचर्याम् अपि कर्तुं शक्नुवन्ति