समाचारं

लॉस एन्जल्सनगरस्य "पूर्णबस् ओलम्पिक" योजना अमेरिकनजनैः आलोचिता यत् "२०२८ तः पूर्वं तस्याः निर्माणं सम्पन्नं कर्तुं असम्भवम्" इति ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] ओलम्पिकस्य लाठिः पेरिस्-नगरात् लॉस एन्जल्स-नगरं यावत् प्रसारिता अस्ति, यत् "City of Angels" इति "City of Angels" इति २०२८ तमस्य वर्षस्य ओलम्पिक-क्रीडायाः आतिथ्यं करिष्यति । एनबीसी-समाचारस्य अनुसारं ११ दिनाङ्के लॉस एन्जल्स-नगरस्य मेयरः करेन् बास् इत्यनेन १० दिनाङ्के पत्रकारसम्मेलने उक्तं यत् नगरेण आयोजितः ओलम्पिकक्रीडा "इतिहासस्य सर्वाधिकपर्यावरण-अनुकूलः ओलम्पिकः" भविष्यति, नगरीय-सार्वजनिक-परिवहनस्य सुधारस्य योजना च अस्ति क्रीडां द्रष्टुं मुख्य-ओलम्पिक-स्थलेषु गन्तुं "केवलं सार्वजनिकयानं स्वीकृत्य" इति लक्ष्यं साक्षात्करोति । परन्तु अनेके जनाः प्रश्नं कृतवन्तः यत् योजना अवास्तविकः "कठिनसाक्षात्कारः" च अस्ति ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं "पूर्णपारगमन-ओलम्पिक-क्रीडायाः" लक्ष्यं प्राप्तुं लॉस-एन्जल्स-नगरे क्षेत्रस्य सार्वजनिकयानव्यवस्थायाः उन्नयनं पूर्णं कर्तव्यम्, यत्र रेलसेवारेखायाः विस्तारः, बहूनां बसयानानां योजनं, बृहत्-सङ्ग्रहः च सन्ति नगरीयमार्गाणां संख्या । बास् इत्यनेन उक्तं यत् नगरसर्वकारः आधारभूतसंरचनासु निवेशं कर्तुं, मेट्रो-बस-रेखासु विस्तारं कर्तुं, रोजगार-सृजनं च कर्तुं अरब-अरब-रूप्यकाणि व्यययिष्यति। सा अपि अवदत् यत् ओलम्पिकस्य समये केभ्यः कार्यालयकर्मचारिभिः दूरकार्यं कृत्वा अपि किञ्चित्पर्यन्तं जामस्य निवारणं कर्तुं शक्यते।

तदतिरिक्तं लॉस एन्जल्स-नगरस्य वीथिषु प्रायः ४५,००० निराश्रयाः जनाः सन्ति । नगरस्य निराश्रयजनसङ्ख्यायाः निवासार्थं स्थायिकिफायतीगृहनिर्माणस्य योजना बास् इत्यस्य योजना अस्ति ।

लॉस एन्जल्सनगरस्य “सर्वपारगमन-ओलम्पिक-क्रीडायाः” घोषिता योजना “अत्यन्तं साहसिकं वचनम्” अस्ति । समाचारानुसारं लॉस एन्जल्स-नगरस्य बसव्यवस्थायां दीर्घकालीनाः दोषाः सन्ति । ओलम्पिकस्य समये परिवहनक्षमतां पूरयितुं लॉस एन्जल्स-नगरे ३,००० तः अधिकानि बसयानानि परिचालने निवेशयितुं प्रवृत्ताः भविष्यन्ति, यत् वर्तमानसञ्चालनबससङ्ख्यायाः अपेक्षया दूरम् अधिकम् अस्ति तदतिरिक्तं मेट्रोसेवायाः दीर्घकालः, अयुक्तः स्टेशनस्य परिकल्पना, वृद्धावस्था इत्यादीनां कारकानाम् कारणात् मेट्रोयानेन नागरिकानां आगमनसमयः प्रायः कारयानयानस्य द्विगुणः भवति

अधिकांशजना: निराशावादी: सन्ति यत् लॉस एन्जल्सनगरविभाग: चतुर्वर्षेभ्यः अन्तः एतासां सर्वा: समस्यानां समाधानं कर्तुं शक्नोति वा इति। लॉस एन्जल्सनगरस्य कैलिफोर्नियाविश्वविद्यालयस्य परिवहनसंशोधनसंस्थायाः वरिष्ठः शोधकः सु शङ्क् इत्यनेन आक्रोशितम् यत् लॉस एन्जल्सनगरस्य सम्मुखे सर्वाधिकं आव्हानं यत् "२०२८ तः पूर्वं बसव्यवस्थां पूर्णं कर्तुं असम्भवम्" इति परन्तु केचन लॉस एन्जल्स-नगरस्य निवासिनः अवदन् यत् यद्यपि चतुर्वर्षेभ्यः परं मेट्रोव्यवस्थायां "दीप्ताः नूतनाः स्टेशनाः अथवा उत्तमप्रकाशयुक्ताः काराः" भविष्यन्ति वा इति विषये संशयिताः सन्ति तथापि यदि सुविधा भवति तर्हि ते सार्वजनिकयानस्य उपयोगं कर्तुं इच्छन्ति। (मियाओ ताओ) ९.