समाचारं

समाचारः ज्वलति! "युक्रेन-सेना रूसी-भूमिं प्रायः १,००० वर्गकिलोमीटर्-परिमितं नियन्त्रितवती अस्ति" इति ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

@CCTV International News इत्यस्य नवीनतमवार्तानुसारम्: युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन सामाजिकमाध्यमेषु उक्तं यत् सः १२ अगस्तदिनाङ्के सर्वोच्चकमाण्डस्य सभां आहूतवान्। समागमे युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की रूसस्य कुर्स्क-प्रान्तस्य अग्रपङ्क्ति-रक्षा-कार्यक्रमानाम्, कार्याणां च स्थितिं प्रतिवेदितवान् सेल्स्की इत्यस्य मते रूसस्य कुर्स्क्-प्रान्तस्य प्रायः १,००० वर्गकिलोमीटर्-भूमिं युक्रेन-सेना नियन्त्रितवती अस्ति । उज्बेकिस्तानस्य वक्तव्यस्य विषये सम्प्रति रूसदेशात् कोऽपि प्रतिक्रिया नास्ति ।

चित्रस्य स्रोतः : CCTV News Client

ज़ेलेन्स्की इत्यनेन युक्रेनदेशस्य सुरक्षासेवायाः आन्तरिककार्याणां मन्त्रालयस्य च निर्देशः दत्तः यत् ते युद्धबन्दीनां पुनरागमनस्य स्पष्टं सामरिकं दृष्टिकोणं विकसितुं शक्नुवन्ति, रक्षामन्त्रालयं विदेशमन्त्रालयं च सूचीं प्रस्तूय "यथा अनुमतिः प्राप्तुं शक्यते" इति आह भागिनानां कृते क्षेत्रस्य रक्षणार्थं दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगं कर्तुं।" .

रूसदेशः कथयति यत् गतदिने कुर्स्क्-नगरे ७ युक्रेन-देशस्य आक्रमणानि प्रतिहृतानि

कुर्स्क-नगरस्य नवीनतमः युद्धस्य स्थितिः का अस्ति ? युक्रेनदेशस्य युद्धं रूसदेशं प्रति एव प्रसारयितुं रूसदेशः कथं पश्यति, प्रतिक्रियां च ददाति?

मुख्यालयस्य संवाददाता हाओ वेई - युक्रेन-सेनायाः सीमां लङ्घयित्वा रूसस्य सीमान्तराज्यस्य कुर्स्क्-राज्ये आक्रमणं कृत्वा सप्तमः दिवसः आसीत् । रूसीमाध्यमेन प्रकटितसूचनानुसारं युक्रेनसेनायाः आक्रमणं न स्थगितम्।