2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रत्येकस्य सम्पादनस्य नाम
सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमाध्यमेन उक्तवान् यत् सः तस्मिन् दिने सर्वोच्चकमाण्डस्य सभां कृतवान्। समागमे युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन अग्रपङ्क्तिरक्षाकार्यक्रमस्य कुर्स्ककार्यक्रमस्य च विषये प्रतिवेदनं कृतम्।
सेल्स्की सभायां अवदत् यत्,युक्रेनदेशस्य सशस्त्रसेनाः सम्प्रति रूसस्य प्रायः १,००० वर्गकिलोमीटर्-भूमिं नियन्त्रयन्ति ।सः सूचितवान्,युक्रेन-सेना कुर्स्क-विरुद्धं आक्रामक-कार्यक्रमं निरन्तरं कुर्वन् अस्ति, अद्यापि युद्धं प्रचलति, सम्पूर्णे अग्रपङ्क्तौ स्थितिः च युक्रेन-सेनायाः नियन्त्रणे अस्ति
ज़ेलेन्स्की इत्यनेन युक्रेनदेशस्य सुरक्षासेवायाः आन्तरिककार्याणां मन्त्रालयस्य च निर्देशः दत्तः यत् ते युद्धबन्दीनां पुनरागमनस्य स्पष्टं सामरिकं दृष्टिकोणं विकसितुं शक्नुवन्ति, तथा च रक्षामन्त्रालयं विदेशमन्त्रालयं च सूचीं प्रस्तूय "यथा दीर्घकालं यावत् उपयोगस्य अनुमतिः भवति क्षेत्रस्य रक्षणार्थं रेन्ज-शस्त्राणि भागिनेभ्यः प्राप्तुं शक्यन्ते” इति ।
कुर्स्क्-प्रदेशे २८ बस्तयः युक्रेन-सैनिकैः नियन्त्रिताः सन्ति
सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये रूसस्य कुर्स्कक्षेत्रस्य कार्यवाहकराज्यपालः रूसीराष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै निवेदितवान् यत् कुर्स्कक्षेत्रे कुलम् २८ बस्तयः, प्रायः २००० जनाः च युक्रेनदेशस्य सेनायाः नियन्त्रणे सन्ति। सम्प्रति कुर्स्क-प्रान्तस्य सीमाक्षेत्रात् कुलम् १,२१,००० जनाः निष्कासिताः सन्ति युक्रेन-सेनायाः आक्रमणेन राज्ये १२ नागरिकाः मृताः, १२१ जनाः च घातिताः
सन्दर्भवार्तानुसारं रूसी उपग्रहसमाचारसंस्था अगस्तमासस्य १२ दिनाङ्के ज्ञापितवती यत् रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के रूसदेशस्य कुर्स्क-प्रान्तस्य स्थितिविषये सभां कृतवान्। सः अवदत् यत् कुर्स्क-प्रान्तस्य तात्कालिकसमस्यायाः समाधानस्य विषये इदानीं सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् रूसी-रक्षा-मन्त्रालयेन शत्रुं क्षेत्रस्य क्षेत्रात् बहिः निष्कासितव्यम् |. पुटिन् इत्यनेन उक्तं यत् कीवः कुर्स्कक्षेत्रे स्वस्य कार्याणां माध्यमेन स्वस्य भविष्यस्य वार्ताकारस्य स्थितिं सुधारयितुम् प्रयतते।