2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किआओ रेनहुई, वांग हाइकियाओ, वी वेनवेन/सीसीटीवी न्यूज
अगस्तमासस्य १३ दिनाङ्के प्रातःकाले जापानी-आक्रामकसेनायाः ७३१ तमे यूनिटस्य पूर्वसदस्यः हिदेओ शिमिजुः तस्य दलेन सह हार्बिन्-नगरस्य पिंगफाङ्ग-मण्डले जापानी-आक्रमणकारी-सेनायाः ७३१ तमे यूनिट्-इत्यस्य अपराध-साक्ष्य-प्रदर्शन-भवने आगतवान् यत् च... क्षमा-याचना।
अगस्तमासस्य १३ दिनाङ्के प्रातःकाले जापानी आक्रमणकारीसेनायाः ७३१ तमे यूनिटस्य पूर्वसदस्यः हिदेओ शिमिजुः तस्य दलेन सह पिंगफाङ्ग्-मण्डले, हार्बिन्-नगरस्य अपराधसाक्ष्यप्रदर्शनीभवने आगतवान् प्रयोगशालास्थलानि, तदर्थकारागारस्थलानि, पूर्वहिमप्रयोगशालास्थलानि इत्यादयः । प्रातः १०:३० वादने वयं पश्चात्तापं कर्तुं क्षमायाचनाय च "क्षमायाचनायाः युद्धरहितस्य शान्तिस्य च स्मारकम्" आगताः।
हिदेओ शिमिजु ९४ वर्षीयः अस्ति । १९४५ तमे वर्षे मार्चमासे १४ वर्षे सः किशोरसैनिकरूपेण सेनायाः सदस्यतां प्राप्तवान्, ततः १९४५ तमे वर्षे अगस्तमासस्य १४ दिनाङ्के जापानीसैनिकैः सह चीनदेशं प्रति पलायितवान् सैन्यदल।
जापानी आक्रमणकारिणां ७३१ तमे यूनिटस्य अपराधसाक्ष्यप्रदर्शनभवनस्य निदेशकः जिन् चेङ्गमिन् अवदत् यत्, "शिमिजु हिदेओ ७३१ तमे यूनिटस्य अन्तिमः पूर्वसदस्यः भवितुम् अर्हति यः पश्चात्तापं कृत्वा क्षमायाचनां कर्तुं हार्बिन्नगरं प्रत्यागच्छति।
पूर्वं हिदेओ शिमिजुः लिखितवान् आसीत् यत् "ऐतिहासिकतथ्यानि गोपयितुं न शक्यन्ते। अहं मम जीवने जापानी-आक्रमणकारिणां ७३१ तमे यूनिट्-स्थले पुनः आगत्य आहत-चीनी-जनानाम् कृते मम गहनतम-क्षमायाचनां प्रकटयितुं निश्चितः अस्मि, अपि च अहं उत्तेजितुं आशासे" इति more people’s reflection and vigilance." , कठिनतया प्राप्तां शान्तिं पोषयन्तु, युद्धदुःखदघटनानां पुनरावृत्तिं च परिहरन्तु।”
अस्य अंकस्य सम्पादकः Xing Tan