2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव चीनयात्रीकारसङ्घस्य शाखायाः नवीनतमं खुदराविक्रयदत्तांशं प्रकाशितम्। अस्मिन् वर्षे जुलैमासे घरेलुसंकीर्णयात्रीकारविपण्ये खुदराविक्रयः १७२ लक्षं यूनिट्, वर्षे वर्षे २.८% न्यूनः, मासे मासे २.६% न्यूनः च अभवत् पूर्ववर्षेषु विक्रयदत्तांशस्य सन्दर्भे जुलाईमासः सामान्यतया फरवरीमासे अनन्तरं सामान्यमासिकविक्रयस्य न्यूनतमः बिन्दुः भवति तथापि अस्मिन् वर्षे कारक्रयणसमूहेषु परिवर्तनस्य कारणेन नूतन ऊर्जाचैनलेषु परिवर्तनस्य च कारणेन विपण्यस्य ऋतुतालः दुर्बलः अभवत्, क्रमेण "निम्नऋतुः परन्तु मन्दः न" प्रवृत्तिः दर्शयति।
ज्ञातव्यं यत् नूतन ऊर्जावाहनविपण्ये जुलैमासे उत्तमवृद्धिः अभवत्, यत्र ८७८,००० वाहनानां खुदराविक्रयः एकस्मिन् मासे प्रथमवारं ५०% अतिक्रान्तवान्, ५१.१% यावत् अभवत्, यत् १५ प्रतिशताङ्कानां वृद्धिः अभवत् गतवर्षस्य समानकालात् । एषा उपलब्धिः राष्ट्रिय-"पुराण-नवीन"-यात्रीवाहनस्य स्क्रैपिंग-नवीनीकरण-नीतेः, स्थानीय-सरकारैः तदनुरूप-नीति-अनुवर्तनस्य च धन्यवादेन प्राप्ता
विशिष्टानां मॉडलानां दृष्ट्या जुलैमासे सेडान्-वाहनानां विक्रयः ७८८,००० यूनिट् आसीत्, वर्षे वर्षे ६.६% न्यूनता अभवत्; वर्षे वर्षे १.९% वृद्धिः;एनईवी (नवीन ऊर्जावाहनः) विक्रयः ८७८,००० यूनिट् आसीत्, वर्षे वर्षे ३६.९% वृद्धिः
यद्यपि सेडान्, एमपीवी, एसयूवी च लघुक्षयः दर्शितवान्, पूर्ववर्षेषु जुलैमासे यात्रीकारविपण्यस्य मासे मासे वर्षे वर्षे च विक्रयणस्य उल्लेखं कृत्वा, तथापि अस्मिन् वर्षे समग्रयात्रीकारविक्रये मासे मासे न्यूनता अभवत् इतिहासे समानकालात् न्यूनः आसीत् । २०२३ तमस्य वर्षस्य जुलैमासस्य उदाहरणरूपेण गृहीत्वा मासे वर्षे न्यूनता २.३%, मासे मासे न्यूनता ६.३% यावत् अभवत् । अस्मात् पूर्वानुमानं कर्तुं शक्यते यत् पारम्परिकस्य अन्तर्ऋतुस्य अनन्तरं "सुवर्णसेप्टेम्बर तथा रजतदश" कालखण्डे यात्रीकारविक्रयः अपेक्षां अतिक्रमितुं शक्नोति
ब्राण्ड्-शिबिरस्य दृष्ट्या स्वस्वामित्वयुक्तानां ब्राण्ड्-समूहानां कृते जुलै-मासे १०६ लक्षं यूनिट् विक्रीतम्, वर्षे वर्षे १३% वृद्धिः, मुख्यधारायां संयुक्त-उद्यम-ब्राण्ड्-संस्थाः ४४०,००० यूनिट्-विक्रयं कृतवन्तः, वर्षे-; वर्षे २५% न्यूनता, मासे मासे ८% न्यूनता च । तेषु जर्मन-ब्राण्ड्-समूहानां खुदरा-विक्रय-भागः १७.६% आसीत्, यत् वर्षे वर्षे २.९ प्रतिशताङ्कस्य न्यूनता अभवत् । जापानी-ब्राण्ड्-समूहानां खुदरा-विक्रय-भागः १२.९% आसीत्, यत् वर्षे वर्षे ३ प्रतिशताङ्कस्य न्यूनता अभवत् । अमेरिकनब्राण्ड्-समूहानां खुदरा-विपण्यभागः ५.८%, वर्षे वर्षे १.९ प्रतिशताङ्कस्य न्यूनता, विलासिताकारस्य खुदराविक्रयः २२०,००० यूनिट्, वर्षे वर्षे ११% न्यूनता, मासे मासे न्यूनता च अभवत् १४% इत्यस्य ।
BYD विक्रयसूचौ निरन्तरं वर्चस्वं धारयति, जुलैमासे खुदराविक्रयः ३११,८०४ वाहनानां यावत् अभवत्, वर्षे वर्षे ३५.०% वृद्धिः, विपण्यभागस्य १८.१% भागः अस्ति Geely इत्यनेन FAW-Volkswagen इत्यस्मै द्वितीयस्थानं प्राप्तम्, SAIC Volkswagen इत्यनेन च Changan Automobile इत्यस्मै अपि अतिक्रम्य पञ्चमस्थानं प्राप्तम् । तदतिरिक्तं SAIC-GM-Wuling, Li Auto च नवीनतया सूचीयां सम्मिलितौ, नवमं दशमं च स्थानं प्राप्तवन्तौ, Tesla China इत्यादयः सूचीतः पतिताः । सूचीतः न्याय्यं चेत् ५ स्वतन्त्राः ब्राण्ड्- ५ संयुक्त-उद्यम-ब्राण्ड् च सन्ति, येषु शीर्ष-पञ्चसु ३ स्वतन्त्राः ब्राण्ड्-आदयः सन्ति ।
विक्रय-आँकडानां दृष्ट्या FAW Toyota इत्येतत् विहाय संयुक्त-उद्यम-ब्राण्ड्-मध्ये सर्वेषु वर्षे वर्षे भिन्न-भिन्न-अवधिषु न्यूनता अभवत्, यदा तु चङ्गन्-इत्येतत् विहाय स्वतन्त्र-ब्राण्ड्-मध्ये सर्वेषां वर्षे वर्षे वृद्धिः अभवत् घरेलुवाहन-उद्योगस्य तीव्र-विकासेन सह स्वस्वामित्वयुक्ताः ब्राण्ड्-उत्पादाः स्टाइलिंग्-डिजाइन, सामग्री-कार्यक्षमता, वाहन-गुणवत्ता च इति दृष्ट्या महतीं प्रगतिम् अकरोत् by joint venture brands are now क्रमेण स्वतन्त्रब्राण्डैः भग्नाः भवन्ति।
तदतिरिक्तं टेस्ला चीनस्य सूचीतः निष्कासनं, ली ऑटो इत्यस्य सूचीयां समावेशः च एतत् अपि दर्शयति यत् नूतनानां कारानाम्, मान्यताप्राप्तानाम् प्रौद्योगिकीनां, सेवानां च निरन्तरप्रवर्तनेन नूतनानां कारनिर्मातृशक्तयः शनैः शनैः पूर्वस्य घरेलुविद्युत्कारस्य अधिपतिं गृहीतवन्तः, अतिक्रान्तवन्तः च। नूतन ऊर्जावाहनविपणेन विपण्यं बलेन जितुम् नूतनं चरणं प्रारब्धम् अस्ति।
अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं BYD अद्यापि अग्रणी अस्ति, यत्र विक्रयः १,७००,२६२ वाहनानां यावत् अभवत्, वर्षे वर्षे २२.७% वृद्धिः, विपण्यभागस्य १४.७% भागः अस्ति अन्येषां ब्राण्ड्-सम्बद्धेषु द्वितीयस्थानात् ८ स्थानं यावत् क्रमाङ्कनं न परिवर्तत तस्य स्थाने बीएमडब्ल्यू ब्रिलियन्स-संस्थायाः डोङ्गफेङ्ग-निसान्स्-इत्येतत् अतिक्रम्य ९ स्थानं प्राप्तम् ।
विशेषतः FAW-Volkswagen इत्यनेन ८८५,६९३ वाहनानि विक्रीताः, येषां विक्रयः वर्षे वर्षे १०.२% न्यूनः अभवत्; चङ्गन् आटोमोबाइल चतुर्थस्थानं प्राप्तवान्, यत्र ७३६,२६५ यूनिट् विक्रयः अभवत्, गतवर्षस्य समानकालस्य तुलने १.७% किञ्चित् न्यूनता अभवत्; यद्यपि द्वयोः मध्ये विक्रयस्य मात्रा निकटम् अस्ति तथापि गतवर्षस्य समानकालस्य तुलने SAIC-Volkswagen इत्यस्य ५.३% न्यूनता अभवत्, यदा तु चेरी इत्यस्य विक्रयः ६७.५% वर्धितः।
सम्प्रति नूतनानां ऊर्जावाहनानां तीव्रलोकप्रियतायाः कारणात् ते इन्धनवाहनविपण्यं निरन्तरं क्षीणं कुर्वन्ति, अद्यापि एतत् विपण्यं संयुक्तोद्यमब्राण्ड्-समूहानां केन्द्रबिन्दुः अस्ति, यत् तेषां विपण्यभागस्य न्यूनतायाः कारणेषु अन्यतमं जातम् स्वतन्त्राः ब्राण्ड् उपभोक्तृणां स्वरं श्रोतुं, तेषां नूतन ऊर्जायाः स्मार्टप्रौद्योगिक्याः च आवश्यकतां पूरयितुं, नूतनानां उत्पादानाम् परिचयं कर्तुं च शक्नुवन्ति । संयुक्त उद्यम ब्राण्ड् इत्यस्य उत्पादाः अद्यतनीकरणे तुल्यकालिकरूपेण मन्दाः भवन्ति तथा च विक्रयणं निर्वाहयितुम् केचन ब्राण्ड् मूल्यानि न्यूनीकर्तुं विक्रयणं च प्रवर्धयन्ति तथापि एतत् दीर्घकालीनसमाधानं नास्ति अद्यापि ब्राण्डप्रतिस्पर्धां वर्धयितुं उत्पादरणनीतयः समायोजयितुं विपण्यमागधां च पूरयितुं आवश्यकता वर्तते।
नव ऊर्जावाहनानां जुलैमासस्य खुदराविक्रयसूचौ बी.वाई.डी ३५.५% यावत् ।
अस्मिन् वर्षे पञ्चम-पीढीयाः DM-प्रणाल्याः सुसज्जितानां मॉडल्-प्रक्षेपणात् आरभ्य BYD-इत्यस्य प्रतिस्पर्धायां अधिकं सुधारः अभवत् तेषु Qin मॉडल्-इत्यनेन ७०,०००-तमेभ्यः अधिकेभ्यः यूनिट्-मध्ये योगदानं कृतम्, तथा च Song L DM-i-इत्यस्य प्रक्षेपणस्य किञ्चित्कालानन्तरं प्रक्षेपणं कृतम् । अपि च 10,000 तः अधिकस्य यूनिट् विक्रयणं प्राप्तवान् .
जीली आटोमोबाइल द्वितीयस्थानं प्राप्तवान्, जुलैमासे ५७,२२३ वाहनानां विक्रयः, ६.५% विपण्यभागः च अभवत् । वर्तमान समये जीली इत्यस्य सहायककम्पनी जीली गैलेक्सी शुद्धविद्युत्-विद्युत्-संकर-उत्पादानाम् उत्पाद-मात्रिकायाः सुधारं निरन्तरं कुर्वन् अस्ति, जिक्रिप्टन्-आटोमोबाइल् उच्चस्तरीय-शुद्ध-विद्युत्-बाजारे केन्द्रितः अस्ति उच्चस्तरीयविलासिताक्षेत्रे जी क्रिप्टन् मोटर्स् इत्यनेन स्थिरं प्रदर्शनं कृतम्, जुलैमासे १५,६५५ वाहनानि वितरितानि, यत् वर्षे वर्षे ३०% वृद्धिः अभवत् । जनवरीतः जुलैमासपर्यन्तं सञ्चितरूपेण अस्मिन् वर्षे जी क्रिप्टनस्य वितरणस्य मात्रा १०३,५२५ वाहनानि यावत् अभवत्, यत् वर्षे वर्षे ८९% वृद्धिः अभवत् ।
ली ऑटो द्वौ स्थानौ उपरि गत्वा तृतीयस्थानं प्राप्तवान्, तस्मिन् मासे ५१,००० यूनिट्-विक्रयः, वर्षे वर्षे ४९.४% वृद्धिः, ५.८% च विपण्यभागः च अभवत् तेषु Lili L6 इति ब्राण्डस्य उष्णविक्रयण-उत्पादः अस्ति, अस्य कारस्य विक्रयः अस्य प्रक्षेपणात् आरभ्य निरन्तरं वर्धितः अस्ति, जुलै-मासे द्वौ मासौ यावत् क्रमशः २०,००० यूनिट्-अधिकं वितरणं जातम् उपभोक्तृभिः विपणेन च एतत् स्वीकृतम् अस्ति यतोहि आदर्श L6 इत्यस्य स्थानं, शक्तिः, बुद्धिमान् प्रदर्शनं च गृहेषु आवश्यकताः अधिकतया पूरयति तस्मिन् एव काले 300,000 युआन् इत्यस्मात् न्यूनस्य मूल्यं अपि समानब्राण्डस्य अन्येभ्यः उत्पादेभ्यः अधिकं किफायती अस्ति।
अन्येषां ब्राण्ड्-विषये चतुर्थस्थाने टेस्ला-चाइना-इत्येतत्, षष्ठस्थाने च SAIC-GM-Wuling-इत्येतत् विहाय शेषाः सर्वे स्वतन्त्राः ब्राण्ड्-आदयः सन्ति । लीपमोटर इत्यस्य स्थानं १० तमे स्थाने अभवत्, यत्र जुलैमासे २२,०९३ यूनिट् इत्यस्य विक्रयः अभिलेखात्मकः उच्चतमः अभवत् । ब्राण्ड् सम्प्रति विस्तारितानां विद्युत्वाहनानां प्रचारं कुर्वन् अस्ति तथा च उच्चविन्यासाः ब्राण्ड्-उत्पादानाम् विक्रय-बिन्दुः अभवन् ।
अन्तिमेषु वर्षेषु उत्पादात् प्रौद्योगिक्याः मूल्यपर्यन्तं घरेलुवाहनविपण्ये प्रतिस्पर्धा अधिकाधिकं तीव्रताम् अवाप्तवती अस्ति विशेषतः बुद्धिमत्ता-स्मार्ट-ड्राइविंग-क्षेत्रेषु स्वतन्त्र-ब्राण्ड्-समूहानां व्यापक-लोकप्रियतायाः कारणात् संयुक्त-उद्यम-विलासिता-ब्राण्ड्-योः उपरि दबावः अधिकं वर्धितः अस्ति क्रमेण विपण्यं व्याप्तवान् । अगस्तमासे यद्यपि विपण्यप्रतिस्पर्धायाः प्रवृत्तिः तीव्रा एव आसीत् तथापि केचन विलासिता-ब्राण्ड्-संस्थाः स्वस्य निगम-विकास-मार्गान् पुनः समायोजितवन्तः, ब्राण्ड्-संस्कृतौ अधिकं ध्यानं च दत्तवन्तः इति अवदन् अतः परिवर्तनशीलस्य जटिलस्य च वातावरणस्य सम्मुखे उपभोक्तृणां गम्भीरः प्रतीक्षा-दर्शन-भावः भविष्यति । परन्तु अगस्तमासस्य अन्ते उद्घाटयितुं प्रवृत्ते चेङ्गडु-वाहनप्रदर्शने नूतनानां उत्पादानाम् आरम्भार्थं कारकम्पनीनां प्रयत्नाः उच्चतमं स्तरं प्राप्नुयुः, तावत्पर्यन्तं उपभोक्तृणां माङ्गल्यं मुक्तं भवितुम् अर्हति