समाचारं

ट्रम्पस्य चयनम् : वैन्स् इत्यनेन प्रतिनिधित्वं कृत्वा अमेरिकनः नवीनः अधिकारप्रवृत्तिः

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीराजनीत्यां अद्यतनकाले एकः प्रमुखः कार्यक्रमः अस्ति यत् ट्रम्पः आधिकारिकतया "हिल्बिली एलेजी" इत्यस्य लेखकं वैन्स् इत्यस्य उपनिदेशकत्वेन चयनं कृतवान् । ट्रम्पस्य अस्य कदमस्य विषये केचन टिप्पणीकाराः अवदन् यत् एतत् मुख्यतया सिलिकन-उपत्यकायाः ​​दिग्गजः पीटर थिल् इत्यनेन प्रभावितम् अस्ति यत् मुख्यतया ट्रम्पस्य पुत्राः एव वैन्स् इत्यस्य समर्थनं कृतवन्तः केचन अवदन् यत् वैन्सस्य अपि ट्रम्प इव "वाशिङ्गटन-बहिः" पृष्ठभूमितः आगमनस्य विशिष्टः स्वभावः अस्ति . केचन टिप्पणीकाराः मन्यन्ते यत् ट्रम्पः मुख्यतया रस्ट् बेल्ट् समर्थनरेटिङ्ग्स् (विशेषतः दरिद्राणां श्वेतवर्णीयानाम्) प्रमुखस्विंग् राज्येषु स्वस्य लाभं अधिकं सुदृढं कर्तुं वैन्सस्य उपयोगं कर्तुम् इच्छति। एतेषु प्रत्येकस्मिन् विश्लेषणे स्वकीयं सत्यं भवति, परन्तु लेखकस्य मतं यत् वैन्स् इत्यनेन प्रतिनिधित्वं कृता अमेरिकन-नव-अधिकार-प्रवृत्तिः तस्य तत्सम्बद्धा वैचारिक-चर्चा-व्यवस्था च ट्रम्प-महोदयेन यत् रोचते, आशां च करोति तत् एव भवितुम् अर्हति इति मुख्यकारकं अन्येषां उपरि अवलम्बितुं शक्नुवन् |.
२०२४ तमे वर्षे जुलैमासस्य २७ दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिनिर्वाचनस्य रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः वैन्स् अमेरिकादेशस्य सेण्ट् क्लाउड्, मिनेसोटा-नगरे ट्रम्पस्य प्रचारसभायां भागं गृहीतवान्
वैन्स् इत्यनेन प्रतिनिधित्वं कृतं नवीन-अधिकारस्य ("नव-अधिकारः") अमेरिकन-संस्करणं प्रायः स्वयमेव राष्ट्रियम् (अथवा राष्ट्रीयरूपेण अनुवादितम्) रूढिवादं ("राष्ट्रीय-रूढिवादः") इति कथयति, कदाचित् तस्य भेदं कर्तुं natcon इति संक्षिप्तं भवति The so-called neocon path is अमेरिकादेशस्य प्रसिद्धं नवरूढिवादीबलम् । रिपब्लिकनपक्षे राष्ट्रियरूढिवादस्य उदयस्य अतीव प्रत्यक्षं उदाहरणमपि अस्ति । जुलैमासे मिल्वौकीनगरे रिपब्लिकन-सम्मेलनस्य उद्घाटनदिने ट्रम्पेन सह अग्रपङ्क्तौ सर्वाधिकं स्पष्टस्थाने उपविष्टानां कतिपयानां जनानां मध्ये वैन्स्-इत्यस्य अतिरिक्तं प्रसिद्धः अमेरिकन-वार्ता-वक्ता, पूर्व-फॉक्स-आयोजकः च टकरः अपि आसीत् कार्लसनः, तस्य पूर्वनियोक्ता च मीडिया-टाइकूनः मुर्डोक् च, यः २०२३ तमे वर्षे कार्लसनं फॉक्स-नगरात् निष्कासितवान्, तस्य समानं मानद-व्यवहारं सर्वथा न प्राप्तम् । अमेरिकनमाध्यमाः उद्घोषयन्ति स्म यत् "टकर कार्लसनः आरएनसी इत्यत्र रूपर्ट् मर्डोक् 'जानुं मोचयति' इति उत्तिष्ठति।" एषा घटना अतीव कथयति। यतः न केवलं कार्लसनः स्वयमेव राष्ट्रियरूढिवादस्य (natcon) आन्दोलनस्य कट्टरसमर्थकः अस्ति, अपितु कतिपयवर्षेभ्यः पूर्वं कार्लसनः सार्वजनिकरूपेण अवदत् यत् वैन्सः ट्रम्पस्य अपेक्षया व्हाइट हाउसस्य धारणाय अधिकं उपयुक्तः अस्ति।[1]
एतेषां जनानां राजनैतिकदृष्टिकोणाः वस्तुतः रिपब्लिकनपक्षस्य पारम्परिकराजनैतिकदृष्टिकोणात् सर्वथा भिन्नाः सन्ति । सामान्यतया, उत्तरार्द्धे (रेगन-शैल्याः) मुक्त-बाजार-कट्टरतावादः, लघु-सरकारी-मुक्तिवादः, विदेश-नीति-हस्तक्षेपवादः च मूलतत्त्वानि सन्ति, परन्तु अमेरिकन-नव-अधिकारः केषाञ्चन आर्थिक-लोकवादस्य, देशीयतावादस्य च तत्त्वानां (आर्थिक-लोकवादः &) संयोजनस्य वकालतुं अधिकं प्रवृत्तः अस्ति । नेटिविज्म) अतिपारम्परिक (कदाचित् सख्तीपूर्वक कैथोलिक प्रतिमान) सामाजिक रूढिवाद (अतिपरम्परावादी सामाजिक रूढिवाद) तथा निर्णायकरूपेण अधिक संयमित (अथवा एकांतवादी प्रतिमान) विदेशनीतिः च सह एतेषां जनानां मतं यत् सामाजिकविषयेषु रूढिवादीनां वृत्तेः, आर्थिकविषयेषु मुक्तविपण्यस्य च वृत्तेः सामञ्जस्यं, अनुकूलनं च कठिनम् अस्ति एतेषां जनानां मतं यत् अमेरिकीसर्वकारः समुचितसमये अर्थव्यवस्थायां प्रत्यक्षतया हस्तक्षेपं कर्तुं शक्नोति यथा तेषां दृष्टौ सर्वकारः मुक्तव्यापारविषये स्पष्टयुद्धं घोषयितुं शक्नोति, ते च सर्वकारस्य बृहत्परिमाणेन निर्वासनस्य वकालतम् अपि कुर्वन्ति अवैधरूपेण संयुक्तराज्यसंस्थायां प्रविष्टाः आप्रवासिनः अन्यत् उदाहरणं वर्तते , ते वैश्विकतावादी अभिमुखीकरणस्य दृढतया विरोधं कुर्वन्ति, तथा च ते अमेरिकीसङ्घीयसर्वकारस्य नीतिसाधनानाम् उपयोगं कुर्वन्ति यथा शुल्कं, करं, अनुदानं च “रक्षणाय, प्रचारार्थं च” सामरिकस्तम्भउद्योगानाम् उपयोगस्य समर्थनं कुर्वन्ति संयुक्त राज्य अमेरिका [2] । तेषां मतं यत् संघीयन्यूनतमवेतनस्य आधाररेखा उत्थापनीया (यद्यपि परम्परागतरूपेण एषा वामपक्षीयः स्थितिः अस्ति) । अमेरिकन-नव-अधिकारस्य मूल-प्रस्तावः अस्ति : ये विकासाः अमेरिकन-उदारमतिनः दीर्घकालं यावत् "प्रगतेः" संकेताः इति मन्यन्ते - येषु वैश्विक-आर्थिक-व्यवस्थायाः विस्तारः, प्रौद्योगिकी-नवीनीकरणस्य त्वरितता, पारम्परिक-सामाजिक-यौन-शिथिलानां क्रमिक-क्षयः च सन्ति सभ्यतायाः पतनं प्रेरयति यत् इञ्जिनं तत् एव [३] । ते घोषयन्ति यत् उदारवादस्य सापेक्षवादस्य कारणेन नैतिकव्यवस्थायाः कृते त्रासः, तस्य कारणेन जनानां नैतिकस्थानस्य क्रमिकहानिः च इति विषये ते अतीव चिन्तिताः सन्ति [४ ते प्रायः अद्यत्वे अमेरिकादेशं विलम्बितगणतन्त्रीयरोमरूपेण वर्णयन्ति, अथवा मुक्तपतनं प्रति वामतः, अथवा साधारणसंवैधानिकक्रमात् परं संवैधानिकबाह्यसाधनद्वारा सीजरसदृशस्य व्यक्तिस्य सत्तासञ्चयस्य अपेक्षां कुर्वन्ति ५] । अस्य तर्कस्य अनुसारं २०२० तमस्य वर्षस्य निर्वाचनपरिणामस्य वैधतां नकारयित्वा कैपिटलहिल्-नगरे दङ्गान् प्रेरयितुं ट्रम्पस्य क्रियाः सर्वथा महतीः विषयः नासीत्
२०१० तमे वर्षे एव सुप्रसिद्धः अमेरिकनराजनैतिकवैज्ञानिकः जेम्स् डब्ल्यू सीजरः दर्शितवान् यत् समकालीनपाश्चात्यरूढिवादस्य मोटेन चत्वारि भिन्नानि शाखाः (शिरः) सन्ति, येषु समानकोरः (हृदयः) अस्ति This shared homogeneous core is There is a deep-). आधुनिक उदारवादस्य (प्रगतिवादः इति अपि ज्ञायते) प्रति मूलभूतवैरभावः, तथा च ये चत्वारि भिन्नाः शाखाः उद्भूताः ताः सन्ति : परम्परावादः (परम्परावादः), नव-रूढिवादः (नव-रूढिवादः), मुक्तिवादः (मुक्तिवादः) धार्मिकः अधिकारः च राष्ट्रियरूढिवादीनां मतस्य अनुसारं अमेरिकादेशाय एतेषु चतुर्षु शाखासु केवलं द्वयोः आवश्यकता अस्ति-अर्थात् परम्परावादी संस्कृतिः धार्मिकबोधः च, उदारवादस्य विपण्यस्य उपरि अतिनिर्भरता तथा च नूतनस्य रूढिवादस्य तथाकथितस्य रक्षणाय, प्रवर्तनाय च बलस्य प्रयोगस्य प्रयासः वैश्विकस्तरस्य "उदार" सिद्धान्ताः सर्वथा अनावश्यकाः सन्ति । अमेरिकनसंस्थायाः राजनैतिकरूढिवादीशक्तयोः विषये सर्वाधिकं मूर्खतापूर्णं वस्तु अस्ति यत् ते अन्धरूपेण मुक्तिवादस्य नवरूढिवादस्य च सिद्धान्तेषु बलं ददति, परन्तु अन्ययोः शाखायोः अवहेलनां कुर्वन्ति ये वस्तुतः अधिकं महत्त्वपूर्णाः सन्ति।
अथवा अन्यथा वक्तुं शक्यते यत् रेगनयुगे प्रबलं रूढिवादस्य तथाकथितं “त्रिपदमलम्” इति सिद्धान्तं उदाहरणरूपेण ग्रहीतुं शक्नुमः एते त्रयः पादाः सामाजिकरूढिवादः (ईसाई-दक्षिणपक्षः इत्यादयः), युद्धबाजाः (सक्रियहस्तक्षेपवादिनः नवरूढिवादीः च इत्यादयः), राजकोषीयरूढिवादः (दक्षिणपक्षीयमुक्तिवादीनां च मुक्तविपण्यत्वेन दावान् कुर्वन्तः च सन्ति) तरङ्गानाम् अनुसरणं कुर्वन्तः पूंजीपतयः इत्यादयः)। अतीव स्पष्टं यत् समकालीनानाम् अमेरिकनराष्ट्रीयरूढिवादीनां महत्त्वाकांक्षा द्वितीयपदद्वयं बाधित्वा परित्यक्तुं (अवश्यं, एतस्य अर्थः तेषां सर्वेषां नीतिप्रस्तावानां अङ्गीकारः न भवति), केवलं प्रथमं धारयितुं राज्यस्य शक्तिं च उपयोक्तुं केवलं अधिकं परिवर्तनं कुर्वन्तु।
यदि वयं एकं पदं पुरतः गत्वा फुकुयामा इत्यनेन वकालतस्य "इतिहासस्य अन्त्यसिद्धान्तस्य" सह सम्बद्धं कुर्मः तर्हि इदम् अपि अधिकं रोचकं भविष्यति। यदा तस्मिन् वर्षे शीतयुद्धस्य समाप्तिः अभवत् तदा अमेरिका-देशे ब्रिटेन-देशयोः रेगन-रूढिवादः, थैचर-रूढिवादः च विजयी अभवत्, पुरातन-बोतलेषु नूतनं मद्यं स्थापयित्वा हेगेलियन-प्रतिमानस्य "इतिहासस्य अन्तः" इति सः मन्यते स्म सम्भवतः पाश्चात्य उदारप्रजातन्त्रव्यवस्थायाः अनुसरणं कुर्वन्ति, परन्तु अधुना पश्चिमे ये जनाः अस्य चित्रस्य विषये सर्वाधिकं प्रश्नं कुर्वन्ति, आलोचनां च कुर्वन्ति, तेषु विविधाः राष्ट्रियरूढिवादीः (natcon) अपि सन्ति
केचन विद्वांसः एतादृशस्य राष्ट्रियरूढिवादस्य मूलतर्कानाम् सारांशं निम्नलिखितरूपेण ददति: आर्थिककार्येषु देशस्य महत्त्वपूर्णां भूमिकां स्वीकृत्य समर्थनं च, धर्मः, श्रेणीबद्धव्यवस्थाः इत्यादीनां पारम्परिकमूल्यानां उपरि बलं दत्त्वा, तथा च सक्रियं यदा कदा टकरावात्मकं च दृष्टिकोणं स्वीकुर्वन् विदेशनीतिः [7] । अयं अन्तिमः बिन्दुः, तस्य अमेरिकनसंस्करणे, मीअर्शेमरस्य तथाकथितस्य "चीन-नियन्त्रणार्थं रूस-देशेन सह गठबन्धनस्य" रणनीतिकचिन्तनस्य अधिकं सदृशः अस्ति ।
अधिकराजनैतिकसैद्धान्तिकस्तरस्य एते राष्ट्रियरूढिवादीनां मतं यत् पाश्चात्यप्रजातन्त्रस्य सर्वोत्तमा आशा संयुक्तराज्यस्य ब्रिटेनस्य च अनुभववादी, धार्मिक, राष्ट्रवादी च परम्परासु पुनरागमनम् अस्ति-रूढिवादी परम्पराः येषां मतं यत् आङ्ग्लानां कृते महती सफलता प्राप्ता अस्ति- speaking world "तेजसा" आगत्य सम्पूर्णे विश्वे तथाकथितराष्ट्रीयस्वतन्त्रतायाः आदर्शः अभवत् । ते एतस्याः आङ्ग्ल-अमेरिकन-परम्परायाः अन्येषां त्रयाणां भिन्नानां परम्पराणां विरोधं कृतवन्तः, ये सर्वाः दिवालियाः अथवा दिवालियापनस्य कगारे आसन्-पुराण-ईश्वर-राजतन्त्रं, प्यूरिटन-धर्मतन्त्रं, उदार-क्रान्ति-प्रतिमानं च-तथा च केवलं एतत् एव The authentic Anglo-American इति बोधयन्ति स्म रूढिवादपरम्परा एकं विजयी सूत्रं यत् यथार्थतया पोषयितुं योग्यं भवति, पुनः सृजितुं च सर्वप्रयत्नाः कर्तुं योग्यम् अस्ति। एतेषां जनानां दृष्ट्या अद्यत्वे प्रबुद्धता-उदारवादः पूर्णतया मृतमार्गं प्राप्तवान्, तस्य तादात्म्यराजनीतिषु, जातिविषयेषु, लैङ्गिकविषयेषु च अति-प्रवृत्तिः केवलं अमेरिका-देशस्य पाश्चात्य-समाजस्य च अनन्त-वेदनाम् आनयिष्यति न्यूनबुद्धियुक्तानां उग्रवादिनः समूहः सन्ति ये अमेरिकादेशं अनन्तविदेशयुद्धानां दलदले कर्षन्ति । ते विशेषतया अमेरिकादेशस्य राष्ट्रराज्यत्वेन स्वतन्त्रगुणान्, स्वस्य कार्याणि पूर्णाधिकारेण सम्पादयितुं च क्षमतां च बोधयन्ति स्म किं अधिकं रोचकं यत् कदाचित् ते अमेरिकी-डॉलरस्य मूल्यं अन्तर्राष्ट्रीय-आरक्षित-मुद्रारूपेण अपि प्रश्नं कुर्वन्ति, तथा च मन्यन्ते यत् अमेरिकी-डॉलरस्य मध्यमं दुर्बलीकरणं अमेरिकी-घरेलु-आर्थिक-वृद्ध्यर्थं अधिकं अनुकूलं भवितुम् अर्हति |. ते युगपत् अधिकद्रव्यसमानतायाः वामपक्षस्य तादात्म्यस्य, जातीयराजनैतिकमागधानां च विरोधं कुर्वन्ति, तथैव तथाकथितमुक्तिवादस्य च विरोधं कुर्वन्ति यः परम्परागतरूपेण दक्षिणशिबिरे विद्यते, “सरकारस्य न्यूनीकरणं, विपण्यं अधिकतमं च” इति आह्वानं करोति ते स्पष्टतया वैचारिकैकतां अनुसृत्य सन्ति यथा, ते बृहत् अमेरिकनकम्पनयः महिलानां गर्भपातस्य अधिकारस्य समर्थने स्वस्य वृत्त्या सह सम्बद्धाः करिष्यन्ति, एताः बृहत्कम्पनयः जन्मपूर्वं गर्भपातं कृतवन्तः शिशवः विरुद्धं तिष्ठन्ति इति दावान् करिष्यन्ति , तत्सहकालं च तत् घोषितवन्तः यदि भवान् एतेषां शिशुनां जीवनाधिकारस्य रक्षणं कर्तुम् इच्छति तर्हि एतेषां बृहत्कम्पनीनां (विशेषतः एकाधिकारस्थाने स्थितानां बृहत्कम्पनीनां) विरुद्धं स्पष्टतया स्थापनं कर्तव्यम्।
ते दावन्ति यत् ते केवलं राजनैतिकरूढिवादशिबिरे एकं बलं न सन्ति, अपितु ते एकविंशतितमे शतके सम्पूर्णे पश्चिमे राजनैतिकरूढिवादस्य बृहत्तमाः, सर्वाधिकशक्तिशालिनः च प्रवक्तारः भविष्यन्ति। तेषां मतेन रिपब्लिकन-नेतृत्वे मैककोनेल्-सहकारिणां संस्थापन-रूढिवादः उदारवादस्य जलयुक्त-संस्करणात् अधिकं किमपि नास्ति, "महानदलदलस्य" निहितस्य अभिजातशासकवर्गस्य भागः, "मृतेषु जीवति किं प्रयोजनम् ? अत्र यत् अधिकं चतुरं चतुरं च अस्ति तत् अस्ति यत् ते मूलतः जाति-जातीययोः अत्यन्तं संवेदनशीलं विषयं परिहरन्ति तेषां सैद्धान्तिकं पैकेजिंग् "यावत् भवन्तः अस्मासु विश्वासं कर्तुं चयनं कुर्वन्ति, तावत् भवन्तः किं त्वचावर्णः सन्ति इति महत्त्वं नास्ति" इति प्रतीयते । this is actually It can also be regarded as in line with Huntington’s teaching of “विचारानाम् आधारेण विभाजनं, न तु जातीयता”), परन्तु वस्तुतः अतीव स्पष्टं यत् अस्य आन्दोलनस्य मुख्याः क्रीडकाः प्रायः सर्वे श्वेतवर्णीयाः पुरुषाः एव (रामस्वामी अस्ति अपवादाः न्यूनाः सन्ति), समग्ररूपेण च आन्दोलनं खलु पितृसत्तात्मकस्वरैः परिपूर्णम् अस्ति ।
ते आशान्ति यत् स्वसमूहस्य जनाः शासने भागं ग्रहीतुं बहुसंख्येन सर्वकारे प्रवेशं कर्तुं शक्नुवन्ति, अथवा वैन्सस्य वचने यदि ट्रम्पः पुनः पदं ग्रहीतुं शक्नोति तर्हि सः तत्क्षणमेव अमेरिकीसर्वकारे “प्रत्येकं मध्यमस्तरीयं नौकरशाहं” “अग्निपातं” कुर्यात् तथा च “तेषां स्थाने अस्माकं स्वजनानाम् उपयोगं कुर्वन्तु” इति । ते प्रायः मन्यन्ते यत् हङ्गरीदेशे ओर्बन्-शासनं अतीव उत्तमम् अस्ति, यदि अमेरिका-देशः ओर्बान्-देशः भवितुम् अर्हति तर्हि आशीर्वादः वा आशीर्वादः अपि भविष्यति तेषां दृष्टौ सर्वकारस्य दायित्वं व्यक्तिगतअधिकारस्य रक्षणं तथा सार्वजनिकवस्तूनाम् (अथवा "उत्तमवस्तूनाम्") विविधव्याख्यानां सन्तुलनं न भवति, अपितु "उत्तमवस्तूनाम्" इति सरलसंकल्पनायाः नियमनं कृत्वा नीतिं प्रवर्तयितुं भवति तत्सह, एतेषां जनानां विचारधारा विश्वदृष्टिः च सर्वदा "चीनस्य उदयस्य" प्रवृत्तिं स्वपक्षे कण्टकरूपेण मांसे च कण्टकरूपेण व्यवहरितुं आग्रहं कृतवती यत् ते कदाचित् "साम्राज्यवादस्य" अपि उपयोगं कुर्वन्ति अद्यतनचीनदेशस्य वर्णनं अत्यन्तं व्यर्थरूपेण कुर्वन्तु [ ८ ] । एते जनाः प्रायः एडमण्ड् बर्कं स्वस्य महत्त्वपूर्णं आध्यात्मिकं प्रतीकं मन्यन्ते अवश्यं, एतत् हास्यास्पदं दुर्बोधं वस्तुतः यदि बर्कः अस्माकं काले जातः तथा च एतत् तथाकथितं राष्ट्रियरूढिवादं आन्दोलनं स्वनेत्रेण दृष्टवान्, , तर्हि सः अधिकतया करिष्यति तत् उपहासयति।
२०२४ तमे वर्षे जुलैमासस्य १८ दिनाङ्के स्थानीयसमये अमेरिकीगणतन्त्रपक्षस्य राष्ट्रियसम्मेलनस्य समाप्तिः विस्कॉन्सिन-राज्यस्य मिल्वौकी-नगरे अभवत् ।
एतेषां जनानां दृष्ट्या विंशतिशतकस्य अमेरिकनराजनीतेः इतिहासे अद्यत्वे तेषां प्रतिबद्धानां कार्याणां प्रतिध्वनिं कुर्वन् एकः राजनैतिकः आन्दोलनः अस्ति, सः च तथाकथितः "रूढिवादीप्रतिमानलोकवादः" यः एकदा 1990 तमे वर्षे प्रफुल्लितः आसीत् विश्वयुद्धद्वयस्य मध्ये संयुक्तराज्यसंस्था युद्धान्तरकालस्य रूढिवादी लोकवादः। तत्कालीन ऐतिहासिकपरिदृश्यस्य अन्तर्गतं रिपब्लिकनपक्षस्य दक्षिणपक्षीयपक्षः अमेरिकादेशे प्रवेशं कुर्वन्तः मालस्य उपरि उच्चशुल्कं आरोपयितुं, अमेरिकादेशे प्रवेशं कुर्वन्तः आप्रवासिनः संख्यां च सख्यं नियन्त्रयितुं च दृढतया समर्थनं कृतवन्तः तस्मिन् एव काले ते अमेरिकादेशस्य सक्रियरूपेण विरोधं कृतवन्तः ' विभिन्नेषु विदेशेषु सशस्त्रसङ्घर्षेषु संलग्नता स्वाभाविकतया, अस्मिन् द्वितीयविश्वयुद्धे अमेरिकादेशस्य प्रवेशस्य विरोधः अपि अन्तर्भवति स्म ।
वयं निश्चयेन वक्तुं शक्नुमः यत् एषा इतिहासस्य विषये अतीव विचित्रं (किञ्चित् विकृतं प्रतिकूलं च) दृष्टिकोणं राष्ट्रपतिरूजवेल्ट् इत्यस्य न्यू डील्-आदेशस्य महत्त्वपूर्णस्य आन्तरिकविरोधिनः विरासतां विंशतिशतके अमेरिका इति व्यवहारं कर्तुं तुल्यम् अस्ति | राजनैतिक-इतिहासस्य बहुमूल्यं संसाधनं धनं च। इतिहासस्य अस्याः दृष्टिकोणस्य अन्तर्गतं न केवलं अमेरिका-देशस्य, सोवियत-सङ्घस्य, विश्वस्य अन्येषां च फासिस्ट-विरोधि-सैनिकानाम् भव्य-ऐतिहासिक-पृष्ठभूमिः नाजी-सैनिकानाम् पराजयार्थं मिलित्वा महत्त्वपूर्णा न अभवत्, अपितु अमेरिका-देशस्य आवश्यकता अस्ति वा इति अपि महत्त्वपूर्णा अभवत् नाजीसैनिकैः सह प्रत्यक्षविग्रहः (विशेषतः यूरोपीयनाजीसैनिकैः) अप्रासंगिकः अभवत् एषः प्रश्नः अभवत् यस्य प्रतिबिम्बं पुनः मूल्याङ्कनं च कर्तुं शक्यते। तथैव तथाकथितस्य “आङ्ग्ल-अमेरिकन-राष्ट्रवादस्य रूढिवादी-परम्परायाः” पूर्वोक्तं आख्यानं अपि अतीव संदिग्धम् अस्ति, यतः एतत् प्रायः पूर्णतया विविधसाम्राज्यवादस्य उपनिवेशवादस्य च (यथा अटलाण्टिक-दास-व्यापारः इत्यादि) द्वारा कृतस्य अवहेलनां करोति आधुनिकविस्तारस्य समये आङ्ग्ल-अमेरिकनराष्ट्रवादः ) दोषी ।
अत्यन्तं रोचकं वस्तु अस्ति यत् शैक्षणिकमण्डलानि सामान्यतया मन्यन्ते यत् संयुक्तराज्यस्य वैश्विकं वर्चस्वं द्वितीयविश्वयुद्धस्य अनन्तरमेव आधिकारिकतया स्थापितं वैन्स् इत्यादीनां ऐतिहासिकदृष्टिकोणानुसारं वा एतत् वैश्विकं वर्चस्वं समकालीनानाम् अमेरिकनजनानाम् कृते विषादस्य योग्यं नास्ति . , अथवा अमेरिका अन्ततः द्वितीयविश्वयुद्धे सम्मिलितं विना अपि एतत् वर्चस्वस्य स्थितिं प्राप्तुं स्थापयितुं च शक्नोति स्म (एतत् वस्तुतः अतीव संदिग्धम् अस्ति)।
ट्रम्पस्य वैन्स् इत्यस्य चयनं सफला रणनीतिः अस्ति वा इति भविष्यस्य घटनानां विकासेन द्रष्टव्यम् अस्ति। एकं वस्तु सम्भवतः तुल्यकालिकरूपेण निश्चितम् अस्ति, अर्थात् ट्रम्पः अधिकतया वैन्स् इत्यादीनां जनानां उपयोगं कर्तुम् इच्छति यत् सः स्वस्य नीतिविरासतां सिद्धान्तं कर्तुं, औपचारिकं कर्तुं, व्यवस्थितं कर्तुं, वैचारिकरूपेण च निर्मातुम् इच्छति, तथा च एतस्याः नूतनायाः विचारधारायाः प्रचारं कर्तुं इच्छति यत् क्रमेण रिपब्लिकनपक्षस्य पुरातनरूपस्य स्थाने अन्यं स्थापनं करणीयम् अर्थात् पारम्परिकस्य अमेरिकनरूढिवादस्य प्रतिरूपस्य समीपे एव । अस्मिन् क्रमे यदि ट्रम्पस्य पुनः अमेरिकीराष्ट्रपतिपदं गृहीत्वा स्वस्य “प्रतिशोध” योजनां प्रारम्भं कर्तुं प्रयत्नः असफलः भवति चेदपि तथाकथितस्य “ट्रम्पशैल्याः राष्ट्रियरूढिवादस्य” क्रमेण अमेरिकी-रिपब्लिकन्-पक्षे अपि च अमेरिकी-पक्षे अपि वर्धनं न निवारयिष्यति रिपब्लिकन पार्टी।अमेरिकनराजनीत्यां दक्षिणपक्षीयशक्तयः व्यापकरूपेण "कम्युनिस्ट"संस्करणस्य आधारेण नूतनप्रकारस्य विचारधारा अस्ति। सम्भवतः एषा एव ट्रम्पस्य गणना आसीत् यदा सः वैन्सं स्वस्य उपनिदेशकरूपेण चिनोति स्म । वयं दृष्टवन्तः यत् प्रथमवारं राजनीतिषु प्रविष्टस्य ट्रम्पस्य अस्पष्टवैचारिकवर्णात् आरभ्य प्रथमकार्यकालस्य दक्षिणपक्षीयलोकवादीपङ्क्तौ निर्भरतां यावत्, अद्यत्वे राष्ट्रियरूढिवादस्य (natcon) प्रवृत्तीनां समर्थनं यावत्, अयं व्यक्तिः To carefully पदे पदे प्रगतिशीलः अस्ति तस्य राजनैतिकदर्शनस्य दीर्घकालीनविरासतां सृजति, निर्माणं च करोति। अस्मिन् अर्थे ट्रम्पः "दार्शनिकराजस्य" किञ्चित् संस्करणं भवितुं स्वस्य अन्तिमलक्ष्यं प्राप्तुं वैन्सस्य शक्तिं प्रयोक्तुं इच्छति स्यात् । तदतिरिक्तं उपर्युक्ताः त्रयः स्तराः परस्परविरोधिनः नकारात्मकाः च न सन्ति, अपितु अधिकतया स्तर-स्तर-संयोजनं स्तर-दर-स्तर-प्रगतिः च भवन्ति
टीका:
1、https://harpers.org/archive/2020/02/ट्रम्पवाद-पश्चात्-ट्रम्प/
2、https://www.npr.org/sections/planet-money/2024/07/23/g-s1-12513/आर्थिक-मन-जद-वांस
3、https://www.politico.com/news/magazine/2024/07/16/jd-vance-new-right-00168383
4、वर्गा, एम., एवं बुजोगानी, ए.(2022). “वैश्विक अधिकारस्य” मुखद्वयम् : क्रान्तिकारी रूढिवादी तथा राष्ट्रिय रूढिवादी। आलोचनात्मक समाजशास्त्र, 48 (6), 1089-1107
5、https://www.vanityfair.com/news/2022/04/नव-दक्षिण-अन्तः-यत्र-पीटर-थिल-अपन-बृहत्-दावान्-स्थापनं-कुर्वति
6、https://www.theatlantic.com/ideas/archive/2020/02/reaganism-तः-राष्ट्रीय-रूढ़िवाद-पर्यन्तं-दुःखद-मार्गः/606304/
7、Altinors, जी, & Chryssogelos, ए (2024). लोकवादात् परं राज्ये च : राष्ट्रिय-रूढिवादस्य राजनैतिक अर्थव्यवस्था। द ब्रिटिश जर्नल ऑफ पॉलिटिक्स एण्ड इन्टरनेशनल रिलेशंस, 0(0)
8、योराम हजोनी: रूढ़िवाद: एक पुनः आविष्कार,रेग्नेरी गेटवे, 2022
ली हैमो (फुडान विश्वविद्यालयस्य अन्तर्राष्ट्रीयसम्बन्धानां जनकार्याणां च विद्यालये युवा सहायकशोधकः)
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया