समाचारं

जापानदेशे भूकम्पस्य अनन्तरं विदेशीयाः पर्यटकाः "एकान्तवासः असहायः च" इति शिकायतुं प्रवृत्ताः

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वांग हुई

जापानदेशस्य "योमिउरी शिम्बन्" इति वृत्तपत्रेण १० दिनाङ्के ज्ञापितं यत् "ननकाई गर्त-भूकम्पस्य" अनन्तरं जापानदेशे गच्छन्तः बहवः विदेशिनः अतीव भ्रमिताः आसन् । अनेके विदेशीयाः पर्यटकाः पूर्वमेव भूकम्पस्य विषये किमपि सूचनां न प्राप्तवन्तः, भूकम्पस्य समये "एकान्तवासः असहायः च" इति भासन्ते स्म । केचन विशेषज्ञाः मन्यन्ते यत् जापानी-सर्वकारेण विदेशीयपर्यटकानाम् अधिकसुलभभूकम्पचेतावनी, आपत्कालीनसूचनासेवाः च प्रदातव्याः ।

समाचारानुसारं ८ दिनाङ्के भूकम्पस्य अनन्तरं स्पेनदेशस्य पर्यटकः तेजेइरा इत्यस्याः कथनमस्ति यत् सा स्थितिं अवगन्तुं सम्पूर्णतया सामाजिकमाध्यमेषु मित्रैः प्रेषितानां सूचनानां उपरि अवलम्बते। यदा पुनः ९ दिनाङ्के भूकम्पः अभवत् तदा सा अवदत् यत् "प्रबलकम्पनैः भूकम्पचेतावनीसायरनैः च सा मृत्युतः दूरं नास्ति इति अनुभवति स्म" इति तेजेला अपि अवदत् यत् यदा सा स्वस्य परितः जापानीयान् स्थितिविषये पृष्टवती तदा "कश्चित् मम प्रतिक्रियां न दत्तवान्" इति ।

समाचारानुसारं विदेशिनां कृते स्थापनीयाः केचन आपत्कालीनसेवाः भूकम्पस्य समये सर्वथा अदृश्याः आसन् । जापानपर्यटनसंस्थायाः विदेशीयपर्यटकानाम् अनुशंसितस्य एप् "Satety Tips" इत्यस्मिन् प्रमुखभूकम्पविषये पूर्वचेतावनीसूचना नास्ति । तस्मिन् एव काले मियाजाकी-नगरेण स्थापिते "आपदा-बहुभाषिक-कॉल-केन्द्रे" "२१ भाषाः २४ घण्टाः च सेवां प्रदातुं" भूकम्पस्य अनन्तरं साहाय्यार्थं कोऽपि आह्वानः न प्राप्तः तस्य प्रतिक्रियारूपेण जापानीपत्रकारः मेगुमी नाकाजिमा १२ दिनाङ्के सामाजिकमञ्चेषु टिप्पणीं कृतवती यत् "मम विचारेण स्थानीयसरकाराः आङ्ग्लभाषायाः आवेदनपत्राणि (आपदानिवारणसम्बद्धानि) कृत्वा प्रासंगिकसूचनाः प्रेषयितुं आरभन्ते। यदि वयं अस्मिन् क्षेत्रे सूचनाप्रसारं न सुदृढां कुर्मः तर्हि तर्हि।" यदा आपत्काले (विदेशिनां स्थितिः) अतीव दुर्गता भवति” इति ।

अस्मिन् विषये जापानदेशस्य केचन स्थानानि सम्बन्धितसेवासु सुविधासु च सुधारं कुर्वन्ति । जापानप्रसारणसङ्घस्य (NHK) अनुसारं ११ दिनाङ्के शिकोकु टोकुशिमा-नगरस्य केन्द्रे विदेशीयनिवासिनां कृते आपदानिवारणसूचनाव्याख्यानं आयोजितम् व्याख्यानं टोकुशिमा-प्रान्त-अन्तर्राष्ट्रीय-विनिमय-सङ्घस्य, मध्य-टोकुशिमा-नगरस्य आपदा-निवारण-स्वयंसेवक-संस्थायाः च आयोजितम् आसीत्, अस्मिन् कार्यक्रमे प्रायः २० विदेशिनः भागं गृहीतवन्तः ▲