समाचारं

जियांग्क्सी-प्रान्तस्य वुगोङ्ग-पर्वत-दृश्यक्षेत्रे द्वौ पर्यटकौ राफ्टिंग्-क्रीडां कुर्वन्तौ आस्ताम्, एकः मृतः अपरः च घातितः अभवत् ।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ अगस्तदिनाङ्के अन्तर्जालस्य उपरि समानसामग्रीयुक्ताः बहुविधाः भिडियाः प्रसारिताः आसन् इति भिडियोमध्ये उक्तं यत् ११ अगस्तदिनाङ्के पर्यटकाः जियांग्क्सी-नगरस्य वुगोङ्ग-पर्वत-दृश्यक्षेत्रे राफ्टिंग्-क्रीडां कुर्वन्तः आसन् यदा तेषां मध्ये अकस्मात् उदयमानस्य जलस्य सामना अभवत् पर्यटकाः लुठिताः सवाराः आसन्, जलप्रलयेन च प्रक्षालिताः आसन्। १२ दिनाङ्के अपराह्णे संवाददाता वाङ्गमहोदयायाः सम्पर्कं कृतवान्, यस्याः पर्यटकाः जलप्रलयेन प्रक्षालिताः आसन् । वाङ्गमहोदयेन पत्रकारैः उक्तं यत् तस्याः पुत्री जामाता च तस्याः रात्रौ प्राप्ता तदा दुर्भाग्येन मृता आसीत्, तस्याः जामाता अपि आहतः अभवत्, चिकित्सालये च निक्षिप्तः। सम्प्रति ते दृश्यक्षेत्रेण सह वार्तालापं कुर्वन्ति, परन्तु अद्यापि तस्य परिणामः नास्ति ।

११ दिनाङ्के प्रायः १४:०० वादने वाङ्गमहोदया स्वपुत्र्याः परिवारेण सह वुगोङ्ग-पर्वत-दृश्यक्षेत्रे वानलोङ्ग-गॉर्ज-राफ्टिंग्-प्रकल्पे राफ्टिंग्-क्रीडायाः आनन्दं प्राप्तुं आगतवती तस्मिन् समये वाङ्गमहोदया तस्याः पौत्रेण सह प्रथमं भ्रमणनौकायां प्रस्थितौ, तेषां पुत्री गुओमहोदया तस्याः जामाता लीमहोदयेन च अन्यया राफ्टिंग्-नौकायां प्रस्थितौ वाङ्गमहोदया अवदत् यत् प्रायः दशनिमेषान् यावत् भ्रमित्वा यदा वाङ्गमहोदयायाः नौका मध्यपरिधिस्थजलस्य विस्तृतक्षेत्रे आगता तदा सा अन्तरकम्तः दण्डस्य सूचनां श्रुतवती यत् उपरि जलं वर्धते, सर्वे च इति should get ashore as soon as possible अस्मिन् समये गुओ महोदया ली महोदयेन सह अस्माभिः गृहीता नौका अद्यापि उपरि आसीत्। वाङ्गमहोदया शीघ्रं गुओमहोदयं आहूय सा पौत्रेण सह प्रथमं मध्यभागे तटं गमिष्यति, तस्याः पुत्री जामाता च मध्यभागपर्यन्तं प्लवमानौ ततः तटे सम्मिलितौ भविष्यतः इति अङ्गीकृतवती

अगस्तमासस्य ११ दिनाङ्के वानलोङ्ग-गॉर्ज्-राफ्टिंग्-प्रकल्पः वर्धमानस्य जलस्य स्थले आसीत् । (चित्रस्य स्रोतः/वीडियो स्क्रीनशॉट् नेटिजनेन प्रदत्तः)

वाङ्गमहोदयायाः पौत्रेण सह तटे अवतरितस्य दशनिमेषेभ्यः अपि न्यूनेन समये सा अवगच्छत् यत् जलस्तरः तीव्रगत्या वर्धमानः अस्ति तटतः मध्यभागेषु जलस्तरः प्रायः १ मीटर् यावत् वर्धितः अस्ति वाङ्गमहोदया अवदत् यत् प्रक्षेपणस्थानात् उपरि यत्र सा अवतरति तत्र प्रायः २०० मीटर् दूरे अस्ति, अधः प्लवितुं अधिकतया कतिपयानि निमेषाणि यावत् समयः स्यात्, परन्तु उपरि प्रक्षेपणस्थानात् तीव्रः सानुः अस्ति यः समयं विलम्बयिष्यति अस्मिन् समये वर्षा आरब्धा, वर्षायां शरणं प्राप्तुं स्थानं नासीत्, तस्मात् वाङ्गमहोदया चिन्तिता आसीत् यत् तस्याः पौत्रः वर्षायां गृहीतः भविष्यति, अतः सा अन्यस्य मोटरसाइकिलं समीपस्थं डाकस्थानकं प्रति नीत्वा प्रतीक्षां कुर्वती आसीत् . प्रतीक्षमाणा वाङ्गमहोदया गुओमहोदयं लीमहोदयं च आह्वयति स्म, परन्तु तत्र गन्तुं न शक्नोति स्म । प्रायः १६:०० वादने लीमहोदयः वाङ्गमहोदयाय आहूय अवदत् यत् सः सरायं प्रेषितः, तस्य पत्नी च जले पतिता, कदापि न लब्धा च "अहं जानामि यदा मम पुत्री न आगता तदा किमपि घटितम्" इति।