2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तरफलक समाचार संवाददाता |
अन्तरफलक समाचार सम्पादक | पेङ्ग पेङ्ग
"कल्पयतु यदा उत्पादकतायां प्राचीनः कारकः - श्रमशक्तिः - डिजिटलीकरणस्य अभूतपूर्वप्रवाहेन सह टकरावं करिष्यति तदा कीदृशाः स्फुलिङ्गाः भविष्यन्ति?" रोजगारसत्रे शङ्घाईवकीलसङ्घस्य श्रमसामाजिकसुरक्षाव्यावसायिकसमितेः उपनिदेशकः शङ्घाई किफाङ्गलफर्मस्य निदेशकः च ली हुआपिङ्ग् इत्यनेन एषः विषयः उत्थापितः।
"बृहत् विशेषज्ञाः व्यापारे वार्तालापं कुर्वन्ति" इति संगोष्ठीनां श्रृङ्खलायाः मार्गदर्शनं शङ्घाई नगरपालिकाविकास-सुधार-आयोगेन कृतम् आसीत् तथा च जिमियन-समाचार-संस्थायाः आतिथ्यं कृतम् अस्मिन् विभिन्नक्षेत्रेषु १७ घरेलु-अत्याधुनिकविशेषज्ञाः एकत्र आगताः, येषु कानून-वित्त-मानव-संसाधन-भूमि-विषये विशेषज्ञता आसीत् reserves, urban construction, environmental protection, विद्युत्, जलकार्याणि, संचारः च सहितं नवपक्षेषु चर्चा अभवत्। प्रथमे संगोष्ठ्यां विशेषतया व्यावसायिकपरिसरं प्राप्तुं, श्रमं रोजगारं च, वित्तीयसेवाः, सार्वजनिकमूलसंरचना च इति विषये चत्वारि विशेषसत्राणि अपि स्थापितानि आसन्।
उत्तमव्यापारवातावरणस्य निर्माणप्रक्रियायां श्रमस्य, रोजगारस्य च विषयस्य अवहेलना कर्तुं न शक्यते । विश्वबैङ्कस्य नवीनतम-बी-रेडी-व्यापार-वातावरण-मूल्यांकन-प्रणाल्यां श्रम-सूचकाः पूर्व-निरीक्षण-सूचकात् औपचारिक-सूचकेषु परिवर्तिताः सन्ति, तथा च व्यावसायिक-वातावरण-मूल्यांकने श्रम-सूचकानाम् महत्त्वं बहूनां नूतनानां मूल्याङ्कन-सामग्रीणां संयोजनं कृतम् अस्ति एवं व्यवस्था प्रकाशिता अस्ति .
"वयं इतिहासस्य एकस्मिन् मोक्षबिन्दौ स्मः यदा डिजिटलीकरणस्य तरङ्गः विश्वे व्याप्तः अस्ति।" पक्षेषु रोजगारविस्तारस्य अवसरः अपि मानवसंसाधनं प्रदत्तवान् अस्ति। तस्मिन् एव काले श्रमिकानाम् वैधाधिकारस्य हितस्य च रक्षणं कथं करणीयम्, कर्मचारिणां चयनं कथं करणीयम्, कथं धारयितव्यम्, नूतनरोजगारप्रपत्रस्य अन्तर्गतं संरचनात्मकरोजगारविग्रहानां निवारणं कथं करणीयम् इति नूतनानि आव्हानानि अभवन्
सः मन्यते यत् नूतनरोजगारप्रपत्रात् उत्पद्यमानानां समस्यानां समाधानार्थं प्रथमं लचीलतायाः सुरक्षायाश्च विषयेषु समायोजनं कर्तव्यम्। “पारम्परिकरूपेण यदा वयं श्रमिकसम्बन्धानां चर्चां कुर्मः तदा वयं तस्य प्रतिद्वन्द्वीविषयत्वेन व्यवहारं कुर्मः परन्तु वस्तुतः यदा वयं श्रमसम्बन्धानां विषये व्यवहारं कुर्मः तदा तत् विरोधाभासपूर्णं न भवति, अपितु द्वन्द्वात्मकं एकीकृतं च भवति। गुणवत्ताविकासः उद्यमविकासश्च निकटतया एकीकृत्य एकं सद्चक्रं निर्माति यस्मिन् मानवसंसाधनं सर्वेषां उद्योगानां विकासं सशक्तं करोति।”
सः सूचितवान् यत् सक्षमसर्वकारस्य कुशलविपणनस्य च सम्बन्धः सम्यक् सम्पादितः भवितुमर्हति। मानवसंसाधनकारकेषु विपण्यं निर्णायकं भूमिकां निर्वहति, सूचनाविषमतायाः कारणेन आपूर्तिमागधयोः विरोधाभासस्य समायोजनं सर्वकारेण करणीयम्, द्वयोः परस्परं पूरकत्वं भवति, लचीला च प्रबन्धनीयं च भवितुमर्हति
अस्मिन् वर्षे श्रमकानूनस्य प्रचारस्य ३० वर्षाणि पूर्णानि सन्ति । श्रमसम्बन्धक्षेत्रे शङ्घाईविश्वविश्ववित्तवित्त-अर्थशास्त्रविधिविद्यालये प्राध्यापकः डॉक्टरेट्-परिवेक्षकः च वु वेन्फाङ्गः मन्यते यत् मम देशस्य संविधानेन, श्रमकायदानानि विनियमाः च, स्थानीयकानूनीमान्यताः च व्यवस्थितं, सुदृढं, सम्पूर्णं च कानूनीरूपरेखां निर्मितवन्तः |.
सा दर्शितवती यत् समानरोजगारस्य विषये संविधाने, श्रमकानूने, रोजगारप्रवर्धनकानूने च सर्वेषु प्रासंगिकाः प्रावधानाः सन्ति। २०२३ तमस्य वर्षस्य मार्चमासे यत् "शंघाई-रोजगार-प्रवर्धन-विनियमाः" कार्यान्विताः भविष्यन्ति, तस्मिन् अपि स्पष्टतया नियमः अस्ति यत् सम्पूर्णे रोजगार-प्रक्रियायां भेदभाव-विरोधि-संकल्पना कार्यान्विता भवेत् व्यावसायिकसुरक्षायाः दृष्ट्या संविधानेन कार्यक्रमात्मकमान्यतानां रक्षणं सुदृढं कृतम्, श्रमकानूने कार्यक्रमात्मकविधानम् अपि अस्ति, स्वास्थ्यसुरक्षाजोखिमयुक्तेषु केषुचित् विशेषक्षेत्रेषु, यथा खानिषु, अपि विशिष्टव्यावसायिकसुरक्षामानकाः सन्ति "यावत् श्रमसम्बन्धः भवति तावत् वस्तुतः सः सम्पूर्णव्यावसायिकसुरक्षानियमविनियमव्यवस्थायाः आच्छादितः इति वक्तव्यम्।"
कार्यस्थले यौन-उत्पीडनं एकः विषयः अस्ति यः अन्तिमेषु वर्षेषु बहु ध्यानं आकर्षितवान् । वू वेन्फाङ्ग इत्यनेन दर्शितं यत् नागरिकसंहितायां व्यक्तित्वाधिकारविभागे यौन-उत्पीडनविरोधी कार्यस्थले हिंसाविरोधी च इति विषये सिद्धान्तगताः प्रावधानाः सन्ति, यदा तु श्रमकानूनम्, श्रमिकसङ्घकानूनम्, महिलाधिकारहितसंरक्षणकानूनं च विपक्षस्य प्रावधानं कृतम् अस्ति -यौन-उत्पीडनं शिकायतां च तन्त्रस्य कृते विशिष्टानि स्पष्टानि च विनिर्देशानि कृतानि सन्ति।
“समग्रतया विगत ३० वर्षेषु श्रमकानूनस्य समग्रसुधारस्य अनन्तरं विशेषतः विगतकेषु वर्षेषु अस्माकं देशस्य समग्रकानूनीनिर्माणं नूतनस्तरं प्राप्तवान् अस्ति अस्माकं कानूनी नियामकव्यवस्थाः कर्मचारिणां समानरोजगारः व्यावसायिकः च इत्यादिषु क्षेत्रेषु safety have become more Sound and perfect" इति वु वेन्फाङ्गः अवदत्।
कार्यसमयः, श्रमपारिश्रमिकं च सामाजिकचिन्तायां सर्वाधिकं क्षेत्रेषु अन्यतमम् अस्ति । शङ्घाईनगरस्य जियांगजिया लॉ फर्मस्य वरिष्ठः भागीदारः श्रमिकसङ्घस्य अध्यक्षः च याङ्ग झे इत्यस्य मतं यत् श्रमसम्बन्धानां मूलसारः एषा प्रक्रिया अस्ति यस्मिन् श्रमिकाः नियोक्तुः प्रबन्धनस्य आज्ञापालनं कुर्वन्ति, कार्यसमये श्रमं प्रदास्यन्ति, श्रमिकपारिश्रमिकं च प्राप्नुवन्ति।
सः अवदत् यत् कार्यसमयस्य विषये अस्माकं देशः श्रमिकान् पूर्णकालिककार्यकर्तारः अंशकालिककार्यकर्तारः च इति द्वयोः वर्गयोः विभजति, येन लचीलतायाः कठोरकानूनीसंरक्षणस्य च सामञ्जस्यं एकतां च प्रतिबिम्बितम् अस्ति। श्रमपारिश्रमिकस्य दृष्ट्या अस्माकं देशस्य कानूनविधानेषु अतिरिक्तसमयवेतनं, अवकाशवेतनं, न्यूनतमवेतनं च इति विषये स्पष्टाः विस्तृताः च प्रावधानाः सन्ति।
"सामान्यतया एते कानूनाः नियमाः च राज्यस्य सर्वकारीयविभागैः च नियन्त्रणं प्रत्याययितुं अनुकूलनं च कर्तुं सिद्धान्तं पूर्णतया मूर्तरूपं ददति। ते न केवलं मुक्तिं कृत्वा लचीलतां प्रदातुम्, अपितु कठोरसंरक्षणं प्रबन्धनं च अपि कर्तव्यम्, तथा च उत्तमसेवानां अनुसरणं कर्तव्यम् नियोक्तृणां श्रमिकाणां च श्रमस्य सामञ्जस्यपूर्णं स्थिरं च विकासं प्रवर्तयितुं" इति याङ्ग झे अवदत्।
श्रमविवादनिराकरणस्य दृष्ट्या शङ्घाई-नगरेण "एकस्मिन् विषये श्रमविवादनिराकरणस्य" सुधारस्य सक्रियरूपेण प्रचारः कृतः ।
"मम सर्वेषां धारणा भङ्गं कर्तव्यं भवेत्" इति याङ्ग झे अवदत् "सामान्यतया जनाः चिन्तयन्ति यत् श्रमवकीलाः मुकदमेषु सम्मिलिताः भवितुम् अर्हन्ति। वस्तुतः मम व्यक्तिगतकार्यस्य ३०% तः न्यूनं मुकदमानां भागः भवति। चीनीजनेन सह विविधविवादनिराकरणस्य धन्यवादः लक्षणं तन्त्रम्, मुकदमाः केवलं अन्तिमः बाधकः एव न्यूनतमः गारण्टी च वयं समस्यानां समाधानार्थं विविधरूपाणां उपयोगं करिष्यामः, यथा प्रशासनिकनिस्तारणम्, मध्यस्थता, मध्यस्थता इत्यादयः, अन्तिमः च न्यायिकपद्धतयः "सः मन्यते यत् मुकदमेन सह तुलने। arbitration, mediation and प्रशासनिकविभागेन अल्पसमये अधिकसुलभरीत्या च प्रकरणं सम्पादितम्, अतः प्रकरणस्य निष्कर्षः प्राप्तः, तर्कस्य, तर्कस्य, न्यायस्य च मध्ये सन्तुलनं प्राप्तम्
उद्यमदृष्ट्या शङ्घाई विदेशसेवा (समूह) कम्पनी लिमिटेडस्य विपणनप्रबन्धनविभागस्य उपमहाप्रबन्धकः कियान् गङ्गफेङ्गः मन्यते यत् मम देशस्य श्रमकायदानानि विनियमाः च श्रमिकाणां उद्यमानाञ्च हितं गृह्णन्ति, वकालतम् च कुर्वन्ति सन्तुलितस्य, समन्वितस्य, स्थिरस्य च श्रमसम्बन्धस्य स्थापना . "एकः संचालकः इति नाम्ना प्रथमं भवता कानूनेन प्रदत्तानां साधनानां अधिकारानां च पूर्णं उपयोगः करणीयः, परन्तु तत्सह, भवता तस्य दुरुपयोगः विकृतः वा न कर्तव्यः, न च कानूनी आवश्यकताः जानी-बुझकर परिहारः वा अवहेलना वा न कर्तव्यः
औद्योगिकदृष्ट्या मानवसंसाधनसेवा-उद्योगः विश्वे सूर्योदय-उद्योगः अस्ति । २०१४ तमे वर्षे मानवसंसाधनसेवा-उद्योगः आधुनिकसेवा-उद्योगे समाविष्टः यस्य विकासे देशः केन्द्रितः अस्ति, यत्र शाङ्घाई-नगरं अग्रणी अभवत् ।
हालवर्षेषु शङ्घाई-नगरे "नगरस्य मानवसंसाधनसेवा-उद्योगस्य उच्चगुणवत्ता-विकासस्य प्रवर्धनस्य कार्यान्वयन-मताः" तथा "शंघाई-मानव-संसाधन-सेवा-उद्योगस्य अभिनव-विकास-कार्ययोजना" इत्यादीनां औद्योगिक-समर्थन-प्रोत्साहन-नीतीनां श्रृङ्खलां निर्मितवती, जारीकृता च (2023-2025)" to carry out मानवसंसाधनसेवानां कृते "बोले" पुरस्कारकार्यक्रमः तथा मानवसंसाधनसेवाउद्योगे अखण्डतासंस्थानां चयनम् इत्यादीनां कार्याणां श्रृङ्खलां कृतवती अस्ति। अस्मिन् वर्षे आरम्भे मानवसंसाधनसेवाक्षेत्रस्य कृते संचारस्य प्रदर्शनस्य च मञ्चस्य निर्माणार्थं, आपूर्तिं माङ्गं च संयोजयितुं शङ्घाईनगरस्य प्रथमं मानवसंसाधनसेवावार्तालापसम्मेलनं आयोजितम् आसीत्
शङ्घाईप्रतिभासेवा उद्योगसङ्घस्य महासचिवस्य झू किङ्ग्याङ्गस्य मते सम्प्रति शङ्घाईनगरे विभिन्नप्रकारस्य ४,००० तः अधिकाः मानवसंसाधनसेवासंस्थाः सन्ति २०२३ तमे वर्षे वार्षिकसञ्चालनआयः ५३० अरब युआन् अधिकं भविष्यति, उद्योगपरिमाणं च देशस्य प्रमुखं वर्तते . "उद्योगस्य विकासः प्रतिभानां विकासात् अविभाज्यः अस्ति। वयं वैश्विकनियुक्तिव्यापारवृत्तं उद्घाटितवन्तः, अन्तर्राष्ट्रीयमानकानां अनुरूपं मानवसंसाधनसेवाव्यवस्थां च अन्वेषितवन्तः।