समाचारं

अनेकस्थानेषु सर्वकारेण नूतनगृहाणां “मूल्यसीमा” रद्दीकृता, सम्पत्तिविपण्यस्य मूल्यपक्षः क्रमेण अधिकं विपण्यप्रधानः अभवत्

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे आरम्भात् एव सम्पत्तिविपण्यस्य अनुकूलनीतयः बहुधा मुक्ताः सन्ति, नवीनतमप्रवृत्तिः च अस्ति यत् नूतनानि गृहाणि "मूल्यसीमितानि" न सन्ति

चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारम् अस्मिन् वर्षे आरभ्य शेन्याङ्ग, लान्झौ, झेङ्गझौ, निङ्गडे इत्यादिषु नगरेषु स्पष्टं कृतं यत् ते नवनिर्मितव्यापारिकआवासस्य विक्रयमूल्यमार्गदर्शनं न कार्यान्विष्यन्ति अर्थात् विक्रयं रद्दं करिष्यन्ति मूल्यसीमा। याङ्गजियाङ्ग, झुहाई, वुहु इत्यादिषु नगरेषु मूल्यसीमानीतयः अपि अनुकूलिताः सन्ति, यथा पञ्जीकृतमूल्यसमायोजनस्य समयान्तरं लघुकरणं, तलमूल्यान्तरप्रतिबन्धानां रद्दीकरणं च

अचलसम्पत्विपण्ये अतितापस्य निवारणाय मूल्यसीमानीतिः प्रथमवारं २०१० तमे वर्षे जारीकृता । "भूमिमूल्यानां स्थिरीकरणं, आवासमूल्यानां स्थिरीकरणं, अपेक्षानां स्थिरीकरणं च" इति नीतेः सन्दर्भे "मूल्यसीमाः" विगतकाले यदा विपण्यं उष्णं आसीत् तदा भूमिमूल्यानां आवासमूल्यानां च स्थिरीकरणे महत्त्वपूर्णां भूमिकां निर्वहति स्म

परन्तु २०२१ तमस्य वर्षस्य उत्तरार्धात् आरभ्य अचलसम्पत्विपण्यवातावरणे प्रचण्डाः परिवर्तनाः अभवन्, आवासमूल्यानां एकपक्षीयवृद्धिः च अतीतानां विषयः अभवत् अनेकेषु स्थानेषु नूतनगृहाणां मार्गदर्शकमूल्यानि "केवलं नाममात्रेण" अभवन् .

मूल्यनियन्त्रणानां दुर्बलता

अचलसम्पत्तौ गहनसमायोजनस्य कालखण्डे सम्पत्तिविपण्यमूल्यानां उपरि स्थानीयसरकारानाम् नियन्त्रणं दुर्बलं भवति ।

अधुना एव गांसु-नगरस्य तियानशुई-बैयिन्-इत्यनेन च क्रमेण नूतनानां वाणिज्यिक-आवासानाम् मूल्य-पञ्जीकरणं रद्दं कर्तुं सूचनाः जारीकृताः येन अचल-संपत्ति-बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्तयितुं शक्यते तियानशुई इत्यनेन अपि उक्तं यत् "विपण्यविक्रयस्थित्यानुसारं विकासकम्पनीद्वारा विक्रयमूल्यं समये एव समायोजितं भविष्यति" इति ।

पूर्वं लान्झोउ इत्यनेन इदमपि उक्तं यत् वाणिज्यिक आवासस्य पूर्वविक्रयानुज्ञापत्रस्य आवेदनं कुर्वन् नगरविकाससुधारआयोगे मूल्यपञ्जीकरणार्थं आवेदनस्य आवश्यकता नास्ति नवनिर्मितव्यापारिकआवासस्य लेनदेनं पञ्जीकरणमूल्यसीमायाः अधीनं नास्ति। गृहक्रेतारः, स्थावरजङ्गमकम्पनयः च स्वयमेव मूल्यानां वार्तालापं कर्तुं शक्नुवन्ति ।