2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वाङ्ग युएलोङ्ग इत्यनेन सम्पादितम्
सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये रूसस्य कुर्स्क-प्रान्तस्य कार्यवाहक-राज्यपालः रूस-राष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै निवेदितवान् यत्,कुर्स्क-प्रान्तस्य कुलम् २८ बस्तयः, प्रायः २००० जनाः च युक्रेन-सेनायाः नियन्त्रणे सन्ति ।
सम्प्रति कुर्स्क-प्रान्तस्य सीमाक्षेत्रात् कुलम् १,२१,००० जनाः निष्कासिताः सन्ति युक्रेन-सेनायाः आक्रमणेन राज्ये १२ नागरिकाः मृताः, १२१ जनाः च घातिताः
६ दिनाङ्कात् आरभ्य युक्रेनदेशात् कुर्स्क्-प्रान्तस्य भयंकरः भू-आक्रमणः अभवत् ।राज्यसर्वकारेण उच्चजोखिमक्षेत्रेषु निवासिनः १० दिनाङ्के स्वनिष्कासनं वर्धयितुं आह्वानं कृतम्। रूससर्वकारेण तस्मिन् एव दिने कुर्स्क्-नगरस्य अन्ययोः सीमाराज्ययोः सुरक्षासचेतनायाः स्थितिः वर्धयितुं उपायानां श्रृङ्खला घोषिता कुर्स्कक्षेत्रस्य कार्यवाहकराज्यपालः पूर्वं ११ दिनाङ्के उक्तवान् यत् युक्रेनदेशस्य तोड़फोड़दलः १० दिनाङ्के बेलोव्स्कीमण्डले प्रविष्टवान्, परन्तु रूसीसैनिकाः शीघ्रमेव स्थितिं स्थिरं कृतवन्तः सम्प्रति अस्मिन् क्षेत्रे युद्धं नास्ति, सीमारक्षकाः रूसीसैनिकाः च सर्वे आवश्यकाः नागरिकानां रक्षणार्थं उपायाः क्रियन्ते। रूसस्य कुर्स्क-प्रान्तस्य कार्यवाहकराज्यपालः १२ तमे स्थानीयसमये अवदत् यत् कुर्स्क-राज्यस्य युद्धकमाण्डेन बेलोव्स्की-मण्डलात् निवासिनः निष्कासयितुं निर्णयः कृतः
पुटिन् - रूसीक्षेत्रात् युक्रेनदेशस्य सैनिकानाम् बहिः निष्कासनं सर्वोच्चप्राथमिकता अस्ति