2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वाङ्ग युएलोङ्ग इत्यनेन सम्पादितम्
अत्र २८ वर्षीयः संचालकमण्डलस्य सचिवः आगच्छति, यः अद्यापि दशकोटिरूप्यकाणां विपण्यपूञ्जीकृते सूचीकृते कम्पनीयां एतत् वरिष्ठस्थानं धारयति।
१२ अगस्तस्य सायं सीएनएसी टाइटेनियम डाइऑक्साइड् (002145.SZ) इत्यनेन घोषितं यत् अध्यक्षेन युआन् किउली इत्यनेन नामाङ्कितं, संचालकमण्डलस्य नामाङ्कनसमित्या च अनुमोदितम्।झोउ युआन् इत्यस्य संचालकमण्डलस्य सचिवत्वेन नियुक्तिं कर्तुं सहमताः,युआन् किउली इदानीं संचालकमण्डलस्य सचिवस्य कर्तव्यं न करिष्यति।
पुनरावृत्तिसूचनायाः प्रदर्शनं, २.१९९६ तमे वर्षे जन्म प्राप्य चीनीयराष्ट्रीयः, विदेशे स्थायी निवासः नास्ति इति झोउ युआन् जिनानविश्वविद्यालयात् वित्तशास्त्रे स्नातकपदवीं, झेजियांगविश्वविद्यालयात् वित्तविषये स्नातकोत्तरपदवीं च प्राप्तवान्प्रमाणित सार्वजनिक लेखाकारस्य कानूनी व्यावसायिक योग्यता एवं गैर-अभ्यास सदस्यता प्राप्त। सः सम्प्रति सीएनएनसी टाइटेनियम डाइऑक्साइड् इत्यस्य निदेशकमण्डलस्य सप्तमस्य सत्रस्य गैर-स्वतन्त्रनिदेशकः अस्ति तथा च वुक्सी सीएनएसी हुआयुआन् टाइटेनियम डाइऑक्साइड् कम्पनी लिमिटेड् इत्यस्य कार्यकारीनिदेशकः महाप्रबन्धकः च अस्ति
घोषणा दर्शयति यत् झोउ युआन् शेन्झेन् स्टॉक एक्सचेंजद्वारा निर्गतं बोर्डसचिवयोग्यताप्रमाणपत्रं प्राप्तवान्, तस्य कर्तव्यं कर्तुं आवश्यकं व्यावसायिकज्ञानं कार्यानुभवश्च अस्ति, तस्य योग्यता च प्रासंगिककायदानानां नियमानाञ्च आवश्यकतां पूरयति।
तत् उल्लेखनीयम्झोउ युआन् सूचीकृतकम्पनीयां भागं न धारयति तथा च भागधारकैः, वास्तविकनियन्त्रकैः अन्यैः निदेशकैः, पर्यवेक्षकैः, वरिष्ठप्रबन्धकैः च सह कोऽपि सम्बन्धः नास्ति ये सूचीकृतकम्पनीयां ५% अधिकं भागं धारयन्ति
२१ वित्तस्य अनुसारम्, २.झोउ युआन् प्रथमवारं नवम्बर २०२० तमे वर्षे सीएनसी टाइटेनियम डाइऑक्साइड् इत्यस्य घोषणायां उपस्थितः, यदा सः कर्मचारी स्टॉक स्वामित्व योजना प्रबन्धनसमितेः पञ्चमचरणस्य सदस्यत्वेन निर्वाचितः२०२१ तमस्य वर्षस्य मार्चमासे सामरिकनिवेशविभागस्य उपमन्त्रीरूपेण सः तदानीन्तनस्य संचालकमण्डलस्य सचिवस्य हान युचेन् इत्यस्य सह संस्थागतसंशोधनकार्य्ये भागं गृहीतवान्