2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १२ दिनाङ्के हाङ्गझौ-नगरस्य शीहुमण्डलस्य ग्रीनटाउन-क्सिसी-शताब्दकेन्द्रे समुदायस्य सुरक्षारक्षकस्य खाद्यवितरणचालकस्य च मध्ये संघर्षः अभवत्, येन हाङ्गझौनगरस्य बहवः वितरणसवाराः समुदायस्य सुरक्षावृत्तेः निन्दां कर्तुं प्रेरिताः
अन्तर्जालद्वारा प्रकाशितं भिडियो दर्शयति यत् १२ दिनाङ्के अपराह्णे ग्रीनटाउन ज़िक्सी शताब्दीकेन्द्रस्य सम्मुखे एकः टेकअवे सवारः सुरक्षारक्षकं बहिः आगत्य क्षमायाचनां कर्तुं पृष्टवान्। वीडियोशूटरः अवदत् यत् अस्मात् पूर्वं यदा एकः प्रसवबालकः भोजनं वितरितुं समुदायं गतः तदा समुदायस्य सुरक्षारक्षकः वाहनचालनमार्गस्य कारणेन तस्य विद्युत्कारस्य कुञ्जीम् अपहृतवान् अन्ततः वितरणबालकः जानुभ्यां अवतरत् वाहनम् पुनः प्राप्तुम्।
अस्याः घटनायाः अन्तः कथा का अस्ति ?
सार्वजनिकसूचनाः दर्शयति यत् Greentown Xixi Century Center इति ग्रेड ए कार्यालयभवनपरियोजना अस्ति, यस्य भागः वाणिज्यिकः आवासीयभवनश्च अस्ति हाङ्गकाङ्ग स्टॉक एक्सचेंज (02869.HK) इत्यत्र सूचीबद्धः, परियोजनाविकासकः झेजियांग आइंडहोवेन् रियल एस्टेट् कम्पनी लिमिटेड् अस्ति ।
१२ दिनाङ्के सायं चाइना बिजनेस न्यूज इत्यस्य एकः संवाददाता परियोजनायाः सम्पत्तिप्रबन्धनकम्पनी ग्रीनटाउन सर्विसेज इत्यनेन सह सम्पर्कं कर्तुं बहुवारं प्रयतितवान्, परन्तु प्रेससमयपर्यन्तं अद्यापि प्रतिक्रिया न प्राप्तवती
ग्रीनटाउन सर्विसेजस्य २०२३ वार्षिकप्रतिवेदने ज्ञायते यत् कम्पनीयाः राजस्वं गतवर्षे १७.३९ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १७% वृद्धिः अभवत् सम्पत्तिसेवानां सकललाभमार्जिनं १३% आसीत्, मूलसञ्चालनलाभः १.३ अरब युआन् इत्यस्य समीपे आसीत् , तथा शुद्धलाभः ४.१% आसीत् । कम्पनीयाः ३,१०५ परियोजनाः प्रबन्धने सन्ति, येषु देशे ३० प्रान्ताः, नगरपालिकाः, स्वायत्तक्षेत्राणि च सन्ति, यत्र ४४८ मिलियन वर्गमीटर् प्रबन्धनक्षेत्रं वर्तते ग्रीनटाउन सर्विसेजः २०२३ तमे वर्षे चीनदेशस्य शीर्ष ५०० सम्पत्तिसेवाकम्पनीनां सूचीयां द्वितीयस्थानं प्राप्तवान् यत् सीआरआईसी तथा चाइना प्रॉपर्टी रिसर्च एसोसिएशन इत्यनेन विमोचितस्य व्यापकशक्तिः अस्ति