उष्णविषयाणां अवलोकनम्|सिचुआन विश्वविद्यालयः "उद्यानशास्त्रस्य स्नातकस्य स्नातकोत्तर अध्ययनार्थं पश्चिमचीन नैदानिकचिकित्सामहाविद्यालये प्रवेशः भवति" इति प्रतिक्रियां ददाति: प्रक्रियाः शैक्षणिकपदवीआवश्यकतानां अनुपालने सन्ति, ते च चिकित्साशास्त्रस्य अभ्यासं कर्तुं न शक्नुवन्ति।
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अवलोकन समाचार संवाददाता यिन शीन् तथा यिन मिंग
अद्यैव सिचुआन कृषिविश्वविद्यालयस्य सार्वजनिकलेखे प्रकाशितेन लेखेन ध्यानं आकर्षितं, उष्णचर्चा च लेखे उक्तं यत् विद्यालये उद्यानशास्त्रे स्नातकपदवीं प्राप्तः सिचुआनविश्वविद्यालये पश्चिमचाइनाक्लिनिकलमहाविद्यालये शल्यचिकित्साविभागे प्रवेशं प्राप्तवान्। एषा वार्ता ध्यानं आकर्षितवती, अनेके नेटिजनाः अविश्वसनीयं पश्यन्ति स्म । १२ दिनाङ्के अपराह्णे सिचुआन विश्वविद्यालयस्य स्नातकविद्यालयस्य प्रवेशकार्यालयेन Zonggu News (WeChat: ZLXWBL2023 इत्यत्र रिपोर्ट् कृता) इत्यस्य प्रतिक्रिया दत्ता चिकित्साव्यवसाये प्रवृत्ताः भवन्ति।
अगस्तमासस्य ७ दिनाङ्के सिचुआन् कृषिविश्वविद्यालयस्य आधिकारिकसार्वजनिकलेखेन "मेजरस्य ७५ क्रमाङ्कात् ६ क्रमाङ्कपर्यन्तं प्रतिहत्या" इति शीर्षकेण सन्देशः प्रकाशितः! सा स्नातकोत्तर अध्ययनार्थं सिचुआन् विश्वविद्यालयस्य पश्चिमचीनविश्वविद्यालयं गता! "आलेख। लेखे उक्तं यत् उद्यानविज्ञानस्य २००५ वर्गे स्नातकः ली, यदा सः नवीनः आसीत् तदा भारित-अनिवार्य-प्रमुखे ७५ तमे स्थानात् अद्यत्वे ६ स्थानं प्राप्तवान्, तथा च सिचुआन-विश्वविद्यालयस्य पश्चिम-चाइना-क्लिनिकल्-मेडिसिन्-महाविद्यालये शल्यचिकित्साविभागे प्रवेशं प्राप्तवान् ४.०९ जीपीए इत्यनेन सह । लेखे ली अवदत् यत् - "मम अविश्वसनीयं पश्यामि। उद्यानकार्यतः चिकित्सापर्यन्तं व्याप्तिः अतीव विशाला अस्ति। किं अहं वास्तवमेव तत् कर्तुं शक्नोमि? परन्तु सहपाठिभिः सह संवादं कृत्वा प्रयोगशालां गन्तुं शिक्षकान् अनुसृत्य क्रमेण परिवर्तनं कृतवान् अहं ज्ञातवान् अनेकाः उत्कृष्टाः वरिष्ठाः, अपि च ज्ञातवान् यत् प्रयोगशाला मुख्यतया केषाञ्चन जन्मजातरोगाणां विषये वैज्ञानिकसंशोधनं करोति इति व्यापकविचारणानन्तरं मया एतत् पदं साहसेन ग्रहीतुं निश्चयः कृतः, यतः उद्यानकार्य्ये वा चिकित्साशास्त्रे वा वैज्ञानिकसंशोधनं भवति अतीव सार्थकम्।अहम् एतत् अवसरं त्यक्तुम् न इच्छामि स्म, अतः अहम् अन्ते साहसेन एव एताः संभावनाः उद्घाटयितुं शक्नुमः।”
सिचुआन कृषि विश्वविद्यालय लेख के स्क्रीनशॉट। (स्रोत/सिचुआन कृषि विश्वविद्यालयस्य आधिकारिक वीचैट् खाता)
लेखस्य प्रकाशनानन्तरं शीघ्रमेव ध्यानं आकर्षितवान् । केचन नेटिजनाः ली इत्यस्य व्यावसायिकसंशोधनस्य विषये संशयं प्रकटितवन्तः यत् एतादृशं विस्तृतं क्षेत्रं आच्छादयति स्म । "उद्यानशास्त्रस्य प्रमुखाः कथं नैदानिकचिकित्सायां प्रवृत्ताः भवेयुः?"
१२ अगस्तस्य अपराह्णे सिचुआनविश्वविद्यालयस्य स्नातकविद्यालयस्य प्रवेशकार्यालयस्य एकः कर्मचारी अस्य स्थितिं ज्ञात्वा ज़ोङ्गझी न्यूजस्य संवाददातारं प्रति उत्तरं दत्तवान् यत् ली इत्यस्य स्नातकोत्तरप्रवेशः प्रक्रियाणां अनुपालने अस्ति इति पार-व्यावसायिकः छात्रः शैक्षणिकः अस्ति डिग्री स्नातकोत्तरपदवी, न तु व्यावसायिकपदवी, अतः सः वैद्यः भवितुम् न शक्नोति। "शल्यक्रियायाः बहवः उपविशेषताः सन्ति। ली बालरोगशल्यक्रियाक्षेत्रस्य अस्ति, अस्मिन् वर्षे च सा एव पञ्जीकरणं कृतवती। एषः प्रमुखः मूलतः केवलं वैज्ञानिकसंशोधनं कर्तुं शक्नोति, वर्षेषु च तुल्यकालिकरूपेण दुर्बलः विषयः अभवत्। कर्मचारी अवदत्।
Zongjian News इत्यस्य एकः संवाददाता सिचुआन् विश्वविद्यालयस्य स्नातकप्रवेशसूचनाजालस्य अनुशंसितप्रमुखानाम् (मास्टर/प्रत्यक्षडॉक्टरेट् छात्राणां) सूचीं परीक्षितवान् तथा च ज्ञातवान् यत् क्लिनिकल् स्कूल् आफ् मेडिसिन् इत्यस्मिन् शल्यक्रियायां शैक्षणिकस्नातकोत्तरपदवीं प्राप्तुं कुलम् २० जनानां नियुक्तिः भविष्यति २०२४ तमे वर्षे आर्थोपेडिक्स, बालरोगशल्यक्रिया, दाह-प्लास्टिक-शल्यक्रिया इत्यादीनि ८ दिशः सन्ति ।