समाचारं

बन्धकव्याजदराणां नियन्त्रणार्थं केन्द्रीयबैङ्कस्य त्रीणि प्रमुखाणि पद्धतयः अपि सन्ति ।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसप्ताहे प्रमुखबैङ्काः बाण्ड्-विक्रयं कृतवन्तः, येन आयात-निर्यात-महङ्गानि-आँकडानां उपरि दबावः उत्पन्नः, बन्धक-विपण्यस्य उपजः च वर्धितः ।सोमवासरे विदेशेषु शेयरबजारेषु तीव्रः पतनं जातम्, प्रारम्भिकव्यापारे बन्धकविपण्ये वृषभभावना वर्धिता, व्याजदराणि च तीव्रगत्या पतितानि। अपराह्णे प्रमुखाः बङ्काः स्वस्य बन्धकविक्रयप्रयत्नाः वर्धयितुं आरब्धवन्तः, दीर्घकालीनबाण्ड्-उत्पादनस्य महती समायोजनं जातम्, बन्धकविपण्यं च बन्दं जातम् मंगलवासरे, रात्रौ एव U.S.July ISM गैर-निर्माण-PMI अपेक्षां अतिक्रान्तवान् + रात्रौ एव Nikkei वायदाः वर्धिताः, सर्किट्-ब्रेकरं च मारितवान्, प्रारम्भिकव्यापारे च उपजः वर्धितः। तदनन्तरं स्टॉकसूचकाङ्काः अधिकं उद्घाटिताः ततः पुनः पतिताः, बन्धकविपण्यस्य उपजः अपि अधः गतवान् । बुधवासरे ओएमओ इत्यस्य प्रारम्भिकव्यापारे शून्यनिवेशः आसीत्, ततः उपजः तीव्रगत्या वर्धितः ततः जुलाईमासस्य निर्यातदत्तांशः विन्ड् इत्यस्य सर्वसम्मत्याः अपेक्षायाः अपेक्षया न्यूनः आसीत्, उपजः च अधः गतवान् गुरुवासरे नेशनल् एसोसिएशन आफ् फाइनेन्शियल मार्केट इन्स्टिट्यूशनल इन्वेस्टर्स् इत्यनेन केषाञ्चन लघुमध्यम आकारस्य वित्तीयसंस्थानां अन्वेषणं कृत्वा दण्डः दत्तः यत् तेषां कृते ऋणलेखाः, व्याजस्य स्थानान्तरणम् इत्यादिषु सर्वकारीयबन्धनव्यवहारेषु अनियमितता अभवत्, तथा च मासे बहूनां विक्रयणं जातम् विलम्बित व्यापार। शुक्रवासरे नियामकसम्बद्धवार्ताभिः विपण्यं निरन्तरं प्रभावितं जातम्, विन्ड् इत्यस्य सर्वसम्मतिपूर्वसूचनायाः अपेक्षया महङ्गानि उत्तमाः आसन्, तथा च बन्धकविपण्यस्य उपजः निरन्तरं वर्धमानः आसीत्। सम्पूर्णसप्ताहं दृष्ट्वा १० वर्षीयं कोषागारबन्धनं पूर्वसप्ताहस्य अपेक्षया ८ बीपी वर्धमानं २.२०% यावत्, १० वर्षीयं राष्ट्रियबन्धनं पूर्वसप्ताहस्य अपेक्षया ६ बीपी वर्धमानं २.२६% यावत्, ३० वर्षीयं कोषागारबन्धनं च ४ बीपीपर्यन्तं न्यूनीकृतम् 2.38% यावत् बन्धकविपण्यस्य अस्थिरता महती वर्धिता। १०-१ वर्षीयः कोषबन्धनपरिपक्वताप्रसारः पूर्वसप्ताहात् वर्धितः, एए+ ऋणप्रसारः च समग्रतया संकुचितः ।

गतसप्ताहे बन्धकविपण्यस्य अस्थिरता महती वर्धिता गतसप्ताहस्य साप्ताहिकप्रतिवेदने वयं स्मरणं कृतवन्तः यत् केन्द्रीयबैङ्कस्य मनोवृत्तिः स्पष्टतया एकः प्रमुखः कारकः अस्ति। शुक्रवासरे प्रकाशितेन मौद्रिकनीतिकार्यन्वयनप्रतिवेदनेन वित्तीयविपण्ये वर्तमानजोखिमानां स्मरणमपि बहुवारं कृतम्। अतः केन्द्रीयबैङ्कस्य दृष्ट्या वर्तमानस्य बन्धकविपणनं कथं अवगन्तुं शक्यते? न्यूनदीर्घकालीनबाण्ड्व्याजदरेण सह सम्बद्धाः के जोखिमाः सन्ति? अयं गोलः समायोजनस्य कियत् स्थानं भविष्यति ? वयं संक्षेपेण एतत् अन्वेषयामः।

वित्तीयव्यवस्थायाः स्पष्टानि पूर्वचक्रीयलक्षणानि सन्ति, यत् पूर्वप्रणालीगतवित्तीयजोखिमानां महत्त्वपूर्णं तन्त्रमपि अस्ति ।वित्तीयव्यवस्थायाः वास्तविक-अर्थव्यवस्थायाः च मध्ये गतिशीलप्रतिक्रियातन्त्रस्य निर्माणं भविष्यति एतत् तन्त्रं आर्थिक-उत्साह-अवसादनयोः समये अर्थव्यवस्थायाः चक्रीय-उतार-चढावस्य प्रवर्धनं करिष्यति, अतः वित्तीयव्यवस्थायाः अस्थिरता वर्धते अर्थशास्त्रस्य क्षेत्रं बहुकालात् वित्तीयचक्रेषु ध्यानं ददाति स्म यथा, महामन्दीकाले "ऋण-अवक्षेपणसिद्धान्तः" (Fisher, 1933) इत्यस्य मतं आसीत् यत् आर्थिकसंस्थानां अत्यधिकं ऋणं मुद्रास्फीतिना सह अन्तरक्रियां कृत्वा सकारात्मकं निर्मास्यति प्रतिक्रियापाशतन्त्रम् । बर्नान्के इत्यस्य वित्तीयत्वरकसिद्धान्तः प्रस्तावति यत् यदा कम्पनी सकारात्मकं नकारात्मकं वा आर्थिकं आघातं प्राप्नोति तदा तस्याः नकदप्रवाहः शुद्धसम्पत्तौ च तदनुसारं वृद्धिः न्यूनी वा भविष्यति, ऋणबाजारस्य भूमिका च प्रभावं अधिकं प्रवर्धयिष्यति