2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, १२ अगस्त (विशेषपर्यवेक्षकः शि झोङ्गजियान्) अन्तिमेषु मासेषु रूसस्य पृष्ठीयविमानस्थानकेषु बहुवारं आक्रमणं जातम्, येन पर्याप्तं हानिः अभवत्। अगस्तमासस्य ३ दिनाङ्के रायटर्-पत्रिकायाः प्रतिवेदनानुसारं दक्षिणरूसदेशस्य मोरोजोव्स्क्-विमानस्थानकं युक्रेन-सेना बम-प्रहारं कृत्वा त्रयः मृताःसु-३४क्षतिग्रस्तः । जुलैमासस्य २७ दिनाङ्के "युक्रेनीयप्राव्दा" इति वृत्तपत्रेण उत्तररूसदेशस्य ओलेन्यावायुसेनास्थानके निरुद्धं Tu-22M3 इति सामरिकं बम्बविमानं युक्रेनदेशस्य ड्रोनेन आहतम् इति ज्ञापितम् पूर्वं रूसस्य सु-५७ इति चोरीयुद्धविमानम् अपि आक्रमणं कृत्वा नष्टम् अभवत् ।
"षड्दिवसीययुद्धस्य" बोधः ।
वायुप्रहारस्य प्रतिवायुप्रहारस्य च विग्रहः सर्पिलः एव । आधुनिकवायुप्रहारविरोधीपद्धतीनां उन्नतिं यत् प्रवर्धयति स्म तत् तृतीयमध्यपूर्वयुद्धम् ("षड्दिवसीययुद्धम्" इति अपि ज्ञायते) यत् १९६७ तमे वर्षे जूनमासस्य ५ दिनाङ्के प्रारब्धम्
युद्धस्य प्रथमदिने इजिप्ट्-देशे इजरायल-वायुसेनायाः आक्रमणं कृतम् । केवलं २० निमेषेषु प्रायः ४०० मिस्रदेशस्य युद्धविमानानि नष्टानि अभवन्, तेषु अधिकांशस्य उड्डयनस्य समयः अपि नासीत् ।
षड्दिवसीययुद्धस्य चित्रणं चित्रम् । ब्राजीलस्य “Air Power” इति जालपुटस्य चित्रम्/स्क्रीनशॉट्
एतादृशानां महतीनां हानिः मिस्रदेशस्य विमानस्थानकवायुरक्षायाः उपेक्षया सह बहु सम्बन्धः अस्ति, यस्मिन् मुख्यतया अन्तर्भवति:
प्रथमं मिस्रस्य सैन्यविमानस्थानकेन मध्य-प्रतिच्छेदक-धावनमार्गस्य विन्यासः स्वीकृतः इजरायल-सेना तस्य खण्डस्य विस्फोटनं कृत्वा एकस्मिन् समये द्वयोः धावनमार्गयोः परित्यागः अभवत् ।
द्वितीयं, अधिकांशः युद्धविमानाः "पङ्क्तिबद्धाः" भवन्ति एकदा ते वायुप्रहारस्य सम्मुखीभवन्ति तदा ते आक्रमणाक्षेण सह शत्रुणा सहजतया "विनाशिताः" भवन्ति ।
तृतीयम्, मिस्रस्य सेना अनेकानां समूहेषु मुक्तहवातस्थले विमानं निक्षिप्तवती यतः युद्धकाले इजरायलस्य समूहबम्बैः भूमौ नष्टाः अभवन्
अन्तिमः बिन्दुः विमानस्थानकस्य रक्षणस्य उत्तरदायी मिस्रस्य सेना अस्ति ।वायुरक्षाबलम्, अग्निशक्तिः प्रमुखक्षेत्राणि प्रभावीरूपेण आच्छादयितुं असफलतां प्राप्तवती, येन इजरायलसेना परिस्थितेः लाभं ग्रहीतुं शक्नोति स्म ।
दुर्गयुक्तस्य अण्डरस्य उदयः पतनः च
युद्धस्य अनन्तरं विभिन्नाः देशाः स्वस्य अनुभवेभ्यः पाठेभ्यः च शिक्षित्वा स्वविमानस्थानकानाम् वायुप्रहारविरोधीक्षमतासु सुधारस्य सुदृढीकरणस्य च उपायान् अन्वेषितवन्तः, यथा तैलनिक्षेपाणां गोलाबारूदनिक्षेपाणां च भूमिगतरूपेण स्थानान्तरणं, विकेन्द्रीकृतानां, सुदृढानां च अड्डानां निर्माणं, अधिकानि धावनमार्गाणां निर्माणं च
सम्प्रति यूरोप-अमेरिका-देशयोः बृहत्-वायुसेना-अड्डेषु सामान्यतया ३ तः ४ पर्यन्तं स्थगित-मुख्य-धावनमार्गाः सन्ति । एते धावनमार्गाः पादकन्दुकक्षेत्रवत् विस्तृताः सन्ति, अनेके खण्डाः सन्ति, अन्तसमीपे च युद्धविमानैः आपत्कालीन-उड्डयनस्य सज्जतायै टैक्सीमार्गाः अपि निर्मिताः सन्ति एते सर्वे उपायाः "विमानस्थानकं लकवाग्रस्तं कुर्वन् बम्बः" इति दुःखदघटनायाः पुनरावृत्तिं निवारयितुं भवन्ति ।
अमेरिकन-एफ-१६-युद्धविमानानि प्रबलित-अड्डे निरुद्धानि आसन् । अमेरिकन "Aviator" इति जालस्थलस्य चित्रम्/स्क्रीनशॉट्
परन्तु १९८० तमे १९९० तमे दशके भूप्रवेशकबम्बस्य उद्भवेन प्रबलितहैङ्गर् क्रमेण जीर्णं जातम् ।
खाड़ीयुद्धं उदाहरणरूपेण गृहीत्वा अमेरिकी-चिन्तन-समूहस्य प्रतिवेदने उक्तं यत् तस्मिन् समये इराक-वायुसेनायाः विमान-बङ्कर्-स्थानानि सर्वाणि यूरोपीय-अमेरिकन-मानकानुसारं निर्मिताः प्रबलित-हैङ्गर्-स्थानानि आसन् मुख्यशरीरं कंक्रीटस्य इस्पातस्य फ्रेमः अस्ति यस्य रक्षात्मकस्तरः प्रायः अर्धमीटर् स्थूलः अस्ति, यस्य पृष्ठभागस्य भित्तिः निष्कासनछिद्रैः सह, ०.३ मीटर् स्थूलेन प्रबलितकङ्क्रीटस्य रक्षात्मकद्वारेण च सुसज्जितम् अस्ति, यत् पारम्परिकविमानस्य विस्फोटस्य आघाततरङ्गं सहितुं पर्याप्तम् अस्ति बम्बः उपगोलाबारूदानां प्रत्यक्षप्रहारः च।
युद्धस्य आरम्भानन्तरं अमेरिकीसैन्येन एकटनभारस्य GBU-24, GBU-27 इत्येतयोः गुरुलेसरयोः प्रक्षेपणं कृतम्, येषु भेदकयुद्धशिरैः सुसज्जितम् आसीत् ।मार्गदर्शित बम्ब, अड्डे निरुद्धानां प्रायः १४० इराकी-युद्धविमानानाम् समीचीनतया क्षतिं कृतवान् ।
रूसीसेना “प्रमादात् जिंग्झौ-नगरं नष्टवती” ।
यद्यपि पूर्वं ज्ञाताः पाठाः सन्ति तथापि अद्यपर्यन्तं रूसीसेना "मुक्तवायुपार्किङ्ग + प्रबलितहैङ्गर्" इति परिनियोजनपद्धतिं प्रयुङ्क्ते
रूसस्य आत्मविश्वासः न केवलं प्रादेशिकवायुनियन्त्रणात् उद्भूतः, अपितु तस्य अधिकांशविमानस्थानकानि अग्ररेखातः ६०० तः १८०० किलोमीटर् दूरे पृष्ठभागे स्थितानि इति कारणतः अपि तथानाटो"स्टॉर्म शैडो" क्रूज् क्षेपणास्त्रसहायतायुक्तस्य युक्रेनस्य अधिकतमं व्याप्तिः ५०० किलोमीटर् अधिकं भवति, यत् सैद्धान्तिकरूपेण तस्य प्राप्यतायां परम् अस्ति ।
अप्रत्याशितरूपेण २०२२ तमस्य वर्षस्य डिसेम्बर्-मासे एङ्गल्स-वायुसेना-अड्डे यत्र बहूनां ट्यू-९५एमएस, टु-१६० च सामरिक-बम्ब-विमानाः निरुद्धाः आसन्, तत्र युक्रेन-देशस्य ड्रोन्-यानैः सहसा दीर्घदूरात् आक्रमणं जातम्
अन्वेषणानन्तरं ज्ञातं यत् युक्रेनदेशस्य ड्रोन्-इत्येतत् 1,000 किलोमीटर्-पर्यन्तं व्याप्तस्य Tu-141-विमानस्य परिवर्तनं कृतम् अस्ति, अतः एतावता उड्डीयेतुं शक्नोति इति आश्चर्यं नास्ति लघुहानिकारणात् रूसीसेना पर्याप्तं ध्यानं न दत्तवती । तदनन्तरं युद्धस्य विकासेन ज्ञातं यत् पूर्वः खलु शत्रुं अवमूल्यनं करोति, प्रमादं च करोति स्म ।
अस्मिन् वर्षे आरम्भात् रूसीगहनविमानस्थानकेषु युक्रेनसेनायाः आक्रमणानि विरलानि इव दृश्यन्ते, परन्तु तेषु कदापि बाधा न अभवत्
८ जून दिनाङ्के अख्तुबिन्स्क् वायुसेनास्थानके आक्रमणं उदाहरणरूपेण गृह्यताम् रूसस्य रक्षामन्त्रालयस्य आँकडानुसारं पूर्वं कतिपयेषु विमानस्थानकेषु अन्यतमम् अस्ति यत्र रूसीसेनायाः सु-५७ चोरीयुद्धविमानानि स्थायिरूपेण स्थापितानि सन्ति अग्ररेखातः दूरम् ।
प्रतिद्वन्द्विनं भ्रमितुं रूसीसेना सु-५७ टार्माक् इत्यस्य पार्श्वे द्विविधं समतलं मिथ्यालक्ष्यं आकर्षितवती । परन्तु एषा कच्चा छलावरणपद्धतिः उच्चसंकल्पयुक्तानां आधुनिकटोहीउपग्रहान् मूर्खं कर्तुं न शक्तवती अन्ते युक्रेनदेशस्य ड्रोन्-आक्रमणं सफलं जातम्, सु-५७-विमानं च नष्टम् अभवत् ।
एषा घटना ज्ञातवती यत् रूसस्य दीर्घदूरपर्यन्तं पूर्वचेतावनीप्रणाल्यां प्रमुखाः लूपहोल्स् भवितुम् अर्हन्ति तथा च ड्रोन्-इत्यस्य दीर्घदूरपर्यन्तं क्षेपणास्त्र-आक्रमणानां निवारणाय प्रभावी साधनानां अभावः अस्ति
पूर्वसूचना विमानम्कियत् महत्त्वपूर्णम् अस्ति ?
आधुनिकवायुरक्षाव्यवस्थायां पूर्वसूचनाविमानाः ये अन्धबिन्दुं विना दीर्घदूरं च ३६० डिग्रीपर्यन्तं ज्ञातुं शक्नुवन्ति, ते अनिवार्यः महत्त्वपूर्णः च भागः अस्ति
विदेशीयमाध्यमानां प्रतिवेदनानां समीक्षायां ज्ञायते यत् युद्धस्य आरम्भात् आरभ्य रूसीदेशस्य पूर्वसूचनाविमानानाम् प्रेषणस्य विषये अल्पाः एव वार्ताः प्राप्ताः । गोपनीयतायाः अतिरिक्तं महत्त्वपूर्णं कारणं भवितुं शक्नोति यत् रूसी पूर्वसूचनाविमानानाम् संख्या अधिका नास्ति । अमेरिकी "फोर्ब्स्" पत्रिकायाः जालपुटस्य अनुसारं रूसीसेना युद्धात् पूर्वं नव ए-५० श्रृङ्खलानां पूर्वसूचनाविमानैः सुसज्जिता आसीत् ।
केचन विश्लेषकाः दर्शितवन्तः यत् अस्मिन् वर्षे पूर्वसूचनाविमानद्वयस्य हानिः कारणतः रूसीसेनायाः कृते केवलं सप्त ए-५० विमानाः अवशिष्टाः भवितुम् अर्हन्ति इति। दीर्घं अग्रपङ्क्तिं, स्वदेशस्य विशालं च क्षेत्रं विचार्य रूसीसेनायाः कृते एतेषां ए-५०-विमानानाम् उपयोगं कस्यापि सामरिकदिशि केन्द्रीक्रियितुं कठिनं भवति, न च विमाननिगरानीमिशनं कर्तुं युक्रेनदेशं प्रेषयितुं जोखिमं कर्तुं शक्नोति
अगस्तमासस्य ४ दिनाङ्के सीएनएन-संस्थायाः प्रतिवेदनानुसारं नाटो-संस्थायाः प्रदत्तानि एफ-१६-युद्धविमानानि युक्रेनदेशे वास्तविकयुद्धे स्थापितानि सन्ति । केचन विश्लेषकाः वदन्ति यत्,च-16एतत् ११५ किलोमीटर् यावत् व्याप्तियुक्तानि मध्यमपरिधिवायुतः वायुपर्यन्तं क्षेपणास्त्राणि वहितुं शक्नोति, येन रूसी ए-५० इत्यस्य क्रियाकलापस्थानं, पूर्वचेतावनीपरिधिः च अधिकं न्यूनीकर्तुं शक्यते
सम्प्रति रूसीसेना केवलं कतिपयेषु दीर्घदूरपर्यन्तं भू-आधारित-वायु-रक्षा-रडारेषु, केषुचित् क्षेत्रेषु नियोजितेषु एस-४००, एस-३०० वायुरक्षा-प्रणालीषु च अवलम्ब्य वायुलक्ष्यस्य अन्वेषणं कर्तुं शक्नोति विशालस्य वायुक्षेत्रस्य "पूर्णव्याप्तिः" प्राप्तुं ।
रूसीमाध्यमानां समाचारानुसारं अधिकउन्नतप्रदर्शनयुक्तं ए-१०० पूर्वचेतावनीविमानं परीक्षणं वर्धयति, परन्तु "दूरजलं तृष्णायाः समीपे शमयितुं न शक्नोति", तथा च रूसीसैन्यस्य न्यून-उच्चता-निगरानी-अन्धक्षेत्रस्य समस्या तावत्पर्यन्तं असमाधानं कृतवती अस्ति स्थितवत्।
ड्रोन्-विरोधी-रणनीतिविषये भवन्तः कियत् जानन्ति ?
वर्तमान समये रूसीसैन्यः प्रभावी-ड्रोन्-विरोधी-तकनीकानां रणनीतीनां च निरन्तरं अन्वेषणार्थं बहु-पक्षीयं दृष्टिकोणं स्वीकुर्वति, यत्र सन्ति: उच्च-शक्ति-अथवा दिशात्मक-इलेक्ट्रॉनिक-हस्तक्षेप-दमनस्य माध्यमेन "सॉफ्ट-किल्" इत्यस्य कार्यान्वयनम्, तथैव शॉट्-गन-इत्यस्य उपयोगः,विमानविरोधी क्षेपणास्त्रम्, विमानविरोधी बन्दुकाः अन्ये च "हार्ड किल" इत्यस्य अर्थः शत्रु-ड्रोन्-विमानानाम् नाशः ।
पन्तसिर्-एस१ वायुरक्षाप्रणाली क्षेपणास्त्रं प्रक्षेपयति । ब्राजीलस्य “Sea and Air Defense” इति जालपुटस्य चित्रम्/स्क्रीनशॉट्
जुलैमासस्य अन्ते अमेरिकी-न्यूजवीक्-जालस्थलेन प्रकाशितस्य प्रतिवेदनानुसारं रूसीसेना मास्को-नगरस्य वायव्यदिशि स्थिते नगरे वाल्डै-नगरे रूसी-राष्ट्रपतिस्य निवासस्थानस्य समीपे किमपि घटनायाः सन्दर्भे पन्त्सिर्-एस-१-वायुरक्षा-व्यवस्थां नियोजितवती
रूस-युक्रेन-देशयोः अपि ड्रोन्-इत्यस्य निवारणाय ड्रोन्-इत्यस्य उपयोगः कर्तुं प्रयत्नः कृतः । अमेरिकी "Aviator" इति जालपुटस्य अनुसारं अद्यैव ड्रोन् वायुयुद्धस्य दृश्यं अन्तर्जालद्वारा प्रकाशितम् । तस्मिन् भिडियायां यष्ट्या सुसज्जितः युक्रेनदेशस्य ड्रोन् अन्यस्य रूसीड्रोन् इत्यस्य पुच्छप्रोपेलरं पक्षं च बहुवारं प्रहारं कृतवान् । रूस-युक्रेन-युद्धक्षेत्रे एतादृशाः विशेषाः वायुयुद्धाः सामान्याः भवन्ति ।
तदतिरिक्तं रूसी-युक्रेन-विमानचालकाः अपि मृत्युपर्यन्तं युद्धं कुर्वन्ति । ते प्रतिद्वन्द्वस्य निगूढस्थानं अनुसृत्य अन्वेषणं कुर्वन्ति, ततः आत्मघाती ड्रोन्-इत्यस्य उपयोगं कुर्वन्ति अथवा आक्रमणार्थं स्वस्य तोपं आह्वयन्ति, एकस्मिन् एव कार्ये युद्धं समाप्तं कुर्वन्ति
वायुप्रहारस्य प्रतिवायुप्रहारस्य च युद्धम् अद्यापि प्रचलति । (उपरि)