2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्य-मञ्चाः सामूहिकरूपेण स्वस्य केवलं धनवापसी-नीतिं सम्यक् कुर्वन्ति ।
अल्फाबेट् इत्यनेन ज्ञातं यत् गतसप्ताहात् आरभ्य ताओबाओ केवलं धनवापसीनीते समायोजनस्य श्रृङ्खलां करिष्यति। व्यापारिकपक्षे उच्चसेवाअनुभवस्कोरयुक्तानां व्यापारिणां कृते मञ्चः प्रथमं उपभोक्तृभिः सह वार्तालापं कर्तुं वणिजान् प्रोत्साहयति, तत्सहकालं च एतादृशीनां परिस्थितीनां बहिष्कारार्थं प्रतिरूपं समायोजयति यत्र उत्पादस्य धनवापसीयाः आवश्यकता नास्ति, अथवा उपभोक्ता क उपयोक्तृपक्षे, यदि अस्वीकारे असामान्यता अस्ति तर्हि केवलं व्यवहारग्राहकैः धनवापसी प्रस्तूयते, तथा च मञ्चः केवलं अधिकराशिं प्रतिदानार्थं मैनुअलसमीक्षायाः उपयोगं करोति
सरलतया वक्तुं शक्यते यत् ताओबाओ एकं पदं पश्चात् गत्वा व्यापारिभ्यः अधिकानि धनवापसीप्रक्रियाकरणाधिकारं प्रत्यागच्छति ।उत्तमसेवानुभवयुक्तानां व्यापारिणां कृते श्वेतसूचीं रचयन्तु।केवलं धनवापसीनीत्या उच्चगुणवत्तायुक्तानां व्यापारिणां आकस्मिकरूपेण हानिः न भवेत् इति निवारयितुं;तस्मिन् एव काले कालीसूची उद्घाटिता ।केवलं दुर्भावनापूर्णप्रयोक्तृभ्यः धनं प्रतिदानं कृत्वा अवशिष्टं छिद्रं अवरुद्धं कुर्वन्तु।
उत्तमसेवायुक्ताः व्यापारिणः श्वेतसूचौ भविष्यन्ति, यदा तु कालासूची या जालसाधकान् अवरुद्ध्य केवलं उच्चराशिं प्रति धनं प्रतिदाति, सा सर्वैः व्यापारिभिः साझाः भवति
गतवर्षस्य अन्ते ताओबाओ इत्यनेन निर्यातितवस्तूनाम् केवलं धनवापसीसेवा आरब्धा । परन्तु यतः केवलं धनवापसी प्रमुखमञ्चानां मानकविशेषता अभवत्, "केवलं धनवापसी ऊनम्" परिपक्वव्यापारशृङ्खला अभवत् । केचन साधारणाः उपयोक्तारः अपि धनवापसीं नियमितरूपेण ग्रहीतुं आरब्धाः सन्ति तथा च धनवापसीयाः लघुलाभानां लाभं लभन्ते दीर्घकालं यावत् व्यावसायिकसञ्चालनव्ययः अनिवार्यतया तीव्ररूपेण वर्धते।
अन्तिमः, २.व्ययः उपभोक्तृभ्यः अपि प्रसारितः भविष्यति।एकः व्यापारी अवदत् यत् यदा सः इदानीं लाभस्य गणनां करोति तदा सः प्रत्यक्षतया धनवापसीयाः हानिम् अन्तर्भवति यथा, यदि केवलं १०० युआन् इत्यस्य एककमूल्येन उत्पादस्य धनवापसीदरः ४% भवति तर्हि मूल्यं प्रत्यक्षतया ५ युआन् वर्धते ४०० युआन् इत्यस्य हानिः पुनः प्राप्तुं ।
"केवलं धनवापसी" इत्यस्य उत्पत्तिः अमेरिकादेशे अमेजन इत्यनेन आरब्धा "रिफण्ड् विना रिटर्न्" सेवातः अभवत् अस्य उद्देश्यं भवति यत् उपभोक्तृभ्यः रिटर्न् प्रक्रियां न्यूनीकृत्य आदेशं दातुं प्रोत्साहयितुं शक्यते ।
पिण्डुओडुओ इत्यनेन पूर्वं केवलं धनवापसी-मञ्चं प्रारब्धस्य एकं कारणं अस्ति यत् मञ्चे बहवः श्वेत-ब्राण्ड्-व्यापारिणः सन्ति, तथा च केचन व्यापारिणः दुर्गुणवत्तायुक्तानि वा अशुद्धवस्तूनि वा उत्पादयन्ति उपयोक्तृअनुभवः।
परन्तु पिण्डुओडुओ इत्यस्य पैलेट् इत्यस्य विपरीतम्, ताओबाओ तथा त्माल् इत्यत्र अधिकाः ब्राण्ड् व्यापारिणः पुरातनाः च भण्डाराः सन्ति ये बहुवर्षेभ्यः कार्यं कुर्वन्ति अशुद्धवस्तूनाम् अथवा गुणवत्तायाः समस्यायाः सम्भावना लघुः भवति कट्टरपंथी केवलं धनवापसी रणनीतिः ताओबाओ कृते उपयुक्ता नास्ति
ताओबाओ इत्यस्य समीपस्थः व्यक्तिः अल्फाबेट् इत्यस्मै अवदत् यत् ताओबाओ व्यापारिणां उपभोक्तृणां च मध्ये संतुलनं अन्विष्यति स्म एतत् अनुकूलनं केवलं धनवापसीयाः षड्मासात्मकपरीक्षायाः कालखण्डे आविष्कृतानां केषाञ्चन समस्यानां निवारणाय समायोजनम् अस्ति।
किन्तु,ई-वाणिज्यमञ्चैः नीतीनां सामूहिकसमायोजनस्य अर्थः न भवति यत् केवलं धनवापसी पूर्णतया अन्तर्धानं भविष्यति।नकली-अवर-वस्तूनाम् पूर्णतया उन्मूलनं कठिनं भवति, अतः मञ्चे व्यापारिणां प्रभावीरूपेण प्रबन्धनार्थं केवलं धनवापसी-नीतीनां उपयोगः आवश्यकः अस्ति; .
केवलं धनवापसीं कर्तुं मञ्चस्य अधिकं शेषं कर्तुं आवश्यकं भवति एतत् सुलभं नास्ति, परन्तु वर्तमानस्य ई-वाणिज्यमञ्चानां कृते एतत् अनिवार्यम् अस्ति ।
आदर्शजगति केवलं धनवापसी-नीतिः क्रेतृणां कृते निर्णय-दहलीजं न्यूनीकर्तुं शक्नोति, रिटर्न्-आदान-प्रदान-कारणात् रसद-श्रम-व्ययस्य रक्षणं कर्तुं शक्नोति, ग्राहक-अनुभवं च सुदृढं कर्तुं शक्नोति तथापि कार्यान्वयनम् अस्मात् दूरतरं जटिलं भवति
यत् बहवः जनाः न जानन्ति तत् अस्ति यत् अमेजन केवलं धनवापसी-नीतीनां प्रवर्तकः अस्ति २०१७ तमे वर्षे अमेजन-संस्थायाः विक्रय-उत्तर-नीतिषु धन-वापसी-विना-सेवा योजितवती यत्, “विक्रेतृभ्यः एतत् आवश्यकम् अस्ति । बहुषु सति " ।
परन्तु नीतेः आरम्भस्य अनन्तरं विक्रेतारः ज्ञातवन्तः यत् मञ्चे बहूनां आदेशाः सन्ति ये धनवापसीं विना धनवापसीः भवन्ति, केचन विदेशीयाः क्रेतारः सामाजिकमञ्चेषु "How to return goods on Amazon without refund" इति निर्देशात्मकानि भिडियानि स्थापितवन्तः अन्तर्राष्ट्रीयचोरसमूहाः अपि सन्ति ये केवलं धनवापसीनीते लूपहोल्स् शोषणं कृत्वा अमेजनस्य आन्तरिकप्रणालीषु प्रवेशं कुर्वन्ति तथा च अमेजनस्य कर्मचारिणः धनवापसीं अनुमोदयितुं घूसयन्ति, कोटिकोटिरूप्यकाणां मूल्यस्य मालवस्तु चोरयन्ति। २०२३ तमस्य वर्षस्य अन्ते अमेजन-संस्था अस्य गणस्य विरुद्धं मुकदमान् अङ्गीकृतवान् ।
घरेलु ई-वाणिज्य-मञ्चाः उपयोक्तृ-अनुभवस्य कृते अधिकतया केवलं धनवापसी-नीतिः प्रारभन्ते । विपण्यां खलु अशुद्धं न्यूनगुणवत्तायुक्तं वा मालविक्रयणं कुर्वन्तः व्यापारिणः सन्ति, मञ्चेन अधिकं प्रभावी पर्यवेक्षणं कर्तव्यम्
परन्तु घरेलु-मात्र-प्रतिदान-नीतिः बहुवर्षेभ्यः प्रचलति ।व्यावसायिक ऊनीनां समूहः चिरकालात् लूपहोल्-विषये अवगतः अस्ति, एजेण्ट्-आदेश-उद्योगस्य "शून्य-युआन्-क्रयणस्य" पाठ्यक्रमस्य च जन्म कृतवान्
तुल्यकालिकरूपेण कट्टरपंथी केवलं धनवापसी-रणनीतिः व्यापारिभ्यः अनावश्यकहानिम् अपि आनयति, साधारणाः उपयोक्तारः अपि केवलं धनवापसीद्वारा उपयोक्तृ-अभ्यासेषु शिक्षिताः सन्तिएकः उपयोक्ता अवदत् यत् कदाचित् व्यापारिणा सह गपशपं कुर्वन् मञ्चः स्वयमेव केवलं धनवापसी-विण्डो पोप् अप करिष्यति "यदि भवान् आकस्मिकतया Agree इति क्लिक् करोति तर्हि धनवापसी तत्क्षणमेव श्रेयस्करम् भविष्यति" इति ।
कालान्तरे उपयोक्तारः अचेतनतया उत्पादेन असन्तुष्टाः भवन्ति चेत् धनवापसीं प्राप्तुं आवेदनं कर्तुं शॉपिङ्ग-अभ्यासं विकसितवन्तः ।
एकः ई-वाणिज्यविक्रेता अवदत् यत् तस्य भण्डारः बृहत्वस्तूनि विक्रयति, प्रायः द्रुतवितरणं पूर्वमेव प्रेषितम् अस्ति, तथा च मञ्चः प्रत्यक्षतया सहमतः भवति तथापि बृहत्वस्तूनाम् शिपिङ्गशुल्कं प्रायः दर्जनशः युआन्-रूप्यकाणां मूल्यं भवति , plus packaging, श्रमव्ययः इत्यादयः सन्ति यदि रसद-अवरोधः विफलः भवति तर्हि मालः प्रत्यक्षतया नष्टः भविष्यति ।
अस्याः नीतेः विरुद्धं वणिजाः विद्रोहं कर्तुं आरब्धाः सन्ति । हस्तनिर्मित-उत्पाद-वर्गस्य एकः व्यापारी अद्यैव केवलं धनवापसी-प्रयोक्तृणां साक्षात्कारं कृतवान् यः प्रातःकाले अन्येषां उत्पादानाम् छायाचित्रं अपलोड् कृतवान्, "रङ्गः सः यत् इच्छति तत् नासीत् तथापि मञ्चेन धनवापसीं अनुमोदितवान् -केवलं सेकण्डेषु एव अनुरोधः।
२०० युआन्-अधिकं मालम् अपहृतवान् वणिक् अपीलं कर्तुं असफलः अभवत् ततः परं सः ग्राहकं व्यक्तिगतरूपेण आहूय अवदत् यत्, "वा मम पुनर्पूरणधनं ददातु, अथवा अहं भवतः विरुद्धं अन्येषां सम्पत्तिषु अवैधरूपेण दुरुपयोगं कृत्वा मुकदमान् करिष्यामि" इति सः यथा इच्छति तथा धनं पुनः प्राप्तवान्।
Zhejiang Lunhe Law Firm इत्यस्य वकीलः Wang Yiyun इत्यनेन पूर्वं मीडिया इत्यनेन सह साक्षात्कारे सूचितं यत् ये उपभोक्तारः "केवलं धनवापसी" तन्त्रस्य लूपहोल्स् इत्यस्मात् लाभं प्राप्नुवन्ति तेषां अन्येषां जनानां सम्पत्तिं अवैधरूपेण धारयितुं शङ्का भवितुं शक्नोति, तेषां कृते आपराधिकदायित्वस्य सामना करिष्यन्ति। "यदि ई-वाणिज्यमञ्चः उपभोक्तृभ्यः एकपक्षीयं 'केवलं धनवापसी' प्रतिबद्धतां करोति, यावत् व्यापारी स्पष्टतया तत् न स्वीकुर्वति, तावत् व्यापारी मञ्चस्य एकपक्षीयप्रतिबद्धतायाः बाध्यः न भवति, तथा च मञ्चः संयुक्तरूपेण परिणामितहानिक्षतिपूर्तिं दातुं उत्तरदायी भवितुम् अर्हति ."
केचन व्यापारिणः "दूरस्थरूपेण मालस्य कृते वार्तालापं कर्तुं भवतः सहायता" इति नारायुक्तानि अपि अफलाइन-परस्पर-सहायता-समूहानि स्थापितवन्तः , "XXX धनवापसी न प्रत्यागमिष्यति", तेषां अनुमतिं दत्त्वा क्रेता लज्जया उत्पादं प्रत्यागच्छत्।
वस्तुतः यदि वणिक् इत्यस्य हानिः अतीव महती भवति तर्हि अन्येषु लिङ्केषु व्ययस्य रक्षणं करिष्यति अथवा विक्रयमूल्यं वर्धयिष्यति, अन्ते च हानिः उपभोक्तृभ्यः प्रसारिता भविष्यति
अमेजनस्य केवलं धनवापसीनीतिः पूर्वमेव प्रवर्तिता, केवलं धनवापसीनीतेः समस्याः पूर्वमेव आविष्कृताः ।
२०१८ तमे वर्षे अमेजन-देशस्य बहवः उपयोक्तारः ईमेल-पत्राणि प्राप्तवन्तः, तेषां खातानि अत्यधिक-प्रतिगमन-दरस्य कारणेन बन्दाः इति सूचितम् अमेजन-संस्थायाः दावितं यत् सः कदापि एतान् निर्णयान् हल्केन न करोति, परन्तु विश्वे ३० कोटिभ्यः अधिकाः ग्राहकाः सन्ति, अतः सः समुचितसमये कार्यवाही करिष्यति .सर्वग्राहकानाम् अनुभवस्य रक्षणार्थं कार्यवाही कुर्वन्तु।
२०२२ तमे वर्षे अमेजनः पुनः स्वरणनीतिं समायोजयिष्यति यदि मञ्चे क्रेतारः मासे ५-१० वारं, अथवा तस्मात् अधिकं, मालम् प्रत्यागच्छन्ति तर्हि ते अमेजनतः चेतावनीम् प्राप्नुयुः । मञ्चः प्रत्येकं खातेः व्यक्तिगतरूपेण मूल्याङ्कनं करिष्यति तथा च एतेषां क्रेतृणां खातानि प्रत्यक्षतया बन्दं कर्तुं शक्नोति।
परन्तु भिन्न-भिन्न-उपयोक्तृ-शॉपिङ्ग्-व्यवहारस्य कारणात् घरेलु-ई-वाणिज्य-कम्पनयः अमेजनस्य रणनीत्याः प्रतिलिपिं कर्तुं न शक्नुवन्ति ।
Taobao इत्यनेन स्वस्य केवलं धनवापसी-नीतिः समायोजितः यत् बहिः जगतः सर्वाधिकं ध्यानं आकर्षितवान् यत् ≥4.8 इत्यस्य व्यापक-भण्डार-अनुभव-अङ्कस्य व्यापारिणां कृते, मञ्चः केवलं धन-वापसी-समर्थनं कर्तुं Want Want इत्यस्य माध्यमेन सक्रियरूपेण हस्तक्षेपं न करिष्यति , परन्तु व्यापारिणः प्रथमं उपभोक्तृभिः सह वार्तालापं कर्तुं प्रोत्साहयिष्यति .
वस्तुतः, अस्मिन् समये अधिकं महत्त्वपूर्णं समायोजनं केवलं धनवापसी-प्रतिरूपस्य कृते अस्ति, अर्थात् असामान्यव्यवहारयुक्तैः उपभोक्तृभिः प्रस्तुतानां केवलं धनवापसी-अनुरोधानाम् अङ्गीकारः केवलं असामान्यतया उच्च-आवृत्ति-प्रतिदानं, अल्प-वस्तूनाम् सह रिक्त-सङ्कुलं प्रत्यागन्तुं, विषये उच्च-आवृत्ति-नकली-वस्तूनाम् कृते धनवापसीं कृत्वा, वयं अयुक्ति-वापसी-व्यवहारेषु अपि निकटतया ध्यानं दास्यामः, अधिक-राशि-युक्तानां धनवापसीनां कृते मैनुअल्-समीक्षां च करिष्यामः |.
एतत् समायोजनं स्पष्टतया व्यावसायिक-ऊन-विक्रेतृभ्यः, दुर्भावनापूर्ण-प्रतिदान-युक्तेभ्यः साधारण-क्रेतृभ्यः च उद्दिष्टम् अस्ति ।केवलं धनवापसीयाः उद्भवः क्रेतृणां अधिकारस्य रक्षणार्थं भवति, परन्तु यदा केवलं धनवापसीयाः दुरुपयोगः भवति तदा क्रेतृव्यवहारस्य अपि निरोधस्य आवश्यकता भवति ।
व्यापारिकपक्षे, आदर्शः केचन आदेशाः समाप्तं करिष्यति येषां कृते उपयोक्तारः सक्रियरूपेण धनवापसीं न अनुरोधितवन्तः, तथा च सेवानुभवस्य उच्चसीमाम् सीमां विना न वर्धयिष्यति, येन उच्चगुणवत्तायुक्तानां व्यापारिणां अनावश्यकहानिः भविष्यति
तदतिरिक्तं मञ्चेन शिकायतमार्गस्य अनुकूलनं कृतम् अस्ति यदा कश्चन व्यापारी शिकायतां आरभते तदा मञ्चः व्यापारिकसेवानां गुणवत्तानिरीक्षणं करिष्यति तथा च तृतीयपक्षपरीक्षणसंस्थां उत्पादानाम् यादृच्छिकनिरीक्षणं कर्तुं वक्ष्यति , मञ्चः वणिक् हानिः क्षतिपूर्तिं करिष्यति।
ताओबाओ इत्यस्य केवलं धनवापसी-नीतेः समायोजनं अधुना एव आरब्धम् अस्ति । वर्णमालासूचिकायाः अनुसारं एतत् आदर्शसमायोजनं केवलं उच्चानुभवस्कोरयुक्तानां व्यापारिणां कृते एव सीमितं नास्ति । अवश्यं अनुभवाङ्कः यथा अधिकः भवति तथा वणिक्विवेकः अधिकः भवति ।
केवलं धनवापसीनीतिं समायोजयित्वा केवलं धनवापसीनीतिः इतिहासस्य चरणात् पूर्णतया निवृत्ता भविष्यति इति न भवति ।
यतो हि नकली नीचवस्तूनि च विपण्यतः पूर्णतया अन्तर्धानं न भविष्यन्ति, मञ्चेषु व्यापारिणः प्रतिबन्धयितुं उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणाय सहायतां कर्तुं तदनुरूपाः नियामकनीतीः प्रवर्तयितुं आवश्यकाः सन्ति, परन्तु धनवापसी नीतिः अत्यधिकं कट्टरपंथी न भवितुम् अर्हति
परन्तु अन्धरूपेण उपयोक्तृणां अनुकूलतां कृत्वा मञ्चपारिस्थितिकीशास्त्रस्य क्षतिः अनिवार्यतया भविष्यति ।"केवलं धनवापसी" तटस्थनीतिं प्रति प्रत्यागत्य क्रेतृविक्रेतृणां अधिकारानां रक्षणार्थं बैकअप-उपायः भवितुम् अर्हति, इमान्दार-उपभोक्तृणां असैय्यव्यापारिणां प्रतिबन्धं कर्तुं साहाय्यं करोति, तथा च धनवापसीं लक्ष्यं न कर्तव्यम्
पूर्वं धनवापसीनीतिः उपयोक्तृणां पक्षे अत्यधिकं पक्षपातपूर्णा आसीत्, एषः दौरः शेषं समं कर्तुं विक्रेतृणां, विशेषतः लघुमध्यम-आकारस्य व्यापारिणां वैध-अधिकारस्य हितस्य च रक्षणस्य समकक्षः अस्ति
यतो हि अधिकांशस्य ब्राण्ड्-व्यापारिणां तुल्यकालिकरूपेण ध्वनि-सेवा-प्रणाली, प्रचालन-प्रणाली च भवति, अतः धोखाधड़ीभिः अथवा दुर्भावनापूर्णैः केवलं धनवापसी-उपयोक्तृभिः गृहीतस्य सम्भावना न्यूना भवति, तेषां जोखिमसहिष्णुता अपि अधिका भवति परन्तु लघु-मध्यम-आकारस्य व्यापारिणः विशेषतः वस्त्रादि-उच्च-प्रतिफल-दर-युक्तेषु वर्गेषु ये सन्ति, ते धन-प्रतिदानस्य, पूंजी-हानिस्य च महत् दबावं वहितुं बाध्यन्ते
राष्ट्रीयखुदरासङ्घस्य आँकडानुसारं २०२३ तमे वर्षे अमेरिकादेशे १०० अरबं तः अधिकाः वस्तूनि धोखाधड़ीरूपेण प्रत्यागतानि, यत् गतवर्षे विक्रेतृभिः प्राप्तस्य समग्ररूपेण प्रत्यागतवस्तूनाम् १३.७% इत्यस्य बराबरम् अस्ति तथा च २०२० तमे वर्षे प्रतिगमनस्य धोखाधड़ीयाः दुगुणाधिकम् अस्ति
एकस्य ई-वाणिज्यव्यक्तिस्य गणनानुसारं विक्रयपश्चात् विविधाः सेवाः यथा धनवापसी, प्रतिफलनं च श्रेणीषु बहुविधं भवति तथापि अस्मिन् वर्षे समग्ररूपेण अनुपातः वर्धितः अस्ति "रूढिवादीरूपेण अस्य भागः ५%-१५% इति अनुमानितम् अस्ति व्ययस्य" इति ।
केवलं धनवापसीनीतेः भविष्यस्य अनुकूलनं लघुमध्यमव्यापारिणां भारं न्यूनीकर्तुं समतुल्यम् अस्ति ।
तदतिरिक्तं अस्मिन् वर्षे सितम्बरमासात् आरभ्य Tmall मञ्चस्य वार्षिकं सॉफ्टवेयरसेवाशुल्कं रद्दं करिष्यति पूर्वं Tmall इत्यत्र विभिन्नवर्गेषु व्यापारिभ्यः प्रतिवर्षं ३०,००० तः ६०,००० युआन् यावत् वार्षिकशुल्कं दातव्यम् आसीत्, यस्य अर्थः अस्ति यत् लघुमध्यम-। आकारस्य व्यापारिणः प्रतिवर्षं शुल्कं रक्षितुं शक्नुवन्ति .
विगतवर्षे यथा यथा ई-वाणिज्यम् क्रेतुः विपण्यां प्रविष्टवान् तथा तथा प्रमुखाः ई-वाणिज्य-मञ्चाः उपयोक्तृणां पक्षं कृतवन्तः तथापि ई-वाणिज्य-उद्योगस्य द्विपक्षीय-विपण्ये क्रेतारः उपयोक्तारः सन्ति, व्यापारिणः अपि The bad व्यापारिणां उपयोक्तृणां च व्यवहारान् युक्तियुक्तं मानकीकृतं च करणीयम्।
अधुना, क्रेतृणां प्रति अत्यधिकपक्षपातस्य नकारात्मकः प्रभावः उद्भूतः अस्ति यत् ई-वाणिज्य-मञ्चेषु व्यापारिणां उपयोक्तृणां च मध्ये नूतनं संतुलनं अन्वेष्टुम् आवश्यकम् अस्ति, यत् ताओबाओ-संस्थायाः समायोजित-मात्र-प्रतिदान-नीतिः मञ्च-पारिस्थितिकी-विज्ञानस्य कृते अधिकं उपयुक्ता अस्ति