समाचारं

ट्रम्पः मस्क इत्यनेन सह सम्पर्कं कर्तुं प्रवृत्तः अस्ति : टेस्ला निवेशकाः टेण्टर्हुक् इत्यत्र सन्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 12 अगस्त (सम्पादक झाओ हाओ)सोमवासरे बीजिंगसमये (12 अगस्त) एलोन् मस्कः सामाजिकमाध्यमेषु अवदत् यत् पूर्वसमये सायं ८ वादने (मङ्गलवासरे बीजिंगसमये ८ वादने) सः अमेरिकीराष्ट्रपतिना सह रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः डोनाल्ड ट्रम्पः च सह मिलित्वा वार्तालापं कृतवान् तथा लाइव प्रसारणं कृतवान्।

स्रोतः : मस्कस्य सामाजिकमाध्यमलेखः

मस्कः अपि अवदत् यत् वार्तालापः अलिपिबद्धः अस्ति तथा च विषये कोऽपि प्रतिबन्धः नास्ति, "अतः अतीव रोचकं भवितुम् अर्हति!"टेस्लास्टॉक्स् इत्यत्र निवेशकाः धारे सन्ति।

अस्मिन् मासे प्रारम्भे ट्रम्पः एकस्मिन् सभायां अवदत् यत् - "अहं विद्युत्वाहनानां समर्थनं करोमि, मया तत् कर्तव्यं यतोहि एलोन् मम पृष्ठतः एतावत् दृढतया अस्ति" इति । परन्तु सः अपि अवदत् यत् सः केवलं बाइडेन् प्रशासनस्य “विद्युत्वाहनानि सर्वेभ्यः उपलभ्यन्ते” इति नीतेः समर्थनं न करोति ।

मासद्वयात् पूर्वं इडाहो-रिपब्लिकन्-पक्षस्य एकः काङ्ग्रेस-सदस्यः मीडिया-सदस्यान् अवदत् यत् ट्रम्पः अवदत् यत् यदि सः अस्मिन् वर्षे नवम्बर-मासे व्हाइट हाउस्-मध्ये गच्छति तर्हि बाइडेन्-महोदयस्य विद्युत्-वाहन-नीतिः निरस्तः भविष्यति “सः (ट्रम्पः) अवदत् यत् नीतिः सर्वं "सः निर्मितवान् तस्य स्थितिः अतीव स्पष्टा - सः अस्माकं वर्तमाननीतीनां विरोधी आसीत्।"

सप्ताहत्रयपूर्वं ट्रम्पः अवदत् यत् - "अहं प्रथमदिने विद्युत्वाहनस्य जनादेशं समाप्तं करिष्यामि, अमेरिकन-वाहन-उद्योगं पूर्णविनाशात् रक्षिष्यामि, अमेरिकन-उपभोक्तृभ्यः प्रतिकारं सहस्राणि डॉलर-रूप्यकाणि च रक्षिष्यामि, मस्कः तस्मिन् समये अवदत् यत्, टेस्ला-इत्यस्य आवश्यकता नास्ति जीवितुं अनुदानं ददाति।

परन्तु टेस्ला-निवेशकानां कृते एतत् महत् नकारात्मकं भवितुमर्हति, यतः एतत् ज्ञायते यत् विद्युत्-वाहन-नीतयः, यत्र सर्वकारीय-ऋणं, कर-क्रेडिट् च सन्ति, विद्युत्-कार-निर्मातृणां तीव्र-वृद्ध्यर्थं महत्त्वपूर्णाः सन्ति

२०२२ तमे वर्षे पारितस्य महङ्गानि न्यूनीकरणकानूनस्य विवरणे उत्तर-अमेरिकादेशे संयोजितानां विद्युत्वाहनानां कर-कटौतीरूपेण ७५०० डॉलरपर्यन्तं अनुदानं प्राप्तुं शक्यते इति प्रावधानं कृतम् अस्ति टेस्ला इत्यनेन उक्तं यत् कर-क्रेडिट्-द्वारा कम्पनीयाः प्रत्येकं त्रैमासिकं २५ कोटि-डॉलर्-पर्यन्तं राजस्वं प्राप्तुं शक्यते ।

वस्तुतः टेस्ला अमेरिकी-राज्यसर्वकारयोः कृते डेमोक्रेट्-दलस्य वकालत-लाभानां कृते लॉबिंग्-करणं निरन्तरं कुर्वन् अस्ति । अस्मिन् वर्षे फेब्रुवरीमासे टेस्ला इत्यनेन पर्यावरणसंरक्षणसंस्थायाः समक्षं प्रदत्तदस्तावेजे बाइडेन् प्रशासनं आग्रहः कृतः यत् कैलिफोर्निया-देशः अमेरिकादेशस्य शेषभागेभ्यः अपेक्षया कठोरतरवाहनउत्सर्जनविनियमानाम् कार्यान्वयनस्य अनुमतिं दातुं शक्नोति

पूर्वं "टेस्ला-वृषभः" निवेशबैङ्कस्य वेड्बुश-इत्यस्य सुप्रसिद्धः विश्लेषकः च दान इव्स् इत्यनेन उक्तं यत् अमेरिकी-विद्युत्-वाहन-अनुदानस्य न्यूनता टेस्ला-क्लबस्य लाभस्य विस्तारं कर्तुं, प्रतियोगिभिः सह अधिकं अन्तरं स्थापयितुं, प्रौद्योगिकी-नेतृत्वं प्राप्तुं च साहाय्यं कर्तुं शक्नोति .

परन्तु गुग्गेन्हेम् इत्यस्य इक्विटी विश्लेषकः रॉन् जेवसिकोव् इत्यनेन दर्शितं यत् टेस्ला इत्यस्य विद्युत्वाहनानां किफायतीत्वं वर्धयितुं करक्रेडिट् महत्त्वपूर्णा शर्तः अस्ति, तथा च ट्रम्पस्य एतस्य अनुदानस्य उन्मूलनं सम्पूर्णस्य उद्योगस्य कृते नकारात्मकं कारकम् अस्ति।

अपरपक्षे मस्कस्य ट्रम्पस्य "अतिसमीपं गमनम्" टेस्ला इत्यस्य कृते अपि हानिकारकं भवितुम् अर्हति । विश्लेषणकम्पनी CivicScience इत्यस्य आँकडानुसारं १६ जुलैपर्यन्तं डेमोक्रेट्-दलस्य मध्ये टेस्ला-ब्राण्डस्य अनुमोदन-रेटिंग् जनवरी-मासे ३९% तः १६% यावत् न्यूनीभूता, रिपब्लिकन्-दलस्य मध्ये तस्य अनुमोदन-रेटिंग् ३६% तः २३% यावत् न्यूनीभूता

टेस्ला-क्लबस्य लघुविक्रेता मार्क स्पीगेल् इत्यनेन उक्तं यत् मस्क् इत्यनेन अधिकांशं टेस्ला-क्रेतारः विरक्ताः अभवन्, येन टेस्ला-व्यापारः नष्टः भविष्यति ।

(झाओ हाओ, वित्तीय एसोसिएटेड प्रेस)