समाचारं

कठोरपरिवेक्षणस्य तूफानः आगच्छति, वर्षे विश्वासस्य प्रकटीकरणस्य उल्लङ्घनस्य कारणेन ६३ स्टॉक्स् इत्यस्य अन्वेषणं कृतम् ।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकस्मिन् दिने अनेकाः कम्पनयः अन्वेषणस्य अधीनाः अभवन्, पुनः कठोरनिरीक्षणस्य तूफानः सूचीकृतकम्पनीषु व्याप्तः ।

गतशुक्रवासरे (अगस्ट ९) सायं, २०१९.झोंगकिंगबाओअन्ये चत्वारि कम्पनयः घोषितवन्तः यत् तेषां अन्वेषणं क्रियते, येषु सर्वेषु प्रकटीकरणनियमानाम् उल्लङ्घनस्य शङ्का आसीत् । एतया वार्तायां प्रभाविताः उपर्युक्तचतुर्णां स्टॉकानां मूल्येषु सोमवासरे (अगस्तस्य १२ दिनाङ्के) तीव्रः न्यूनता अभवत् ।रेन ज़िक्सिंग१९.९% न्यूनीकृतम्, झोङ्गकिङ्ग्बाओ १६% अधिकं पतितम् ।टोंगडे रसायन उद्योगशेनयांग रसायन उद्योग९% अधिकं पतितम् ।

वायुदत्तांशः दर्शयति,अस्मिन् मासे एतावता सप्त ए-शेयर-कम्पनीनां अन्वेषणं कृतम् अस्ति । ९ अगस्तपर्यन्तं वर्षे ६३ ए-शेयर-कम्पनयः पञ्जीकृताः सन्ति, यत् गतवर्षस्य समानकालस्य तुलने ५०% अधिकं वृद्धिः अभवत् ।

नानकाई विश्वविद्यालयस्य वित्तीयविकाससंशोधनसंस्थायाः डीनः तियान लिहुई इत्यनेन चीनव्यापारसमाचारसञ्चारमाध्यमेन उक्तं यत्, "हालस्य स्थितिः दृष्ट्वा सूचनाप्रकटीकरणस्य उल्लङ्घनं, आन्तरिकनियन्त्रणं, निगमशासनस्य विषयाः च सामान्यसमस्याः सन्ति।

एकस्मिन् दिने ४ प्रकरणाः दाखिलाः अभवन्

९ अगस्तदिनाङ्के अन्वेषणं कृतेषु चतुर्षु कम्पनीषु केचन अन्वेषणविषयेषु कम्पनी तस्याः वास्तविकनियन्त्रकः च सम्मिलिताः आसन् । झोङ्गकिंग्बाओ इत्यनेन उक्तं यत् सूचनाप्रकटीकरणकानूनानां शङ्कितानां उल्लङ्घनस्य कारणात् चीनप्रतिभूतिनियामकआयोगेन कम्पनीयाः तस्याः वास्तविकनियन्त्रकस्य च झाङ्ग युन्क्सिया इत्यस्य विरुद्धं प्रकरणं दातुं निर्णयः कृतः। सम्प्रति कम्पनीयाः सर्वाणि उत्पादन-सञ्चालन-कार्यक्रमाः सामान्यतया क्रियन्ते ।

अर्धमासात् किञ्चित् अधिकं पूर्वं शेन्झेन् प्रतिभूतिनियामकब्यूरोद्वारा झोङ्गकिङ्ग्बाओ इत्यस्य नियामकपरिहाराः कृताः आसन् । कम्पनी २६ जुलै दिनाङ्के प्रकटितवती यत् वास्तविकनियंत्रकः झाङ्ग युन्क्सिया शङ्कितानां अपराधानां कृते कानूनानुसारं अनिवार्यपरिहारस्य अधीनः आसीत् तथापि कम्पनी तस्य विषये ज्ञात्वा समये एव प्रासंगिकविषयान् प्रकटयितुं असफलतां प्राप्तवती, अतः तस्याः आदेशः दत्तः शेन्झेन् प्रतिभूति नियामक ब्यूरो द्वारा सुधारं कुर्वन्ति।

केचन कम्पनयः चीनप्रतिभूतिनियामकआयोगेन सञ्चिकायां स्थापिताः, येन तेषां सहायककम्पनीषु वित्तीयसमस्याः उत्पन्नाः। रेन् ज़िक्सिंग् इत्यनेन उक्तं यत् अस्मिन् समये कम्पनी दाखिलीकरणस्य कारणं अस्ति यत् आत्मपरीक्षणेन ज्ञातं यत् पूर्णस्वामित्वयुक्ता सहायककम्पनी बीजिंग याहोङ्ग सेन्चुरी टेक्नोलॉजी डेवलपमेण्ट् कम्पनी लिमिटेड् इत्यनेन सम्पत्तिः अतिशयेन उक्तवती, आयस्य अतिशयेन उल्लेखः कृतः, लाभः च अतिशयेन उक्तः प्रासंगिक वर्ष। कम्पनी इत्यनेन इदमपि उक्तं यत् तया सक्रियसुधाराः कृताः, लेखादोषाः सम्यक् कृताः, प्रासंगिकवार्षिकवित्तीयविवरणेषु पूर्ववृत्तसमायोजनं च कृतम्, तथा च प्रासंगिकलेखापरीक्षाप्रतिवेदनानि निर्गन्तुं लेखासंस्थां नियुक्तवती।

केचन कम्पनयः स्थानीयप्रतिभूतिनियामकब्यूरोभ्यः दण्डं प्राप्तवन्तः तस्मिन् एव काले यदा ते चीनप्रतिभूतिनियामकआयोगेन सञ्चिकायां स्थापिताः आसन्। टोङ्गडे केमिकल इत्यनेन उक्तं यत् सूचनाप्रकटीकरणकानूनानां शङ्कितानां उल्लङ्घनस्य कारणात् चीनप्रतिभूतिनियामकआयोगात् कम्पनीयाः सूचना प्राप्ता। तस्मिन् एव दिने कम्पनीद्वारा प्रकटितं यत् सूचनाप्रकटीकरणस्य, आन्तरिकसूचनाप्रबन्धनस्य च उल्लङ्घनस्य कारणात् कम्पनीं शान्क्सी सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यनेन सुधारं कर्तुं आदेशः दत्तः, चेतावनीपत्रं च जारीकृतम्, चत्वारः प्रासंगिकाः उत्तरदायी व्यक्तिः अपि पर्यवेक्षणीयपरिहाराः कृताः।

घोषणा दर्शयति यत् टोङ्गडे केमिकलः प्रकटीकरणस्य उल्लङ्घनद्वयेषु सम्बद्धः अस्ति: प्रथमं, गतवर्षस्य अगस्तमासे, कम्पनी तथा च गुआङ्गडोङ्ग होङ्गडा होल्डिङ्ग् ग्रुप् कम्पनी लिमिटेड् (अतः परं "गुआंगडोंग होंगडा") इक्विटी स्थानान्तरणरूपरेखासमझौते हस्ताक्षरं कृतवान्, तदनन्तरं च सम्झौता अग्रिमे मासे समाप्तः। कम्पनी पूर्वसमीक्षायै निदेशकमण्डलं न आहूतवती, तथा च समये विषयस्य प्रगतिम् प्रकटयितुं असफलतां प्राप्तवती; द्वितीयं, जनवरी २०२१ तमे वर्षे , कम्पनी Shenzhen Butterfly Valley Capital Management Co., Ltd. इत्यनेन सह एकं रूपरेखासमझौतां कृतवती, यत्र एतत् शर्तं कृतम् आसीत् यत् It was planned to initiate the establishment of Tongde (Changzhi) New Energy Materials Industry Investment Enterprise, but the company didn't hold a board meeting to तस्यैव वर्षस्य फेब्रुवरीमासस्य आरम्भपर्यन्तं विषयस्य समीक्षां कृत्वा अनुमोदनं कृत्वा प्रकटीकरणं कुर्वन्तु।

टोङ्गडे केमिकल इत्यनेन सम्बद्धस्य आन्तरिकसूचनाप्रबन्धनस्य उल्लङ्घनं तथ्यं निर्दिशति यत् यदा कम्पनी गुआङ्गडोङ्ग होङ्गडा इत्यनेन सह इक्विटी स्थानान्तरणरूपरेखासमझौते हस्ताक्षरं कृतवती तदा सा विषये आन्तरिकसूचनाः पञ्जीकरणं कर्तुं असफलतां प्राप्तवती।

उपर्युक्तचतुर्णां कम्पनीनां अतिरिक्तं अस्मिन् मासे अपि सन्तिफुदन फुहुआसूर्यसागर बुद्धिजिन्फु टेक्नोलॉजी, जिन्फु टेक्नोलॉजी इति त्रीणि कम्पनयः सञ्चिकायां स्थापितानि ।कारणानि सर्वाणि अवैधसूचनाप्रकटीकरणस्य शङ्काः सन्ति।

तियान लिहुई इत्यनेन विश्लेषितं यत् अन्वेषणस्य अधीनस्थानां सूचीकृतानां कम्पनीनां सामान्यतया सूचनाप्रकटीकरणे असामयिकं, अशुद्धं, अपूर्णं वा भ्रामकं वक्तव्यं इत्यादीनि समस्यानि सन्ति।

"दुर्बलगुणवत्ताप्रकटीकरणस्य गहनसमस्याः प्रायः आन्तरिकनियन्त्रणस्य निगमशासनस्य च अभावाः दोषाः च भवन्ति।" अन्वेषणस्य महत्त्वपूर्णकारणेषु अन्यतमम् ।

सूचीकृतकम्पनीनां पर्यवेक्षणस्य नूतनः प्रतिमानः

वर्षस्य समग्रस्थितिं दृष्ट्वा विन्ड्-आँकडानां अनुसारं घोषणा-तिथिपर्यन्तं ९ अगस्तपर्यन्तं वर्षे ६३ ए-शेयर-कम्पनयः पञ्जीकृताः आसन्, तथा च ३०% तः अधिकाः (२३) एसटी-कम्पनयः In गतवर्षस्य तस्मिन् एव काले पञ्जीकृतानां कम्पनीनां संख्या ४० गृहेषु आसीत्, अस्मिन् वर्षे वर्षे वर्षे प्रायः ५७% वृद्धिः अभवत् ।

उपरि सूचीकृतानां केषाञ्चन कम्पनीनां सूचीं विमोचिता अस्ति, यथा *ST Mosaic, ST Yili, 2019 ।अनुसूचित जनजाति ऐकाङप्रतीक्षतु।

अगस्तमासस्य १२ दिनाङ्के पूर्वस्य “फोटोवोल्टिक् स्टार स्टॉक्” इत्यस्य एसटी ऐकाङ्ग इत्यस्य सूचीतः विमोचनं जातम् । पूर्वं कम्पनी अन्वेषणस्य, मुखमूल्यं विसूचीकरणस्य अशान्तिं च गहनतया संलग्नम् आसीत् ।

एसटी ऐकाङ्ग इत्यनेन जूनमासस्य मध्यभागे प्रकटितं यत् कम्पनी तस्याः वास्तविकनियन्त्रकः ज़ौ चेङ्गहुइ च सूचनाप्रकटीकरणे कानूनानां नियमानाञ्च उल्लङ्घनस्य शङ्का अस्ति, तस्य मासस्य आरम्भे चीनप्रतिभूतिनियामकआयोगेन तेषां अन्वेषणं कृतम् कम्पनीयाः एसटी-जोखिमः नासीत्, सूचना-प्रकटीकरण-पत्रस्य उल्लङ्घनस्य कारणेन एसटी-ऐकाङ्ग्-इत्यनेन चेतावनी प्राप्ता ।

परन्तु एसटी ऐकाङ्गः अन्ततः मुद्रामूल्येन सूचीं त्यक्तवान् । यतः २० यावत् क्रमशः व्यापारदिनानि यावत् अस्य स्टॉकस्य समापनमूल्यं १ युआन् इत्यस्मात् न्यूनम् आसीत्, अतः सः सूचीविच्छेदनस्य रक्तरेखां मारितवान् । जूनमासस्य २१ दिनाङ्के शेन्झेन्-स्टॉक-एक्सचेंज-द्वारा निर्गतं सूचीकरणसमाप्तेः पूर्वं सूचनां प्राप्तवती ।

पत्रप्रकटीकरणस्य उल्लङ्घनस्य दण्डस्य अतिरिक्तं अस्मिन् वर्षे आरभ्य सूचीकृतकम्पनयःकार्यप्रदर्शनस्य प्रकटीकरणस्य उल्लङ्घनस्य दण्डाः अपि सामान्याः सन्ति ।

घोषणायाः अपूर्णसांख्यिकीनुसारं अगस्तमासात् आरभ्य संवाददातारः तत् ज्ञापयन्तिLongyuan प्रौद्योगिकीअण्डा प्रौद्योगिकीकार्यप्रदर्शनपूर्वसूचना (स्पष्ट) घोषणानां उल्लङ्घनस्य कारणेन अनेके कम्पनीः नियामकप्रधिकारिभिः दण्डिताः सन्ति ।

लॉन्गयुआन् टेक्नोलॉजी इत्यनेन ९ अगस्तदिनाङ्के सायं प्रकटितं यत् २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनस्य कार्यप्रदर्शनस्य पूर्वानुमानं आवश्यकसमये न प्रकटयितुं कम्पनी शाण्डोङ्ग सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यस्मात् चेतावनीपत्रं प्राप्तवती। अण्डा टेक्नोलॉजी तथा कम्पनीयाः अध्यक्षाय वित्तीयनिदेशकाय च गुइझोउ सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यनेन चेतावनीपत्राणि जारीकृतानि अनेकेषु वित्तीयप्रतिवेदनेषु वित्तीयदत्तांशदोषाः सन्ति इति ज्ञातम्।

गुइझोउ पर्यवेक्षण ब्यूरो इत्यस्य अन्वेषणस्य अनुसारं अण्डा प्रौद्योगिक्याः ग्राहकैः आपूर्तिकृतस्य लिथियम आयरन फॉस्फेटस्य विक्रयणस्य कृते राजस्वमान्यतापद्धतिं शुद्धपद्धत्या सकलपद्धत्या समायोजितवती, यस्य परिणामेण प्रथमत्रिमासे प्रतिवेदनं, अर्धवार्षिकं भवति प्रतिवेदनं, तृतीयत्रिमासिकप्रतिवेदनं तथा वार्षिकप्रदर्शनप्रतिवेदनं कम्पनीद्वारा २०२३ तमे वर्षे प्रकटितम्।सञ्चालनआयस्य परिचालनव्ययस्य च आँकडासु प्रमुखविचलनानि अभवन्। विशेषतः, एतत् समायोजनं अण्डा प्रौद्योगिक्याः उपर्युक्तप्रतिवेदनेषु अतिरिक्तसञ्चालनआयस्य परिचालनव्ययस्य च सञ्चितरूपेण पुष्टिं कर्तुं शक्नोति स्म, यत् १.०२५ अरब युआन् तः १.९२३ अरब युआन् पर्यन्तं भवति स्म

अस्मिन् वर्षे आरम्भात् एव पूंजीविपण्ये कठोरनियमनस्य संकेताः निरन्तरं प्रसारिताः सन्ति । एप्रिलमासस्य अन्ते नूतनाः "नवराष्ट्रीयविनियमाः" घोषिताः, येषु सूचीकृतकम्पनीनां सख्तं निरन्तरं च पर्यवेक्षणं स्पष्टीकृतम्, सूचनाप्रकटीकरणं निगमशासननिरीक्षणं च सुदृढं कर्तुं प्रस्तावः कृतः, राजधानीयां नकलीविरोधी व्यापकदण्डनिवारणव्यवस्थायाः निर्माणं कृतम् बाजार, तथा वित्तीय धोखाधड़ी तथा पूंजी दुरुपयोग इत्यादिषु प्रमुखक्षेत्रेषु कानूनानां नियमानाञ्च उल्लङ्घनस्य गम्भीरतापूर्वकं सुधारः .

तियान लिहुई इत्यस्य मतं यत् नूतनानां "नवराष्ट्रीयविनियमानाम्" अन्तर्गतं सूचीकृतकम्पनीनां पर्यवेक्षणस्थित्या त्रीणि प्रमुखाणि लक्षणानि दर्शितानि सन्ति: तीव्रता वर्धिता, प्रणाल्याः उन्नतिः, स्पष्टनीतिमार्गदर्शनं च, क्रमेण च सशक्तं पर्यवेक्षणं, व्यापकं पर्यवेक्षणं, उन्मुखं पर्यवेक्षणं च साक्षात्कृतम्।

सः अग्रे अवदत् यत् सूचीकृतकम्पनीनां कृते नूतनं नियामकपरिदृश्यं त्रयेषु बिन्दुषु प्रतिबिम्बितम् अस्ति प्रथमं, नियामकप्राधिकारिणः सूचीकृतकम्पनीनां उल्लङ्घनेषु उच्चदबावस्य रुखं निर्वाहयन्ति तथा च सूचनाप्रकटीकरणस्य, वित्तीयधोखाधडस्य अन्यव्यवहारस्य च उल्लङ्घनस्य अन्वेषणं दण्डं च वर्धयन्ति द्वितीयं, निर्माणं प्रशासनिककानूनप्रवर्तनस्य, नागरिकजवाबदेही, आपराधिकदमनस्य च त्रिविमजवाबदेहीव्यवस्था कानूनानां नियमानाञ्च उल्लङ्घनस्य व्ययस्य वृद्धिं करिष्यति तृतीयं नीतिमार्गदर्शनस्य माध्यमेन सूचीकृतकम्पनयः सूचनाप्रकटीकरणं सुदृढं कर्तुं, निगमशासनस्तरं सुधारयितुम् प्रोत्साहिताः भवन्ति , तथा निवेशकसंरक्षणजागरूकतां वर्धयन्ति।

"अतीतस्य तुलने, पर्यवेक्षणं केवलं घटनायाः अनन्तरं दण्डस्य अपेक्षया, समस्यानां निवारणं समये च पत्ताङ्गीकरणं प्रति अधिकं ध्यानं ददाति, तियान् लिहुई इत्यनेन अपि सुझावः दत्तः यत् पर्यवेक्षणनीतयः अधिकविस्तृताः भवितुम् अर्हन्ति तथा च भिन्न-भिन्न-स्थितीनां कृते अधिक-विशिष्ट-मार्गदर्शनं आवश्यकताः च निर्मातुं शक्यन्ते। निवेशकाः नियामकनीतिषु परिवर्तनं तथा च सूचीकृतकम्पनीभिः एतासां नीतीनां प्रतिक्रियायाः कार्यान्वयनस्य च विषये निकटतया ध्यानं दातव्यम्।