नाटो-संस्थायाः सावधानाः भवन्तु, रूसी-वायु-अन्तरिक्ष-सेनाः युक्रेन-देशे "शक्तिं रक्षन्ति"
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसी-वायु-अन्तरिक्ष-सेनायाः सु-५७-युद्धविमानम् । चित्र स्रोतः रॉयल संयुक्त सेवा संस्थान
चीन युवा दैनिक·चीन युवा दैनिक संवाददाता झांग हाओटियन
रूस-युक्रेनयोः मध्ये अयं संघर्षः सार्धद्विवर्षं यावत् अस्ति । तोप-अग्नि-पूर्णस्य भू-युद्धक्षेत्रस्य विपरीतम् उभयपक्षस्य वायुसेनाः दुर्लभाः एव सम्मुखीकरणं कुर्वन्ति । रूसी-वायु-अन्तरिक्ष-सेना, यस्य बलस्य आकारः, प्रौद्योगिकी-स्तरः च श्रेष्ठः अस्ति, तस्य अधिकांशं सैनिकं, केचन उन्नत-योद्धाश्च युद्धक्षेत्रात् सर्वदा बहिष्कृताः सन्ति केचन रक्षापर्यवेक्षकाः मन्यन्ते यत् एतत् कारणं यत् रूसः युक्रेनस्य वायुरक्षा-अग्निशक्त्याः भयभीतः अस्ति तथा च "स्वस्य बलं रक्षितुम् इच्छति" इति नाटो रूसीसेनायाः प्रथमाङ्कस्य काल्पनिकः शत्रुः अस्ति
युक्रेनदेशस्य आकाशं संकटेन परिपूर्णम् अस्ति
मिचेल् इन्स्टिट्यूट् इत्यस्य वायुसञ्चालनविशेषज्ञः जॉन् बाउमः अमेरिकीवायुसेनायाः कार्यं कृतवान् । अधुना एव सः अमेरिकी "Business Insider" इति जालपुटेन सह साक्षात्कारे अवदत् यत् रूसः निश्चितरूपेण अधिक उन्नतयुद्धविमानानाम् उपयोगं कर्तुं शक्नोति, परन्तु इदं प्रतीयते यत् युक्रेनदेशे कदापि तत् कर्तुं न अभिप्रेतम्, परन्तु "निम्न- risk" way to let them भवतः प्रतिद्वन्द्वस्य विमानविरोधी अग्निना दूरं तिष्ठन्तु।
ब्रिटिशवायुसेनायाः सेवानिवृत्तः अधिकारी एण्ड्रयू कर्टिस् इत्यनेन दर्शितं यत् अस्याः घटनायाः पृष्ठतः तर्कः अवगन्तुं कठिनं नास्ति यत् "रूसः भविष्यस्य युद्धकार्यक्रमेभ्यः विश्वसनीयं वायुशक्तिं धारयितुम् इच्छति...स्पष्टतया, कोऽपि युक्रेनदेशात् परं चिन्तयति।
युक्रेनदेशस्य वायुसेना रूसस्य वायुसेनायाः अपेक्षया बहु लघु अस्ति । अस्मिन् वर्षे आरम्भे मुक्तस्रोतगुप्तचरसंशोधनसङ्गठनस्य "Oryx" इत्यस्य आँकडानुसारं युक्रेनदेशे न्यूनातिन्यूनं १३५ स्थिरपक्षविमानाः, रोटरीपक्षीयविमानाः च नष्टाः परन्तु यतः युक्रेनदेशस्य वायुरक्षासेनाः पाश्चात्यसमर्थनेन एकं निश्चितं युद्धप्रभावशीलतां निर्वाहयन्ति स्म, तस्मात् रूसदेशः स्थितिं महत्त्वपूर्णतया परिवर्तयितुं वायुश्रेष्ठतायाः उपरि अवलम्बितुं असफलः अभवत्
युक्रेनदेशस्य अधिकारिणः समये समये रूसीयुद्धविमानानाम् अवरोहणस्य सूचनां प्रकाशयन्ति । साधारणयुद्धविमानानाम् आक्रमणविमानानाम् अतिरिक्तं युक्रेनदेशेन अस्मिन् वर्षे आरम्भे ए-५० पूर्वचेतावनीविमानं पातितम् इति अपि दावितम्, यत् उच्चमूल्यं लक्ष्यम् आसीत् आस्ट्रेलियादेशस्य वायुसेनायाः सेवानिवृत्तः अधिकारी पीटर लीटनः विश्लेषितवान् यत् रूस-युक्रेन-सङ्घर्षस्य प्रथमेषु कतिपयेषु मासेषु रूसी-वायुसेनायाः महती हानिः अभवत् ततः परं रूसी-सेना स्वस्य रणनीतिं परिवर्त्य सुरक्षित-रूसी-वायुक्षेत्रात् लक्ष्यं प्रति अधिकवारं गोलीकाण्डं कृतवती गतवर्षात् आरभ्य रूसस्य युद्धहानिः वर्धिता अस्ति यत् रूसीसेना अग्रपङ्क्तिसमीपे मार्गदर्शितबम्बं पातुं विमानं प्रेषितवती।
ब्रिटिशराष्ट्रीयसुरक्षाविशेषज्ञः माइकल क्लार्कः अवदत् यत् यदि वायु-एककानां विशेषतः बम्ब-प्रहारकानां युक्रेन-वायुक्षेत्रेण स्वतन्त्रतया उड्डयनं भवति चेत् रूसदेशः स्वस्य वायुशक्तिं अधिकं प्रभावीरूपेण उपयोक्तुं शक्नोति। समस्या अस्ति यत् रूसदेशे केवलं कतिपयानि रणनीतिकबम्बविमानानि सन्ति यदि तस्य ८ वा १० विमानानि अपि हानिः भवति तर्हि तस्य युद्धस्य पर्याप्तं दुर्बलता भविष्यति । तस्य दृष्ट्या यदि रूसी-वायु-अन्तरिक्ष-सेना अन्येषां युद्धानां सामना कर्तुं स्वसैनिकानाम् आकारं निर्वाहयितुम् आशास्ति तर्हि युक्रेन-देशस्य पर्यावरणम् अद्यापि तस्य कृते अतीव भयङ्करम् अस्ति
रूसीसेना उन्नतशस्त्राणां लीकेजं कठोररूपेण निवारयति
"व्यापार-अन्तःस्थः" इत्यनेन सूचितं यत् आधिकारिक-रिपोर्ट्-अनुसारं रूसी-वायु-अन्तरिक्ष-सेना सर्वाणि सक्रिय-माडल-पत्राणि युक्रेन-देशं प्रति न प्रेषितवती । यथा, अस्मिन् संघर्षे रूसीसैन्येन सु-५७ इति चोरीयुद्धविमानानाम् उपयोगः कृतः इति पर्याप्तं प्रमाणं नास्ति । सु-५७ इति पञ्चमपीढीयाः युद्धविमानं गण्यते यत् अमेरिकन-एफ-२२, एफ-३५ इत्येतयोः तुलनीयम् अस्ति । अमेरिकनचिन्तनसमूहस्य "युद्धसंस्था" इत्यस्य रूसीविश्लेषकः जार्ज बरोस् इत्यनेन दर्शितं यत् रूसदेशे बहवः उन्नतविमानाः सन्ति, परन्तु प्रचारकारणात् रूसदेशः अग्रिमयुद्धस्य प्रारम्भात् पूर्वं स्वकीर्तिं निर्वाहयितुम् इच्छति स्यात्, "यदि यदि किमपि अस्ति" इति भ्रष्टं भवति, लज्जाजनकं स्यात्” इति ।
यूरोपीयविदेशसम्बन्धपरिषदः रक्षानीतिविशेषज्ञः गुस्ताव ग्रेसेल् इत्यस्य मतं यत् रूसस्य विद्यमानाः सु-५७ युद्धविमानाः पर्याप्ताः न सन्ति, कुलम् प्रायः २० विमानाः सन्ति, परिचालनव्ययः च अतीव अधिकः अस्ति सः मन्यते यत् यतो हि अन्यप्रकारस्य विमानाः युक्रेनदेशे युद्धकार्यक्रमं कर्तुं समर्थाः सन्ति, तस्मात् रूसदेशः सु-५७-विमानस्य उपयोगाय त्वरितवान् नास्ति । रॉयल एरोनॉटिकल् सोसाइटी इत्यस्य सैन्यविमाननविशेषज्ञः टिम रॉबिन्सन् इत्यस्य अपि एतादृशं मतम् अस्ति । सः सु-५७ चोरीयुद्धविमानानि "उच्चगुणवत्तायुक्तानि सम्पत्तिः, अपि च महत्तराणि सम्पत्तिः" इति बोधयति स्म, रूसदेशः तान् सहजतया नष्टुं न इच्छति इति यदि एतानि उन्नतविमानानि युक्रेनदेशेन नियन्त्रितक्षेत्रे निपातितानि भवन्ति तर्हि तस्य कारणेन रहस्यस्य लीकं भविष्यति, युक्रेनस्य पाश्चात्यसहयोगिनां कृते "वायुप्रहारः" अपि भविष्यति
जॉन् बाउम् इत्यनेन उक्तं यत् रूसस्य निर्णयः यत् केषां शस्त्राणि युक्रेनदेशं प्रविष्टुं शक्नुवन्ति, केन न शक्नुवन्ति इति सावधानगणनायाम् आधारितम् अस्ति “तेषां मतं यत् अस्मिन् क्षणे अधिकानि उन्नतशस्त्राणि प्रयोक्तुं (युद्धविमानानाम्) आक्रमणस्य दरं वर्धयितुं आवश्यकता नास्ति” इति एण्ड्रयू कर्टिस् इत्यनेन उक्तं यत् सामरिकस्तरस्य गहनविश्लेषणात् रूसस्य अभिप्रायः अस्मिन् क्षणे व्यापकसैन्यविजयं न भवति;
नाटो बृहत्तमः चरः एव अस्ति
अमेरिकी-वायु-अन्तरिक्ष-सेना-पत्रिकायाः अनुसारम् अस्मिन् वर्षे एप्रिल-मासे यूरोप-देशस्य शीर्ष-अमेरिका-सैन्य-सेनापतिः क्रिस्टोफर-कावल्ली-इत्यनेन उक्तं यत्, युक्रेन-देशे रूस-देशस्य कुल-विमानानाम् १०% भागः एव नष्टः अस्ति, अद्यापि देशे बहु वायु-शक्तिः अस्ति इति अतिरेकस्य । ज्ञातव्यं यत् यद्यपि रूसी-वायु-अन्तरिक्ष-सेना नाटो-वत् शक्तिशाली नास्ति तथापि रूस-युक्रेन-सङ्घर्षे सीमितभागित्वकाले तया उत्तम-अनुकूलता दर्शिता अस्ति
माइकल क्लार्कस्य मतं यत् यदि रूसदेशः स्वस्य सर्वाणि संसाधनानि युक्रेनदेशे व्यययति तर्हि युद्धस्य स्थितिः अधुना अपेक्षया उत्तमः भविष्यति । परन्तु यथा यथा रूस-युक्रेनयोः मध्ये द्वन्द्वः दीर्घकालं यावत् भवति तथा तथा रूस-नाटो-योः मध्ये प्रत्यक्षसङ्घर्षस्य सम्भावना क्रमेण वर्धमाना अस्ति, "कमपि वर्षद्वयपूर्वस्य अपेक्षया अधिका" इति अतः नाटो-सङ्घस्य सम्मुखीकरणे निष्क्रियतां परिहरितुं रूसीसैन्यं युक्रेनदेशे स्वसर्वशक्तिं प्रयोक्तुं न इच्छति
२०२२ तमे वर्षात् नाटो-सदस्यराष्ट्रैः रक्षाव्ययस्य वृद्धिः कृता, परस्परं च अधिकानि रक्षासम्झौतानि कृताः । "Business Insider" इति पत्रिकायां उक्तं यत् पाश्चात्त्यसैन्यविशेषज्ञाः मन्यन्ते यत् नाटो-सङ्घस्य वायुशक्तिः रूसस्य वायुशक्तिः अपेक्षया अधिका उन्नता च अस्ति, परन्तु पश्चिमदेशः रूसी-वायु-अन्तरिक्ष-बलस्य न्यूनानुमानं कर्तुं न शक्नोति, अतः पूर्वमेव युद्धस्य सज्जतां कर्तव्यम्
पीटर लेटनस्य मतेन रूसदेशः किमपि निर्णयं कुर्वन् नाटो-कारकाणां अवहेलनां न करिष्यति । सः अवदत् यत् रूसदेशः मन्यते यत् नाटो-सङ्घस्य सशस्त्रसङ्घर्षे तस्याः वायुशक्तिः "परपक्षस्य वायु-आक्रमणानां प्रतिरोधाय, स्वस्य भू-सैनिकानाम् रक्षणाय च पर्याप्तकालं यावत् धारयितुं अर्हति" इति एतादृशी "स्क्रिप्ट्" यथार्थतां प्राप्तुं रूसदेशेन केवलं युक्रेनदेशे क्षिप्तुं न अपितु पर्याप्तं नूतनं युद्धविमानं, अभिजातविमानचालकं च संरक्षितव्यम्
लेटनः अवदत् यत् रूसदेशः सशक्तं वायुसेनाम् अस्थापयितुम् इच्छति। एकदा रूसी-वायु-अन्तरिक्ष-सेना महत्त्वपूर्णतया दुर्बलं जातं चेत्, तत् पश्चिम-देशेन सह रूसस्य सौदामिकी-चिप्स्-इत्यस्य क्षतिं करिष्यति । सः अपि विश्लेषितवान् यत् रूसः वायुसञ्चालनविषये सावधानः अस्ति वा इति युक्रेनदेशस्य स्थितिं प्रभावितं करिष्यति, यद्यपि रूस-युक्रेनयोः संघर्षे अयं सैन्यसमूहः पार्श्वे एव अभवत् तथापि तस्य बलं विशेषतः तस्य वायुयुद्धक्षमता अपि बाधकं भविष्यति रूसस्य अग्रे गन्तुं क्षमता सर्वे सैनिकाः युक्रेनदेशाय प्रतिबद्धाः सन्ति।
(स्रोतः चीन युवा दैनिक ग्राहकः)