समाचारं

रुइयन्, वेन्झौ, झेजियांग : ५०० तः अधिकाः सैन्यपरिवारस्य सदस्याः निःशुल्कं शारीरिकपरीक्षां कुर्वन्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य प्रथमदिनाङ्के प्रातःकाले रुइयन्-नगरस्य, वेन्झौ-नगरस्य, झेजियांग-प्रान्तस्य वेटरन्स्-अफेयर्स-ब्यूरो, रुइयन्-जन-अस्पतालस्य स्वास्थ्य-प्रबन्धन-केन्द्रं च संयुक्तरूपेण सैनिकानाम् मातापितृणां, शहीदानां परिवाराणां च निःशुल्क-विशेषशारीरिकपरीक्षां प्रदत्तवन्तः, येन सैन्यपरिवाराः महिमा साझां कर्तुं शक्नोति।
७:३० वादने नगरे निवसतां सैन्यकर्मचारिणां परिवारजनाः क्रमेण शारीरिकपरीक्षाकेन्द्रं प्राप्तवन्तः । किञ्चित्कालानन्तरं केषाञ्चन दूरस्थनगरेभ्यः सैन्यकर्मचारिणां परिवारजनाः अपि अष्टभिः अनन्यशटलबसैः घटनास्थले आगतवन्तः । तस्मिन् दिने कुलम् ५०० तः अधिकाः सैन्यपरिवारस्य सदस्याः निःशुल्कशारीरिकपरीक्षायां उपस्थिताः आसन्, तथा च अतिरिक्तचिकित्साकर्मचारिणः ६:३० वादनात् पूर्वं कार्यं कर्तुं प्रेषिताः येन ते अपि सज्जताः आरब्धाः विचारपूर्वकं एकं लघु उपहारं सज्जीकृतवान्।
शारीरिकपरीक्षाकेन्द्रस्य पञ्जीकरणस्थले चिकित्साकर्मचारिणः उत्साहेन सैन्यपरिवारानाम् शारीरिकपरीक्षासञ्चिकाः स्थापयन्ति स्म, धैर्यपूर्वकं मार्गदर्शनं सुझावं च पृष्टवन्तः, दत्तवन्तः च गहनप्रेमपूर्णं एतत् "चोंगजुन" शारीरिकपरीक्षा उपहारपैकेज् सैन्यपरिवारानाम् विचारशीलं च... उष्णम्‌। ।
"अद्य शारीरिकपरीक्षायै आगन्तुं गौरवम्। अधुना प्राधान्यव्यवहारनीतिः अस्ति। सर्वकारस्य सर्वे पक्षाः अस्माकं सैन्यपितृणां मातृणां च विषये विशेषतया चिन्तिताः सन्ति, गाओलौ-नगरस्य सैन्यबन्धुः चेन् लिहोङ्गः अवदत् यत् तस्य पुत्रः 22 वर्षीयः अस्ति तथा च केवलं एकवर्षं यावत् सेनायाम् अस्ति सः आशास्ति यत् तस्य पुत्रः मनःशान्तिपूर्वकं मातृभूमिं रक्षितुं शक्नोति।
"मम पुत्रः नूतनः नवयुवकः अस्ति यः अस्मिन् वर्षे मार्चमासे सेनायाः सदस्यः अभवत्। तस्य सेनायाः सदस्यत्वेन अस्माकं गौरवः प्राप्तः, अद्य शारीरिकपरीक्षायै आगत्य सः सम्मानितः अभवत्, ताओशान्-नगरस्य सैन्य-बन्धुः .
अवगम्यते यत् रुइआन् वेटरन्स् अफेयर्स ब्यूरो तथा शारीरिकपरीक्षाकेन्द्रम् अस्य शारीरिकपरीक्षायाः आयोजनस्य सज्जतां अर्धमासाधिकं कुर्वतः सन्ति सैन्यपरिवारस्य सदस्यानां कृते स्थले एव शारीरिकपरीक्षायाः अतिरिक्तं शारीरिकपरीक्षाकेन्द्रं द्वारेण अपि करिष्यति -सीमितगतिशीलतायुक्तानां शहीदानां परिवाराणां कृते द्वारे शारीरिकपरीक्षाः। रुइयन् जनचिकित्सालये स्वास्थ्यप्रबन्धनकेन्द्रं देशे दिग्गजानां कृते प्रथमं स्वास्थ्यप्रबन्धनकेन्द्रम् अस्ति, नगरीयजनचिकित्सालये अध्यक्षस्य सहायकः लू जिओहुई इत्यनेन उक्तं यत्, "अस्माकं जनसैनिकानाम् धन्यवादेन ते अस्माकं स्वदेशस्य देशस्य च रक्षणं कुर्वन्ति अग्रपङ्क्तिः, येन वयं पृष्ठभागे शान्तिपूर्वकं सन्तोषेण च जीवितुं कार्यं कर्तुं च शक्नुमः चिकित्सालयः अपि वयं सैन्यबन्धुजनानाम् स्वास्थ्ये सर्वाधिकं योगदानं दातुं प्रतिबद्धाः स्मः।”.
निःशुल्कस्वास्थ्यपरीक्षाः न केवलं प्राधान्यव्यवहारनीतीनां कार्यान्वयनस्य ठोसप्रकटीकरणं भवति, अपितु सैन्यपरिवारानाम् परिचर्यायै, सैनिकानाम् मनसि शान्तिपूर्वकं सैन्यसेवायां प्रवर्धनार्थं च हृदयस्पर्शी कदमः अपि अस्ति दलस्य नेतृत्वसमूहस्य सचिवः, रुइयन् नगरपालिकायाः ​​भूतपूर्वसैनिककार्याणां ब्यूरो इत्यस्य निदेशकः च शि चाङ्गकोङ्गः अवदत् यत् सेनादिने सैनिकानाम् मातापितृणां कृते विशेषा निःशुल्कशारीरिकपरीक्षायाः आरम्भः न केवलं सैनिकानाम् मातापितृणां परिचर्याम् प्रतिबिम्बयति, अपितु सैनिकानाम् मातापितृणां परिचर्याम् अपि प्रतिबिम्बयति, अपितु... समाजस्य सैन्यपरिवारानाम् आदरः समर्थनं च सक्रियसैन्यकर्मचारिणः मनसि शान्तिपूर्वकं सैन्यसेवायां प्रोत्साहयन्तु। तस्मिन् एव काले एतादृशानां व्यावहारिककार्याणां माध्यमेन नगरे सेनायाः वकालतस्य समर्थनस्य च सशक्तं वातावरणं निर्मितं भविष्यति, यत् अधिकान् जनान् राष्ट्ररक्षाकारणे ध्यानं दातुं समर्थनं च कर्तुं प्रोत्साहयितुं आशां कुर्वन् भविष्यति। (याङ्ग वेइवेई, झांग शाओटी) २.
प्रतिवेदन/प्रतिक्रिया