अमेरिकी रक्षासचिवः विमानवाहकयुद्धसमूहं शीघ्रं कर्तुं पृष्टवान् यतः रक्षासचिवः इरान् आक्रमणं करिष्यति इति उक्तवान्
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यतः अमेरिकादेशः मध्यपूर्वे तनावस्य शीतलनं प्रवर्धयति इति दावान् करोति, तस्मात् पञ्चदशपक्षेण घोषितं यत् सः पनडुब्बीः विमानवाहकाः च अस्मिन् क्षेत्रे नियोजयति। एसोसिएटेड् प्रेस् तथा जेरुसलेम पोस्ट् इत्येतयोः १२ दिनाङ्के प्राप्तानां प्रतिवेदनानां आधारेण अमेरिकी रक्षाविभागेन अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये उक्तं यत् अमेरिकी रक्षासचिवः ऑस्टिन् मध्यपूर्वं प्रति मार्गदर्शितक्षेपणास्त्रपरमाणुपनडुब्बी प्रेषयितुं आदेशं दत्तवान्, पृष्टवान् च क्षेत्रं प्रति ड्राइव् इत्यस्य त्वरिततायै "लिङ्कन्" विमानवाहकयुद्धसमूहः ।
अमेरिकी रक्षासचिवः ऑस्टिन स्रोतः : दृश्य चीन
एसोसिएटेड् प्रेस इत्यनेन दर्शितं यत् तस्मिन् एव काले अमेरिकादेशः तस्य मित्रराष्ट्राणि च इजरायल्-देशस्य प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास-सङ्घस्य) च मध्ये युद्धविराम-सम्झौतेः कृते धक्कायन्ते इति अवदन् अधुना एव इरान्-देशे हमास-पोलिट्-ब्यूरो-नेता हनीयेह-इत्यस्य हत्या अभवत्, बेरूत-देशे च लेबनान-देशस्य हिजबुल-सङ्घस्य वरिष्ठ-सेनापतिः आक्रमणं कृत्वा मृतः
पञ्चदशकस्य प्रेससचिवः पैट् रायडरः ११ दिनाङ्के विज्ञप्तौ उक्तवान् यत् तस्मिन् दिने पूर्वं ऑस्टिन् इजरायलस्य रक्षामन्त्री गैलेन्टे इत्यनेन सह आह्वानं कृतवान्, तत्र अमेरिकादेशस्य प्रतिबद्धतायाः पुनः पुष्टिं कृत्वा "इजरायलस्य रक्षणार्थं सर्वान् सम्भवं उपायान् कर्तुं तथा च क्षेत्रीयतनावानां दृष्ट्या तत् सूचयति" इति यथा यथा स्थितिः वर्धते तथा तथा अमेरिकादेशः सम्पूर्णे मध्यपूर्वे स्वस्य सैन्यक्षमतां सुदृढं करोति” इति । जेरुसलेम-पोस्ट्-पत्रिकायाः आह्वानस्य विषये ज्ञातानां सूत्राणां उद्धृत्य उक्तं यत्, गलान्तेः ऑस्टिन्-महोदयाय अवदत् यत् इराणस्य सैन्यसज्जतायाः कारणात् इरान् इजरायल्-देशे प्रमुखं आक्रमणं कर्तुं सज्जः अस्ति इति।
एसोसिएटेड् प्रेस इत्यस्य अनुसारं एशिया-प्रशांतक्षेत्रे स्थितस्य "लिङ्कन्" विमानवाहकयुद्धसमूहस्य मध्यपूर्वं गन्तुं आदेशः दत्तः यत् सः "रूजवेल्ट्" विमानवाहकयुद्धसमूहस्य स्थाने पुनः आगन्तुं योजनां करोति संयुक्त राज्य अमेरिका। ऑस्टिन् गतसप्ताहे अवदत् यत् अस्य मासस्य अन्ते यावत् अमेरिकी-केन्द्रीय-कमाण्डस्य उत्तरदायित्वे लिङ्कन्-नौका आगमिष्यति इति।
अस्पष्टं यत् ११ तमे दिनाङ्के ऑस्टिनस्य नवीनतमस्य आदेशस्य सम्यक् किं अर्थः, न च लिङ्कन् मध्यपूर्वं प्रति कियत् शीघ्रं गमिष्यति इति। एतत् विमानवाहकं F-35 युद्धविमानं F/A-18 युद्धविमानं च वहति । रायडरः अपि न व्याख्यातवान् यत् यूएसएस जॉर्जिया मार्गदर्शिता क्षेपणास्त्रपरमाणुपनडुब्बी मध्यपूर्वं प्रति कियत् शीघ्रं गमिष्यति इति ।
सः अपि अवदत् यत् आह्वानस्य समये ऑस्टिन्, गैलेन्टे च गाजा-पट्टिकायां इजरायलस्य सैन्यकार्यक्रमस्य विषये अपि चर्चां कृतवन्तौ, नागरिकहतानां न्यूनीकरणस्य महत्त्वं च। तयोः मध्ये दूरभाषस्य एकदिनपूर्वमेव इजरायल्-देशः १० दिनाङ्के प्रातःकाले गाजा-नगरस्य विद्यालयात् परिवर्तितस्य आश्रयस्य उपरि आक्रमणं कृतवान् । प्यालेस्टिनी-स्वास्थ्य-अधिकारिणः अवदन् यत् अस्मिन् विमान-आक्रमणे न्यूनातिन्यूनं ८० जनाः मृताः, प्रायः ५० जनाः च घातिताः, येन प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य आरम्भात् १० मासेषु घातकतम-आक्रमणेषु अन्यतमः अभवत्# गहरीअच्छालेखयोजना#