समाचारं

गुइझोउ प्रान्तीय रेडक्रॉस् सोसायटी आपत्कालीनप्रथमचिकित्साशिक्षकप्रशिक्षणपाठ्यक्रमं कर्तुं सैन्यं गतः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्त ५ तः १० पर्यन्तं गुइझोउ प्रान्तीयरेडक्रॉस् संयुक्तरसदसहायकबलस्य ९२५ तमे अस्पताले गुइयाङ्गनगरे गुइझौनगरे स्थितानां सैनिकानाम् अधिकारिणां सैनिकानाञ्च, नागरिककर्मचारिणां, प्रमुखसैनिकानाम् च कृते रेडक्रॉस्-आपातकालीनप्रथमचिकित्साशिक्षकप्रशिक्षणपाठ्यक्रमः आयोजितः
सैन्य-नागरिक-एकीकरण-विकास-रणनीत्याः उत्तमसेवायै, अधिकारिणां, सैनिकानाम्, जनानां च जीवनसुरक्षां सुनिश्चित्य सैन्यस्य कृते उच्चगुणवत्तायुक्तानां आपत्कालीन-उद्धार-शिक्षकाणां समूहस्य संवर्धनं प्रशिक्षणस्य उद्देश्यम् अस्ति |.
गुइझोउ-नगरे स्थितानां प्रासंगिकसैनिकानाम् कुलम् ३० प्रशिक्षुणः अस्मिन् प्रशिक्षणपाठ्यक्रमे भागं गृहीतवन्तः । प्रशिक्षणसामग्रीयां रेडक्रॉस्-आन्दोलनस्य मूलभूतज्ञानं, प्रथमचिकित्सायाः परिचयः, हृदय-फुफ्फुस-पुनरुत्थानः, आघात-उद्धारः अन्ये च मूलकौशलः, तथैव सामान्य-आपातकाल-आकस्मिक-चोट-आपातकाल-प्रतिक्रिया, निबन्धनं च व्यापकरूपेण समाविष्टम् अस्ति
तदतिरिक्तं प्रशिक्षणे विशेषतया प्राथमिकचिकित्साशिक्षणकौशलं पद्धतयश्च शिक्षिताः येषु रेडक्रॉस् आपत्कालीनप्रथमचिकित्साशिक्षकाणां निपुणता आवश्यकी भवति, येन प्रशिक्षुणः योग्याः रेडक्रॉस्प्रथमचिकित्साशिक्षकाः भवेयुः इति सुनिश्चितं भवति।
प्रशिक्षणस्य कालखण्डे प्रान्तीयरेडक्रॉस् सोसायटी इत्यनेन सैद्धान्तिकव्याख्यानम्, स्थलगतव्यावहारिकम् इत्यादिभिः विविधैः शिक्षणपद्धतिभिः अल्पकाले एव आपत्कालीन-उद्धारस्य प्रमुख-तकनीकानां आवश्यकवस्तूनाञ्च शीघ्रं निपुणतां प्राप्तुं समर्थाः भवेयुः इति शिक्षण-अनुभवयुक्ताः अनेकाः शिक्षकाः प्रेषिताः | संचालनं, अनुकरण-अभ्यासं च। तत्सह प्रशिक्षणवर्गः परीक्षणव्याख्यानैः, परस्परमूल्यांकनैः अन्यैः कडिभिः च छात्राणां शिक्षणस्तरं आत्मविश्वासं च निरन्तरं सुधारयति।
षड्दिनानां तीव्र अध्ययनस्य अभ्यासस्य च अनन्तरं सर्वे प्रशिक्षुाः सैद्धान्तिकपरीक्षां, व्यावहारिकमूल्यांकनं, परीक्षणव्याख्यानं च सफलतया उत्तीर्णाः अभवन्, चीनस्य रेडक्रॉस् सोसायटीतः आपत्कालीनप्रथमचिकित्साशिक्षकप्रमाणपत्रं च सफलतया प्राप्तवन्तः।
पाठ/गुइझोउ दैनिक आकाश नेत्रसमाचारस्य संवाददाता हुआङ्ग जुन
सम्पादक/पेंग फंगरोंग
द्वितीय दृष्टान्त/ली बिंग
तृतीयः परीक्षणः/ली यिंग
प्रतिवेदन/प्रतिक्रिया