समाचारं

पुटिन् एकं वीडियो भाषणं करोति!

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये मास्कोराज्ये "देशभक्तप्रदर्शनकेन्द्रे" रूसी "सेना-२०२४" अन्तर्राष्ट्रीयसैन्यप्रौद्योगिकीमञ्चः उद्घाटितः । रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् मञ्चे एकं वीडियो भाषणं कृतवान्।

चित्रैः सह सीसीटीवी-वार्ता-समाचाराः

पुटिन् उक्तवान् यत् अस्मिन् मञ्चे रूसी रक्षाउद्योगस्य उद्यमाः स्वस्य उन्नतं अद्वितीयं च विकासपरिणामं प्रदर्शयिष्यन्ति।

पुटिन् इदमपि अवदत् यत् रूसः संयुक्तरूपेण समानं अविभाज्यसुरक्षां निर्मातुं निष्पक्षतरं बहुध्रुवीयं नूतनं विश्वं निर्मातुं च सभायां भागं गृह्णन्तः सर्वैः पक्षैः सह साझेदारीम् मूल्यं ददाति, विकसितुं च इच्छति।

रूसस्य रक्षामन्त्री : विशेषसैन्यकार्यक्रमाः रूसस्य पश्चिमस्य च सशस्त्रसङ्घर्षः अस्ति

१२ तमे स्थानीयसमये रूसस्य रक्षामन्त्री बेलोसोवः रूसी "सेना-२०२४" अन्तर्राष्ट्रीयसैन्यप्रौद्योगिकीमञ्चस्य उद्घाटनसमारोहे भाषणं दत्तवान् यत् विशेषसैन्यकार्यक्रमः रूसस्य पाश्चात्यसामूहिकस्य च सशस्त्रसङ्घर्षः अस्ति, तस्य कारणं च इति संयुक्तराज्यसंस्था तस्य मित्रराष्ट्राणि च स्वस्य वर्चस्वं निर्वाहयितुम् इच्छन्ति, बहुध्रुवीयस्य न्यायपूर्णस्य च नूतनविश्वव्यवस्थायाः स्थापनां निवारयितुं इच्छन्ति।

रूसस्य रक्षामन्त्री बेलोसोवः (सञ्चिकाचित्रम्)

एतादृशे आधुनिकसशस्त्रसङ्घर्षे चत्वारि शर्ताः एकत्रैव पूर्यन्ते चेत् एव विजयः प्राप्तुं शक्यते इति बेलोसोव् इत्यस्य मतम् । प्रथमं सैनिकानाम् अत्यन्तं आधुनिकशस्त्राणि, विशेषतः उच्च-सटीक-शस्त्राणि प्रदातुं, द्वितीयं नूतनानां सामरिकयुद्धपद्धतीनां प्रयोगः, तृतीयः कृत्रिम-सहितानाम् उन्नत-प्रौद्योगिकी-आधारानाम् उपयोगः intelligence एकं प्रभावी कमाण्डव्यवस्थां स्थापयतु चतुर्थं सैन्यप्रशिक्षणपद्धतिषु निरन्तरं सुधारः, विशेषतः सेनापतयः प्रशिक्षणं सुदृढं कर्तुं;

स्रोतः सीसीटीवी न्यूज क्लाइंट

प्रतिवेदन/प्रतिक्रिया