समाचारं

चेलुयुन-शेयर-बजारस्य उल्लासस्य पृष्ठतः : खरब-स्तरीय-दौडः, अनसमाधानं च समस्याः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मकाले सायंकाले व्यस्तसमये बैडु-नक्शे दर्शयति यत् बीजिंग-नगरस्य यातायातस्य स्थितिः "सर्वः रक्ता" अस्ति । परन्तु बीजिंग यिझुआङ्ग आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य अनेकक्षेत्रेषु नागरिकानां भावनाः किञ्चित् भिन्नाः सन्ति - रक्तवर्णेषु हरितवर्णस्य वा पीतवर्णस्य वा स्पर्शः भवति
बीजिंग-नगरस्य एकमात्रः राष्ट्रिय-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रः इति नाम्ना यिझुआङ्ग-नगरे रोजगारस्य आवासस्य च महत्त्वपूर्णः पृथक्करणः अस्ति pedestrians, अमोटरवाहनानां मोटरवाहनानां च मिश्रणं यातायातस्य जटिलतां बहु वर्धयति ।
अद्यत्वे यिझुआङ्ग-उच्चस्तरीय-स्वायत्त-वाहन-प्रदर्शन-क्षेत्रे गच्छन् भवन्तः स्मार्ट-इन्टीग्रेटेड्-पेटिकाः, परिवर्तित-बहु-कार्यात्मक-इन्टीग्रेटेड्-पोल्स् च मार्गस्य पार्श्वे व्यवस्थापिताः द्रष्टुं शक्नुवन्ति प्रदर्शनक्षेत्रे मार्गपार्श्वसंवेदनप्रणाली, यातायातसंकेतनियन्त्रणप्रणाली, वाहन-मार्गसहकारिसञ्चारप्रणाली च नियोजिताः, तथा च लिडार, मिलीमीटर्-तरङ्गरडार, कृत्रिमबुद्धिकैमरेण च वाहन-मार्गपरस्परसंयोजनं कार्यान्वितम् अस्ति
मुख्यनगरीयक्षेत्रे प्रायः ६० वर्गकिलोमीटर् व्याप्ते क्षेत्रे न केवलं लुओबो कुआइपाओ, पोनी.आइ, वेराइड् ज़िक्सिङ्ग् इत्यादीनां स्वायत्तवाहनचालनकार्यक्रमानाम् एकः सङ्ख्या अस्ति, अपितु ३०० तः अधिकाः चौराहाः अपि बुद्धिपूर्वकं परिवर्तिताः सन्ति, यथा ते सन्ति मार्गे स्थापितं।अस्मिन् "मस्तिष्कं" "नेत्राणि" च सन्ति, प्रभावीरूपेण यातायातप्रवाहं विमुखयति, तथा च मार्गस्य यातायातदक्षतायां सुरक्षायां च महत्त्वपूर्णं सुधारं करोति।
"स्मार्टकाराः" "स्मार्टमार्गाः" आवश्यकाः सन्ति सम्प्रति व्यापारसञ्चालनस्य सेवाप्रतिमानस्य च विस्तारः अन्वेषणं च अत्र त्वरितम् अस्ति । विस्तारस्य आधिकारिकरूपेण समाप्तेः अनन्तरं सहस्राधिकाः नूतनाः स्मार्ट-चतुष्पथाः योजिताः भविष्यन्ति इति अपेक्षा अस्ति, येन यातायात-जाम-समस्याः अधिकतया न्यूनीभवन्ति इति अपेक्षा अस्ति
यिझुआङ्ग-विमानचालकः राष्ट्रियवाहन-मार्ग-मेघ-एकीकरण-प्रक्रियायाः सूक्ष्म-विश्वः एव अस्ति । अस्मिन् वर्षे जनवरीमासादारभ्य उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः, लोकसुरक्षामन्त्रालयः, परिवहनमन्त्रालयः अन्ये च प्रासंगिकमन्त्रालयाः आयोगाः च बुद्धिमान् सम्बद्धवाहनानां "वाहन-मार्ग-मेघ-एकीकरणं" प्रवर्धयितुं क्रमेण सूचनाः जारीकृतवन्तः जुलाईमासात् आरभ्य स्वयमेव चालयितुं चेरोड्-विषयकं च अवधारणा-समूहाः यथा फोक्सवैगन-परिवहनं (600611.SH) तथा किङ्ग्-लाङ्ग-मोटर्स् (600686.SH) इत्यादीनि २० व्यापारदिनेषु प्रायः २००% वर्धितानि सन्ति शीर्षस्तरीयस्य डिजाइनस्य दृष्ट्या वा विपण्यलोकप्रियतायाः दृष्ट्या वा, "वाहन-मार्ग-मेघ-एकीकरणं" औद्योगिक-परिमाणस्य निर्माणस्य अनुप्रयोगस्य च कृते महत्त्वपूर्ण-कालस्य प्रवेशं कृतवान् अस्ति
चीनस्य सोसाइटी आफ् ऑटोमोटिव् इन्जिनियर्स् इत्यस्य अन्येषां च संस्थानां प्रतिवेदनानां अनुसारं उद्योगस्य अन्तःस्थजनानाम् अनुमानानाम् अनुसारं चीनस्य ५४ लक्षकिलोमीटर् अधिकस्य राजमार्गस्य "स्मार्ट" पक्षैः पुनः स्थापनस्य व्ययः प्रायः २.७ खरब युआन् भविष्यति अस्य कारणात् वाहन-मार्ग-मेघ-एकीकरणं मम देशस्य अग्रिमः कोटि-कोटि-रूप्यकाणां “नवीन-उच्च-गति-रेल” योजना इति मन्यते ।
परन्तु चीन बिजनेस न्यूजस्य संवाददातृभिः अद्यैव बीजिंग, शङ्घाई, ग्वाङ्गझौ इत्यत्र स्थले एव अन्वेषणस्य समये ज्ञातं यत् यद्यपि खरबस्तरीयस्य पटलस्य दृष्टिः अतीव सुन्दरी अस्ति तथापि एतावता केचन स्थानीयाः सिलोः सन्ति, एकीकृत-उद्योग-मानकानां अभावः, तथा च... विभिन्नानां उद्यमानाम् स्थानीयसरकारानाञ्च निर्माणयोजनानि बृहत् अन्तरं, मार्गान्तसूचनायाः न्यूनवैधता च इत्यादीनां समस्यानां समाधानं करणीयम्।
यिझुआङ्ग अभ्यासः : स्मार्टकारानाम् स्मार्टमार्गाणां आवश्यकता भवति
यदि भवान् रोङ्गजिङ्ग् ईस्ट् स्ट्रीट् तः केचुआङ्ग् ५ वी स्ट्रीट् यावत् वाहनं चालयति तर्हि हरितप्रकाशेषु न स्थगयित्वा ९ चौराहपर्यन्तं वाहनानि गन्तुं शक्नुवन्ति ।
एतयोः वीथियोः चौराहे चाइना बिजनेस न्यूज् इत्यस्य एकः संवाददाता चौराहे बहुकार्यात्मकध्रुवेषु स्थापिताः एकदर्जनाधिकाः कॅमेरा अन्ये च संवेदकाः दृष्टवन्तः प्रासंगिकस्रोतानां अनुसारं बहु-संवेदक-परिचय-कॅमेरा विद्युत्-पुलिस/बायोनेट्-कानून-प्रवर्तन-यन्त्रस्य रूपेण अपि कार्यं करोति यातायातस्य वाहनस्य च अनुज्ञापत्राणि चक्षुषः कॅमेरा दृष्टिरेखायाः अन्धस्थानस्य पूरकं भवति -समयः तथा यातायातप्रबन्धनार्थं सटीकदत्तांशसमर्थनम्।
चौराहे स्थितः उपकरणपेटी एज कम्प्यूटिंग् उपकरणैः सुसज्जिता अस्ति, यत् उपरि उल्लिखितानां यातायातदत्तांशं वास्तविकसमये संसाधितुं शक्नोति, वास्तविकस्थित्यानुसारं संकेतप्रकाशसमयं बुद्धिपूर्वकं समायोजयितुं शक्नोति, यातायातप्रवाहस्य अनुकूलनं च कर्तुं शक्नोति पूर्वदत्तांशैः ज्ञातं यत् प्रदर्शनक्षेत्रे प्रत्येकस्मिन् चौराहे यातायातप्रकाशपरिवर्तनस्य समयान्तरं मार्गे वास्तविकयातायातप्रवाहस्य आधारेण प्रतिदिनं औसतेन ११० वारं गतिशीलरूपेण समायोजितुं शक्यते
बैडु इत्यस्य परिवहनव्यापारविभागस्य महाप्रबन्धकः हान गुओहुआ चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् यतः एतेषु परिदृश्येषु उच्चविलम्बतायाः आवश्यकताः सन्ति तथा च अनेकेषां परिदृश्यानां सेवां कुर्वन्ति, अतः एकस्मिन् चौराहे प्रयुक्ता कम्प्यूटिंग् शक्तिः प्रायः २००TOPS भवति स्मार्ट-चतुष्पथस्य मूल्यं मध्य-परिधितः निम्न-परिधितः उच्च-परिधिपर्यन्तं भवति, तथा च लक्षशः युआन्-क्रमेण भवति । यथा यथा स्केलः वर्धते तथा तथा व्ययः न्यूनः भवति ।
सः "वाहन-मार्ग-मेघ-एकीकरणम्" द्विचक्रिक-बुद्धेः "ईश्वरस्य दृष्टिकोणं" प्राप्तुं साहाय्यं करोति इति वर्णितवान्, अर्थात् केवलं वाहन-पार्श्वसंवेदकैः बोधस्य अन्धबिन्दून् पूरयितुं सर्वेषां मार्ग-अन्तर्गत-संरचनानां अङ्कीकरणस्य माध्यमेन डिजिटल-मिथुनानां साक्षात्कारः .
कार्यस्य आवश्यकतायाः कारणात् हान गुओहुआ इत्यस्मै प्रायः उत्तरपञ्चम-रिंग-मार्गस्य बहिः आर्क-भवनात् दक्षिणपूर्व-पञ्चम-रिंग-मार्गे यिझुआङ्ग-नगरं यावत् धावितव्यम् अस्ति
सः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् बीजिंग-नगरस्य स्मार्ट-जालं मूलतः त्रीणि मुख्यरेखाः परितः परिभ्रमति, यत्र एल४ सेवां करोति, एल२ सेवां करोति, नगरशासनस्य सेवां च करोति ।
आरम्भे बुद्धिमान् जालस्य निर्माणं L4 सेवां कर्तुं आसीत्, परन्तु वस्तुतः अद्यापि L4 काराः अत्यल्पाः सन्ति निवेशस्य निर्माणस्य च अनन्तरं यदि बृहत्-परिमाणेन प्रतिकृतिः प्राप्तुं न शक्यते तर्हि निवेशस्य निर्माणस्य च व्यय-प्रभावशीलता अपि भविष्यति न्यूनम्‌। उद्योगे कतिपयवर्षेभ्यः अन्वेषणस्य अनन्तरं अद्यावधि L2-स्तरीयवाहनानि सेवाव्याप्तेः मध्ये समाविष्टानि सन्ति, यिझुआङ्ग् वैश्विकसूचनानियन्त्रणेन यिझुआङ्ग्-नगरे ३०० तः अधिकाः चौराहाः आच्छादिताः, प्रातःकाले चरमकालस्य सर्वेषां कुलयात्रासमयस्य आधारेण , प्रस्थानात् गन्तव्यस्थानं यावत्, तथा लक्ष्यस्य कृते अनुकूलनं कुर्वन्तु, सर्वेषां चौराहानां समन्वयं नियन्त्रणं च कुर्वन्तु, अधिकं कुशलं यातायातं च प्राप्तुं शक्नुवन्ति।
विशेषतः बृहत्प्रतिमानानाम् क्षमतया वयं सर्वतोमुखीसंवेदीदत्तांशस्य उपयोगं कृत्वा जामस्य सम्भावनायाः निर्धारणाय अपि कर्तुं शक्नुमः, तथा च कतिपयेषु घण्टेषु कुत्र जामः भविष्यति, जामः किमर्थं भविष्यति, जामस्य समाधानं कथं कर्तव्यम् इत्यादीनि पूर्वानुमानं कर्तुं अनुकरणकटौतिं सुपरइम्पोज् कर्तुं शक्नुमः .तथा स्वयमेव संकेतप्रकाशसमययोजनां अनुकूलितं कुर्वन्तु इत्यादि।
बीजिंग यिझुआङ्गतः आधिकारिकप्रकाशनानाम् अनुसारं बीजिंग उच्चस्तरीय स्वायत्तवाहनचालनप्रदर्शनक्षेत्रस्य क्लाउड् नियन्त्रणमञ्चेन बीजिंग आर्थिकप्रौद्योगिकीविकासक्षेत्रे ४२० तः अधिकेभ्यः चौराहेभ्यः आँकडानां प्रवेशः प्राप्तः, तथा च कुलम् ८०० तः अधिकानां चौराहानां प्रवेशः प्राप्तः अस्ति स्वायत्त चालन परीक्षण वाहन। प्रतिदिनं प्रायः ३००T आँकडान् प्राप्तुं, संसाधितुं च शक्नोति । मेघनियन्त्रणमञ्चस्य विशालपर्दे मार्गस्य स्थितिः तेषां डिजिटलयुग्मदृश्यानि च, चौराहस्य बुद्धिमान् सूचनानियन्त्रणदत्तांशः इत्यादयः वास्तविकसमये प्रदर्शिताः भवन्ति, स्वायत्तचालकवाहनानां संचालनस्थितिः च पृच्छितुं शक्यते
तदतिरिक्तं, क्लाउड् नियन्त्रणमञ्चः गतिशीलरूपेण 300 तः अधिकानि चौराहानि कवरं कृत्वा वास्तविकसमयसूचनाः प्रकाशयिष्यति बुद्धिमान् चौराहसुविधाः यातायातप्रकाशस्य स्थितिं, हरिततरङ्गस्य अनुशंसितगतिम् अन्यसूचनाः च नक्शाव्यापार नेविगेशन एप् तथा नेटवर्क-सम्बद्धवाहनटर्मिनलेषु वास्तविकरूपेण धक्कायितुं शक्नुवन्ति समयः।सदृशस्य "अनुशंसितवेगस्य" माध्यमेन 60 हरितप्रकाशैः सह बहुविधं चौराहं गन्तुं शक्नोति" स्वरप्रोम्प्ट्स् चालकान् चालनसहायतां प्रदातुं।
विशेषतः सूचनानियन्त्रण अनुकूलनस्य दृष्ट्या आधिकारिकदत्तांशः दर्शयति यत् मेघनियन्त्रणमञ्चः आँकडाधाररूपेण कार्यं करोति बीजिंग आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य ६० वर्गकिलोमीटर् मध्ये ६७ मार्गाः हरिततरङ्गयानयानं प्राप्तवन्तः, २५७ चौराहाः गतिशीलतां प्राप्तवन्तः optimization विगतवर्षे, चौराहे औसतवाहनविलम्बः ३३% न्यूनीकृतः, औसतवाहनवेगः च ४५% वर्धितः
रिपोर्टरस्य अवगमनानुसारं भविष्यस्य प्रदर्शनक्षेत्रस्य मेघनियन्त्रणमञ्चः नगरस्य एकीकृतमेघनियन्त्रणमञ्चरूपेण कार्यं करिष्यति तथा च बीजिंग आर्थिकविकासक्षेत्रस्य, टोङ्गझौमण्डलस्य, शुन्यीमण्डलस्य च समर्थनसेवाः प्रदास्यति, मूल ६० वर्गकिलोमीटर्तः प्रायः यावत् विस्तारं करिष्यति 600 वर्गकिलोमीटर् यावत् आँकडानां अधिकं अन्वेषणं गहनमुक्तसञ्चालनेषु, व्यापकस्मार्टपरिवहनप्रबन्धने, कृत्रिमबुद्धिउद्योगसेवासु च समर्थनक्षमता।
दश अरब स्तरीय परियोजना प्रारब्ध
"चीनस्य विद्युत्वाहनानि पूर्वमेव विश्वस्य अग्रणीः सन्ति। यदि वयं निरन्तरं नेतृत्वं कर्तुम् इच्छामः तर्हि बुद्धिमान् संजालसंयोजनं द्वितीयः चरणः अस्ति, अतः सर्वे चेलुयुन् ट्रैक इत्यत्र ध्यानं ददति, दक्षिणकोरिया हुआ इत्यनेन चीन बिजनेस न्यूज इत्यस्मै उक्तम् व्याख्याति।
एकः अभ्यासकः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् अस्मिन् वर्षे जनवरीमासे कम्पनीयाः ध्यानं बुद्धिमान्संपर्कस्य विषये नासीत् तथापि बुद्धिमान् सम्बद्धानां वाहनानां बहु-संयोजकानाम् “वाहन-मार्ग-मेघ-एकीकरण” अनुप्रयोगाय पायलट्-नगरानां सूचीयाः प्रकाशनेन सह। city ​​bidding, the company's focus has been on प्रासंगिकविभागानाम् स्थापनायाः कारणात् उद्योगाय अधिकं विपण्यस्थानं प्राप्तम् अस्ति सम्प्रति उद्योगः एतेषु २० नगरेषु परियोजनासु सुरक्षिततां कर्तुं कठिनं कार्यं कुर्वन् अस्ति। अस्मिन् वर्षे उत्तरार्धे आगामिवर्षस्य प्रथमार्धे च एतेषु प्रायोगिकनगरेषु परियोजनाः क्रमेण आरभ्यन्ते इति उद्योगः अपेक्षते।
विशिष्टनिर्माणस्थितेः विषये राष्ट्रियबुद्धिमत्संबद्धवाहननवीनीकरणकेन्द्रस्य आँकडानुसारं मम देशस्य वाहन-मार्ग-मेघ-एकीकरण-उद्योगः चतुर्धा विभक्तुं शक्यते : बुद्धिमान् सम्बद्धवाहनानि, बुद्धिमान् मार्गपार्श्वे आधारभूतसंरचना, मेघनियन्त्रणमञ्चाः, मूलभूतसमर्थनम् च। २०२५ तमे वर्षे मार्गस्य पार्श्वे आधारभूतसंरचनायाः उत्पादनमूल्यं २२.३ अरब युआन् यावत् भविष्यति, यस्य भागः प्रायः २६.४% भवति ।
हान गुओहुआ पत्रकारैः उक्तवान् यत् "वाहन-मार्ग-मेघ-एकीकरणस्य" निर्माणस्य पृष्ठतः, अस्मिन् बहुविभागानाम् उद्यमानाञ्च निकटसहकार्यं भवति, येन श्रमव्यवस्थायाः तुल्यकालिकं निकटं विभाजनं भवति
तेषु नीतिनिर्माणं, धनसङ्ग्रहः, परियोजनानिरीक्षणं च सर्वकारस्य दायित्वं वर्तते । सरकारीविभागैः प्रासंगिकनीतिदस्तावेजान् निर्गत्य चेलु मेघसंजालस्य निर्माणस्य लक्ष्याणि आवश्यकताश्च स्पष्टीकृतानि, परियोजनायाः कार्यान्वयनस्य प्रवर्धनार्थं च महतीं वित्तीयनिधिं निवेशितवती अस्ति तस्मिन् एव काले बोली-आदि-विधिभिः निर्माणे भागं ग्रहीतुं सर्वकारीयविभागाः अपि उत्कृष्टान् उद्यमानाम् आरम्भं कृतवन्तः ।
आधारभूतसंरचनानिर्माणे महत्त्वपूर्णशक्तिरूपेण संचालकाः संचारजालस्य स्थापनस्य, परिपालनस्य च उत्तरदायी भवन्ति । विभिन्नसंवेदनयन्त्राणां मेघमञ्चानां च मध्ये सुचारुसञ्चारं सुनिश्चित्य वाहन-मार्गमेघजालस्य कृते न्यूनविलम्बतायुक्तानि, उच्चविश्वसनीयतायुक्तानि आँकडासंचरणमार्गाणि प्रदातुं संचालकाः 5G इत्यादीनां उन्नतसञ्चारप्रौद्योगिकीनां उपयोगं कुर्वन्ति
बैडु, अलीबाबा इत्यादीनि प्रौद्योगिकीकम्पनयः अपि सन्ति ये मूलप्रौद्योगिकीः समाधानं च प्रदास्यन्ति । प्रौद्योगिकीकम्पनयः वाहन-मार्गमेघजालस्य निर्माणार्थं एल्गोरिदम्, मेघमञ्चाः, आँकडासमर्थनं च प्रदातुं स्वस्य प्रौद्योगिकीलाभानां उपयोगं कुर्वन्ति । यथा, बैडु स्वस्य बुद्धिमान् वाहनचालनस्य बुद्धिमान् परिवहनसमाधानस्य च माध्यमेन वाहनानां कृते सटीकमार्गनियोजनं बाधापरिहारचेतावनीसेवाः च प्रदाति
सामान्यसमायोजकः उपकरणक्रयणस्य, स्थापनायाः, प्रणालीसमायोजनस्य च उत्तरदायी भवति । एकीकृतकर्तारः परियोजनायाः आवश्यकतानुसारं विविधानि संवेदनयन्त्राणि, कम्प्यूटिंग-एककानि, सॉफ्टवेयर-मञ्चानि च क्रियन्ते, प्रणाल्याः स्थिरसञ्चालनं सुनिश्चित्य तान् संस्थापयन्ति, त्रुटिनिवारणं च कुर्वन्ति तत्सह, एकीकृतकर्ता प्रणाल्याः पश्चात् परिपालनस्य उन्नयनस्य च उत्तरदायी अपि भवति । वर्तमान समये संचालकाः प्रौद्योगिकीकम्पनयः च प्रायः "सङ्ग्रहकर्तुः" भूमिकां निर्वहन्ति ।
वर्तमान समये मार्गस्य वाहनतः मार्गे मेघजालपरिवर्तनस्य व्ययः अनेककारकैः प्रभावितः भविष्यति, यथा मार्गस्य दीर्घता, आवश्यकस्य उपकरणस्य प्रकारः परिमाणं च, तकनीकीसमाधानस्य जटिलता, क्षेत्रीयभेदाः इत्यादयः नियतगणना कठिना भवति व्ययदत्तांशः। केवलं मार्ग-अन्त-रूपान्तरणस्य दृष्ट्या "वाहन-मार्ग-मेघ-एकीकरणम्" संवेदन-एककाः (संवेदकाः), गणना-एककाः (चिप्स् इत्यादयः), संचार-एककाः इत्यादयः समाविष्टाः डिजिटल-समाधानस्य सम्पूर्णं समुच्चयं आच्छादयति परिवर्तन-व्ययः भवितुम् अर्हति सम्प्रति प्रतिकिलोमीटर् कोटिरूप्यकाणां व्ययः भवति ।
अन्तिमेषु मासेषु अनेकस्थानेषु वाहन-मार्ग-मेघ-एकीकरण-प्रदर्शन-प्रकल्पाः गहनतया आरब्धाः सन्ति । अस्मिन् वर्षे जुलैमासे चाङ्गचुन्-नगरेण "वाहन-मार्ग-मेघ-एकीकरणस्य" निर्माणं कर्तुं आगामिषु त्रयेषु वर्षेषु १२.७ अरब युआन् निवेशस्य योजना घोषिता तथा च व्यापकरूपेण परिवहनकेन्द्राणि, नगरीयमार्गाः, द्रुतमार्गाः, तथा द्रुतमार्गाः। अस्मिन् वर्षे जूनमासे हुबेई-प्रान्तनिवेशपरियोजनायाः ऑनलाइन-अनुमोदन-पर्यवेक्षण-मञ्चेन नवीनतमेन ज्ञातं यत् वुहानस्य “वाहन-मार्ग-मेघ-एकीकरणम्” प्रमुख-प्रदर्शन-परियोजना नगर-विकास-सुधार-आयोगेन अनुमोदितः अस्ति, यस्य पञ्जीकृत-राशिः १७ अरब-युआन् अस्ति
बीजिंगद्वारा जारीकृतं "बीजिंगवाहन-सडक-मेघं एकीकृतं नवीनं आधारभूतसंरचनानिर्माणपरियोजनां (प्रारम्भिकविन्यासः, निर्माणचित्रनिर्माणनिर्माणं) निविदाघोषणा" उदाहरणरूपेण गृहीत्वा अस्याः परियोजनायाः निवेशपरिमाणं ९.९३९ अरब युआन् यावत् अभवत् परियोजनायाः निर्माणं टोङ्गझौ-मण्डले, शुन्यी-मण्डले, चाओयाङ्ग-मण्डले अन्येषु क्षेत्रेषु च कर्तुं योजना अस्ति, यत्र प्रायः २३२४ वर्गकिलोमीटर्-क्षेत्रे ६,०५० मार्ग-चतुष्पथाः सन्ति, तथा च द्वय-गुप्तचर-निजी-जाल-जालस्य निर्माण-नवीनीकरण-परियोजना अपि अन्तर्भवति केंद्र।
चीन-अन्तर्राष्ट्रीय-वित्त-प्रतिभूति-संस्थायाः पूर्वं उपर्युक्त-बोली-घोषणाम् अङ्गीकृत्य ज्ञातं यत् मार्गस्य पार्श्वे बुद्धिमान् आधारभूतसंरचनायाः एकस्य चौराहस्य मूल्यं ४३४,००० युआन् इत्येव अधिकम् अस्ति, यस्य मूल्यं एज कम्प्यूटिंग् नोड् एमईसी, बुद्धिमान् टर्मिनल् आरएसयू, लिडार् इत्यादीनां मूल्यं अपेक्षाकृतं भवति उच्चानुपातः, क्रमशः १३.३८% , ५.३३%, १.४९% च ।
चीनसोसाइटी आफ् ऑटोमोटिव इन्जिनियर्स् इत्यनेन विमोचितस्य "वाहन-मार्ग-मेघस्य एकीकृतस्य बुद्धिमान् संयोजितवाहन-उद्योगस्य वृद्धिशील-उत्पाद-मूल्यस्य पूर्वानुमानस्य" अनुसारं तटस्थ-अपेक्षा-परिदृश्यस्य अन्तर्गतं, अपेक्षा अस्ति यत् वाहन-मार्गस्य उत्पादन-मूल्यं -cloud integrated intelligent connected vehicle industry will increase in 2025 and 2030. 729.5 अरब युआन् तथा 2582.5 अरब युआन् मध्ये औद्योगिक विकासः मम देशस्य आर्थिकवृद्धिं सक्रियरूपेण प्रवर्धयिष्यति।
एकः वाहन-मार्ग-मेघ-एकीकरण-आपूर्तिकर्ता पत्रकारैः सह अवदत् यत् उद्योगे मार्ग-अन्त-उपकरणानाम् वर्तमान-निर्माण-व्ययः प्रतिकिलोमीटर् प्रायः १० लक्षतः २० लक्ष-युआन् यावत् अस्ति इति अपेक्षा अस्ति यत् यथा यथा स्केलः वर्धते तथा तथा व्यय-कमीकरणस्य स्थानं वर्तते . यदि प्रतिकिलोमीटर् मार्ग-अन्त-उपकरणानाम् निर्माण-व्ययः ५,००,००० युआन्-पर्यन्तं न्यूनीकरोति तर्हि राष्ट्रियराजमार्ग-पुनर्निर्माणस्य व्ययः अपि २.७ खरब-युआन्-रूप्यकाणि भविष्यति
विशालबाजार-अपेक्षाभिः, नित्यं सर्वकारीय-नीतिभिः च आनयितस्य आशावादस्य मध्यं "वाहन-मार्ग-मेघ-एकीकरणम्" तथा च रोबोटाक्सी च अस्मिन् वर्षे जुलै-मासात् आरभ्य सर्वाधिकं उष्णविषयाः अभवन्, तथा च तत्सम्बद्धाः अवधारणा-भण्डाराः सीमां यावत् वर्धमानाः सन्ति
"समग्रस्य उद्योगस्य समग्रविकासात् वाहन-मार्ग-मेघ-एकीकरणं बुद्धिमान् परिवहन-प्रणालीनां स्वायत्त-वाहन-प्रौद्योगिक्याः च भविष्यस्य विकासे महत्त्वपूर्णा प्रवृत्तिः अस्ति। अस्य मूलं वाहनानां क्षमतानां गहन-एकीकरणद्वारा परिवहन-व्यवस्थायाः साक्षात्कारः अस्ति, सड़क आधारभूतसंरचना तथा क्लाउड् डाटा सेन्टर दक्षता, सुरक्षा, खुफियास्तरं च महत्त्वपूर्णतया सुधारितम् अस्ति।
अनेकाः समस्याः समाधानं कर्तव्याः
यद्यपि दृष्टिः सुन्दरी अस्ति तथापि चेलु मेघस्य वर्तमानसम्बन्धः अद्यापि बहवः तान्त्रिकसमस्याः सम्मुखीभवन्ति ये अद्यापि न अतिक्रान्ताः।
"तकनीकीस्तरस्य अद्यापि बहवः विषयाः सन्ति येषां अन्वेषणं कार्यान्वयनञ्च निरन्तरं करणीयम्, यथा नेटवर्क्, कम्प्यूटिङ्ग् पावर, एल्गोरिदम्, मानकम् इत्यादयः।"
२०१८ तमे वर्षे चीनदेशे अनेके स्वायत्तवाहनचालनस्टार्टअपाः आसन्, यत्र वाहन-मार्गसहकार्यप्रौद्योगिक्याः निगमविशेषता आसीत् networks) in China ) function products can realise functions like partial blind spot prediction and speed guidance on some pilot road sections.
परन्तु तस्मिन् समये ५जी-जालम् अद्यापि लोकप्रियं नासीत्, ४जी-जालस्य महती विलम्बः आसीत्, येन मार्गपरीक्षण-एककानां कृते वाहनानां बुद्धिमान् चालन-आदि-प्रणालीनां प्रभावी समर्थनं दातुं कठिनं जातम् अधुना 5G-जालम् अधिकं लोकप्रियं जातम्, परन्तु विलम्बता, विश्वसनीयता इत्यादिषु सुधारः अद्यापि उद्योगस्य अपेक्षाभ्यः दूरम् अस्ति ।
"4G युगस्य तुलने 5G इत्यस्य विलम्बता, अभिगमसङ्ख्या इत्यादीनां दृष्ट्या महती उन्नतिः अभवत्, परन्तु 'आदर्श' इत्यस्मात् अद्यापि किञ्चित् अन्तरं वर्तते। एतत् वक्तुं शक्यते यत् एतत् केवलं 'विण्डो पेपर' इत्यस्य स्तरः एव अस्ति।" ." मशरूम ऑटो लिङ्क् उपाध्यक्षः लु बिन् अवदत्।
वु डोंगशेङ्ग इत्यस्य मतं यत् सायकलबुद्धेः तुलने वाहन-मार्ग-मेघस्य एकीकरणाय वाहनानां, मार्गपार्श्वे आधारभूतसंरचनायाः, मेघस्य च जालपुटस्य साकारीकरणाय उच्चविश्वसनीयता, न्यूनविलम्बता, विस्तृतसंपर्कः च युक्तस्य शक्तिशालिनः जालस्य आवश्यकता भवति provide अनुप्रयोगपरिदृश्येषु संजालयुक्तकार्यस्य त्रयः भिन्नाः स्तराः आच्छादयितुं आवश्यकाः सन्ति: सहकारिणी पूर्वचेतावनी, सहकारिसहायकवाहनचालनम्, तथा च सहकारिणी स्वायत्तवाहनचालनम् विभिन्नकार्यस्य संजालस्य कृते भिन्नाः आवश्यकताः भविष्यन्ति।
अस्मिन् सन्दर्भे, C-V2X इत्यस्य तकनीकी आधाररूपेण उपयोगेन, ततः संचालकानाम् अथवा अन्येषां समर्पितानां संजालानां (यथा LTE-V2X, NR - V2X, 4G, 5G, 6G, उपग्रहः तथा ETC 2.0 तथा अन्यसञ्चारप्रौद्योगिकीः) वाहनं, मार्गं, मेघं च एकीकृत्य विश्वसनीयं बहु-मोड-जालं निर्मातुं, यत् एतादृशस्य सहकारि-पूर्वचेतावनी, सहकारि-सहायता-वाहनचालनस्य, सहकार्यं च उत्तमं समर्थनं कर्तुं शक्नोति तथा च सहकार्यं कर्तुं शक्नोति विभिन्नसञ्चारप्रौद्योगिकीनां मध्ये निर्बाधस्विचिंग् तथा कुशलसहकार्यं प्राप्तुं स्वायत्तवाहनचालनस्य भिन्नाः आवश्यकताः।
परन्तु वर्तमान समये अस्य जालस्य निर्माणं परिपूर्णं नास्ति, अतः तान्त्रिकसङ्गतिः, संजालस्य अनुकूलनं, प्रणालीसमायोजनं च इत्यादीनां बहुविधकठिनतानां निवारणस्य आवश्यकता वर्तते
"समयविलम्बस्य अतिरिक्तं एल्गोरिदम् अपि कठिनता अस्ति। यद्यपि मार्गपरीक्षायाः संवेदन-एककं वाहनाय अन्ध-बिन्दु-सूचनाः दातुं शक्नोति तथापि सम्प्रति कोऽपि मानकं सूत्रं च नास्ति। किं मार्ग-परीक्षण-एककेन आँकडानां संसाधनं कर्तव्यं तथा च प्रत्यक्षतया परिणामान् वाहनं प्रेषयति? L4 Robotaxi इत्यस्मै मार्गपरीक्षण-एककेन प्रदत्तं आँकडा-समर्थनं अद्यापि तुल्यकालिकरूपेण सीमितम् अस्ति ।
तकनीकीदृष्ट्या मार्गपरीक्षण-एककं प्रत्यक्षतया वाहनं प्रति विडियो, चित्राणि अन्ये च आँकडानि प्रसारयति, तथा च प्रत्येकस्य कम्पनीयाः बुद्धिमान् वाहनचालनप्रौद्योगिकीसमाधानं कथं करोति इति सुसंगतं नास्ति वाहनः तत् प्राप्त्वा आँकडानां संसाधनं करोति तर्हि समस्याः भविष्यन्ति;यदि मार्गपरीक्षण-एककस्य स्वकीया गणनाशक्तिः एल्गोरिदम् च भवति यत् दत्तांशं संसाधितुं वाहनं प्रति प्रसारयितुं च शक्नोति, तर्हि एतेन गणनाशक्ति-एल्गोरिदम् इत्यस्य अधिकानि आवश्यकतानि अग्रे स्थापयिष्यन्ति मार्गपरीक्षण-एककम् ।
वू डोङ्गशेङ्गः पत्रकारैः सह उक्तवान् यत् सायकलबुद्धिः वा वाहन-मार्ग-मेघ-एकीकरणं वा, तदर्थं कम्प्यूटिंग-शक्तेः समर्थनस्य आवश्यकता वर्तते, टर्मिनल्, एज, क्लाउड् च, तथैव कम्प्यूटिङ्ग्-शक्तिः उचित-नियोजनस्य च उत्तम-अन्वेषणम् आवश्यकम् अस्ति अस्य कम्प्यूटिंगशक्तिजालस्य वितरणं गणनाशक्तिजालं च समन्वयः एकतः वाहनानां, परिवहनस्य, नगरानां च विशिष्टगणनाशक्तिआवश्यकतान् पूरयितुं शक्नोति, अपरतः च, उत्तमसमर्थनार्थं गणनाशक्तिसंसाधनानाम् अपव्ययः परिहरितुं शक्नोति वाहनस्य, मार्गस्य, मेघस्य च एकीकरणस्य समग्र-उद्योगस्य विकासः ।
तदतिरिक्तं वाहन-मार्ग-मेघ-एकीकरणं वाहनानां, मार्गाणां, मेघानां, जालस्य, मानचित्रस्य, सुरक्षायाः च समन्वितविकासे बलं ददाति, यत्र सहकारिणी पूर्वचेतावनी, सहकारिणीवाहनसहायता, सहकारिणी स्वायत्तवाहनचालनम् इत्यादीनां संजालयुक्तानां अनुप्रयोगानाम् विभिन्नस्तरं कवरं करोति व्यापक एल्गोरिदम् कार्याणि विश्वसनीयप्रदर्शनं च सह विश्वसनीयाः एल्गोरिदम् तथा प्रोटोकॉल-ढेराः कारकम्पनीभ्यः, स्मार्टपरिवहनप्रयोक्तृभ्यः, परिवहनप्रबन्धकेभ्यः च विश्वसनीयव्यापारसमर्थनं प्रदास्यन्ति वु डोङ्गशेङ्ग इत्यस्य मतं यत् एल्गोरिदम् क्षमतायाः दृष्ट्या उद्योगे निरन्तरं सुधारस्य आवश्यकता वर्तते ।
बुद्धिमान् परिवहनव्यवस्थासु संवेदनशीलदत्तांशस्य बृहत् परिमाणं संग्रहणं संचरणं च भवति यत् आँकडानां सुरक्षां गोपनीयतां च कथं सुनिश्चितं कर्तव्यं तत् समाधानं कर्तुं तात्कालिकसमस्या अभवत्। एकदा आँकडा लीक् अथवा अवैधरूपेण उपयोगः भवति तदा तस्य व्यक्तिगतगोपनीयतायां जनसुरक्षायां च गम्भीरः प्रभावः भविष्यति। एतदर्थं संग्रहणं, संचरणं, उपयोगं च समये आँकडानां सुरक्षां अनुपालनं च सुनिश्चित्य आँकडासुरक्षाप्रबन्धनव्यवस्थायाः स्थापना, सुधारः च आवश्यकः ।
वाणिज्यिकप्रतिरूपस्य स्थापनायाः आवश्यकता वर्तते
वाहन-मार्ग-मेघ-एकीकरण-परियोजनायाः सॉफ्टवेयर-प्रचालन-प्रणाल्याः समस्यायाः अपि सामना करणीयः, यस्य समर्थनार्थं विशालस्य आँकडा-प्रतिरूपस्य आवश्यकता वर्तते । बीजिंग-नगरस्य वाहन-मेघ-एकीकरणस्य पायलट्-प्रयोगं उदाहरणरूपेण गृह्यताम् अस्मिन् समये ७,३५० चौराहाः प्रशस्ताः भविष्यन्ति, सेवां प्राप्यमाणानां वाहनानां संख्या च ४० लक्ष-अधिकं भविष्यति ।
तान्त्रिकबाधानां अतिरिक्तं येषां निवारणं अद्यापि करणीयम्, वाहन-मार्ग-मेघ-एकीकरणं क्षेत्रेषु असङ्गत-मानकानां, अस्पष्ट-व्यापारीकरण-संभावनाः इत्यादीनां समस्यानां सामनां करोति
"यद्यपि बुद्धिमान् सम्बद्धकारानाम् आन्तरिक-उद्योग-मानकाः विश्वस्य अग्रणीः सन्ति तथापि तेषु अद्यापि अधिकं सुधारस्य आवश्यकता वर्तते, विशेषतः वाहन-मार्ग-मेघ-एकीकरणस्य परितः, यथा सुरक्षा-मानकाः, परीक्षण-सत्यापन-मानकाः इत्यादयः। सर्वे प्रदेशाः प्रचारं कुर्वन्ति local समूहस्य मानकानि उद्योगस्य च मानकानि, परन्तु अस्माकं क्षेत्रेषु मानकानां एकीकरणं, परस्परसंयोजनं, परस्परं मान्यता च कथं प्राप्तुं शक्यते इति अपि अतीव महत्त्वपूर्णम् अस्ति” इति वु डोङ्गशेङ्गः अवदत्।
परिवहनक्षेत्रे सशक्तं स्थानीयप्रबन्धनं भवति, क्षेत्राणां मध्ये आँकडासाझेदारी पूर्णं कर्तुं च केचन बाधाः सन्ति । आधारभूतसंरचनानिर्माणेन प्राप्तानां दत्तांशस्य गुणवत्ता वा सटीकता वा पर्याप्तं नास्ति, स्मार्टवाहनानां उपयोगाय च न उपलब्धं भवेत् । परन्तु पूर्वस्य पायलट्-परियोजनानां निर्माण-मानकाः एकरूपाः न आसन्, भिन्न-भिन्न-प्रदेशेषु वाहनानां कृते भिन्नाः क्षमताः प्रदत्ताः आसन् ।
Pony.ai China इत्यस्य जनसम्पर्कस्य प्रमुखः Dai Dunfeng इत्यनेन पत्रकारैः उक्तं यत् व्यावहारिकप्रयोगेषु उत्तमं परिणामं प्राप्तुं चेलु क्लाउड् प्रणाल्याः वास्तविकसमये सटीकं च यातायातप्रकाशं प्राप्तुं यातायातसूचनाः च प्राप्तुं केषाञ्चन विशेषयातायातजालस्य अपि प्रवेशस्य आवश्यकता वर्तते सर्वोत्तमदक्षतां यातायातस्य सहायतां कुर्वन्ति।
व्यावसायिकप्रतिरूपस्य दृष्ट्या उद्योगे बहवः जनाः सूचितवन्तः यत् यद्यपि चेलु क्लाउड् इत्यस्य उत्तमदृष्टिः अस्ति तथापि चेलु क्लाउड् एकीकृतपरियोजनायाः वर्तमानलाभप्रतिरूपं अद्यापि स्पष्टं नास्ति यत् कथं स्थायिलाभप्रतिरूपं निर्माय दीर्घकालीनसञ्चालनं प्राप्तुं शक्यते तथा च परियोजनायाः विकासः?एषः विषयः यस्य गहनतया अन्वेषणं उद्योगेन करणीयम्।
"चेलु क्लाउड् नेटवर्क् इत्यस्य वर्तमाननिर्माणम् अद्यापि अनिर्णयितम् अस्ति यत् एतत् सामाजिकजनसेवानां कृते आधारभूतसंरचनायाः रूपेण वर्गीकृतम् अस्ति वा व्यावसायिकसञ्चालनगुणयुक्ता सुविधारूपेण वा।"
सः अवदत् यत् उद्योगेन अद्यापि अधिकान् उपयोक्तारः अन्वेष्टव्याः, अधिकानि परिदृश्यानि अन्वेष्टव्यानि येन निवेशः, प्रतिफलनं च अधिकं व्यय-प्रभावी भवति। "स्केल अप करणस्य अनन्तरं व्ययः न्यूनीभवति, अतः एतौ वक्रौ अन्ते लङ्घयिष्यतः, यत् भविष्यस्य वाहनचालनस्य अनुरूपं अधिकं भविष्यति।"
संवाददाता ज्ञातवान् यत् वाहन-मार्ग-मेघ-एकीकरणस्य वर्तमान-निधि-स्रोताः मुख्यतया त्रयाणां प्रमुख-स्रोतानां कृते आगच्छन्ति: राष्ट्रिय-स्तरीय-वित्तीय-समर्थनम्, स्थानीय-वित्तीय-मेलनम्, तथा च निगम-स्वयं-उचित-निधिः परन्तु विशिष्टलाभप्रतिरूपस्य विषये अद्यापि उद्योगः अन्वेषणं कुर्वन् अस्ति।
"वाहन-मार्ग-मेघ-एकीकरण-परियोजना वस्तुतः सर्वकारेण निवेशिता नूतना आधारभूत-संरचना-परियोजना अस्ति, या अन्ततः स्वायत्त-वाहनचालनस्य सेवां प्रदास्यति। व्यावसायिक-प्रतिरूपस्य दृष्ट्या प्रारम्भिकपदे हार्डवेयर-उपकरणानाम् इत्यादीनां आधारभूतसंरचनानां मूल्यं भवति उच्चं, यत् सर्वकारेण साझां भवति तथा च क्रमेण बी-पक्षे आवंटितं भवति अन्ततः यदा प्रत्येकः उपयोक्ता उत्पादस्य उपयोगं करोति तदा व्ययः महत्त्वपूर्णतया न्यूनीभवति" इति एमओयू-संस्थायाः उपाध्यक्षः लु बिन् अवदत्।
बीजिंगनगरे वाहन-मार्ग-मेघ-एकीकरण-परियोजनां उदाहरणरूपेण गृहीत्वा अस्याः परियोजनायाः निर्माण-वित्तपोषणस्य स्रोतः "सरकारीनिवेशः + राज्यस्वामित्वयुक्तैः उद्यमैः स्वयमेव उत्थापितः" अस्ति, यस्मिन् ७०% सर्वकारेण निवेशितः, ३०% च निवेशितः अस्ति राज्यस्वामित्वयुक्तैः उद्यमैः स्वयमेव पालिताः। उद्योगस्य मतं यत् सर्वकारीयवित्तपोषणं भागं ग्रहीतुं अधिकसामाजिकपुञ्जस्य लाभं ग्रहीतुं शक्नोति।
लु बिन् इत्यस्य मतं यत् वाहन-मार्ग-मेघ-एकीकरणं पूर्वं प्रौद्योगिकी-प्रदर्शनात् बृहत्-परिमाणस्य निर्माणस्य चरणं प्रति गतं, २०२६ तमः वर्षः व्यापार-प्रतिरूप-स्वीकारस्य समयः भविष्यति व्यावसायिकप्रतिरूपदृष्ट्या वाहन-मार्ग-मेघ-एकीकरण-परियोजनायाः माध्यमेन एकत्रितं आँकडा कार-कम्पनीभ्यः विक्रीयते, येन ते आँकडा-सेवानां कृते भुक्तिं कर्तुं शक्नुवन्ति, अन्ततः कार-कम्पनयः उपभोक्तृभ्यः तत् विक्रीयन्ते
परन्तु सदस्यता-आधारिताः अथवा भुगतान-आधारिताः बुद्धिमान् वाहनचालन-सहायता-प्रणालीः अद्यापि लोकप्रियाः न सन्ति , Leapmotor इत्यादिभिः केचन उत्पादाः मानकरूपेण उच्चस्तरीयवाहनसहायताप्रणालीभिः सुसज्जिताः सन्ति, तथा च व्ययः वाहनमूल्ये समाविष्टः अस्ति तथापि चालनसहायताप्रणालीनां वर्तमानसॉफ्टवेयर-हार्डवेयरव्ययः अद्यापि कुलस्य "बृहत् भागः" भवति वाहनव्ययः, तथा च कारकम्पनीनां अतिरिक्तस्य आवश्यकता भवति वाहन-मार्गसहकार्यदत्तांशक्रयणार्थं व्ययस्य व्ययम् अथवा वाहनमूल्यं वर्धयन्तु।
परन्तु "McKinsey China Automotive Consumer Insights 2024" इत्यनेन सूचितं यत् मूल्ययुद्धानां प्रभावेण यद्यपि चीनीयग्राहकानाम् स्मार्टड्राइविंग् इत्यस्य स्वीकारः वर्धमानः अस्ति तथापि स्मार्टड्राइविंग् इत्यस्य मूल्यं दातुं तेषां इच्छायां न्यूनता अभवत्
सम्पूर्णे कार-मार्ग-मेघ-सहकार्य-प्रणाल्यां कार-कम्पनयः केवलं प्रतिभागिषु अन्यतमाः सन्ति .
गुआंगझौ उद्योगस्य सूचनाप्रौद्योगिक्याः च ब्यूरो चीनव्यापारसमाचाराय अवदत् यत् वाहनस्य, मार्गस्य, मेघस्य च एकीकृतनिर्माणस्य प्रचारकाले सर्वाधिकं कठिनता अस्ति यत् एकीकृतवाहनस्य, मार्गस्य, मेघस्य च कृते बन्दं व्यावसायिकं पाशं कथं निर्मातव्यम् इति of the profit model of integrated vehicle, road, and cloud construction is still unclear बीमासेवासु स्थित्वा प्रासंगिकयातायातकानूनप्रवर्तनविभागेभ्यः आँकडासेवाः प्रदातुं, सह वाहन-मार्ग-मेघ-एकीकरणार्थं नूतनानां अनुप्रयोगपरिदृश्यानां अन्वेषणस्य तत्काल आवश्यकता वर्तते उद्यमाः समाजस्य सर्वेषु क्षेत्रेषु च। तदतिरिक्तं वाहन-मार्ग-मेघ-एकीकृत-प्रणाल्यां व्यक्तिगत-वाहन-दत्तांशस्य बृहत् परिमाणं समावेशितम् अस्ति विधानस्य दृष्ट्या वाहनस्य, मार्गस्य, मेघस्य च एकीकृतनिर्माणस्य रक्षणं कथं करणीयम् इति अपि महती आव्हानं भविष्यति।
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया