समाचारं

Tencent Weibao इत्यस्य Qi Xianhui: उपयोक्तृसेवानां गुणवत्तां कार्यक्षमतां च सुधारयितुम् दावानिपटानसेवायाः कृते "त्रीणि चरणानि"

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकबाजार-अर्थव्यवस्थायाः मूलभूतसंस्थागतव्यवस्थारूपेण आर्थिकविकासस्य प्रवर्धनार्थं, जनानां आजीविकायाः ​​सुरक्षां सुधारयितुम्, साधारणसमृद्धौ योगदानं दातुं च बीमा एकं शक्तिशाली साधनम् अस्ति सुधारस्य गभीरतायाः "पञ्च प्रमुखवित्तीयलेखानां" निर्णयनिर्माणस्य परिनियोजनस्य च विमोचनेन सह बीमाउद्योगेन उच्चगुणवत्तायुक्तविकासस्य ऐतिहासिकावकाशानां आरम्भः कृतः, गतिः, स्केलः च अनुसरणं कृत्वा मूल्ये केन्द्रीकरणं यावत् परिवर्तनं त्वरितुं आरब्धम् तथा कार्यक्षमता। अस्मिन् क्रमे बीमाउद्योगस्य आपूर्तिशृङ्खलायाः उपरिभागं अधः च संयोजयन् "संयोजकः" इति नाम्ना बीमामध्यस्थैः नूतनयुगे स्वस्य मूल्यं कथं स्थापयितव्यम्?
सद्यः आयोजिते "2024 बीमामध्यस्थ उच्चगुणवत्ताविकासमञ्चे" Tencent WeSure अन्तर्जालबीमा एजेन्सी मञ्चस्य प्रतिनिधित्वं कृतवान् तथा च समस्यानिराकरणविचारानाम् विस्तारं कृतवान्: WeSure एकं साधन-आधारितं मञ्चं निर्मातुं प्रतिबद्धः अस्ति यत् उपयोक्तृभ्यः बीमासमस्यानां समाधानं कर्तुं साहाय्यं कर्तुं शक्नोति, तथा च उपयोक्तृमूल्याधारितं वयं बीमामध्यस्थसेवानां गुणवत्तां सुधारयितुम् समस्यानां समाधानं कृत्वा उपयोक्तृभ्यः मूल्यं दद्मः तथा च उद्योगस्य उच्चगुणवत्तायुक्तविकासे योगदानं दद्मः। दावानां दृष्ट्या Tencent WeSure इत्यस्य दावासेवाविभागस्य वरिष्ठनिदेशकस्य Qi Xianhui इत्यस्य मते WeSure इत्यस्य “दावासहायकेन” सेवां प्राप्तानां ग्राहकानाम् संख्या ८.५९ मिलियनं अतिक्रान्तवती, क्षतिपूर्तिराशिः च ५.२ अरबं अतिक्रान्तवती अस्ति
बीमामञ्चस्य लाभं पूर्णं क्रीडां दत्त्वा बीमासेवासाधनं भवतु
सम्प्रति बीमा-उद्योगेन परिवर्तनस्य विकासस्य च नूतनं चरणं प्रारब्धम् अस्ति । वित्तीयपरिवेक्षणप्रशासनस्य राज्यप्रशासनस्य निदेशकः ली युन्जे इत्यनेन लुजियाजुई मञ्चे सूचितं यत् सुधारं गभीरं कर्तुं बीमाउद्योगस्य उच्चगुणवत्तायुक्तविकासाय चालकशक्तिं वर्धयितुं च बीमाउद्योगस्य पालनार्थं प्रवर्धनं आवश्यकम् अभिप्रायात्मकविकासः, विशेषतासञ्चालनं परिष्कृतप्रबन्धनं च डिजिटलरूपान्तरणं त्वरयितुं तथा च संचालनं प्रबन्धनं च दक्षतां सुदृढं कर्तुं, गारण्टीसेवासु सुधारं कर्तुं, आपूर्ति-माङ्गस्य च उत्तम-मेलनं प्रवर्धयितुं; बीमामध्यस्थाः बीमाआपूर्तिपक्षस्य उपयोक्तृपक्षस्य च संयोजकाः सन्ति अस्मिन् सन्दर्भे सेवानवीनीकरणस्य महती सम्भावना अस्ति ।
Tencent इत्यस्य वित्तीयक्षेत्रस्य महत्त्वपूर्णभागत्वेन Tencent WeSure अन्तर्जालबीमायाः प्रकृतौ आधारितं भवति, WeChat इत्यस्य पारिस्थितिकसंसाधनसम्पत्त्याः लाभं गृहीत्वा, उद्योगस्य सेवागुणवत्तां सुधारयितुम्, नूतनान् समस्यानिराकरणविचारानपि समाधानं च प्रदातुं प्रयतते Tencent WeInsurance एकं बीमासेवासाधनं भवितुम् आशास्ति, अर्थात् योजनायाः गारण्टीयाश्च, क्रयणस्य विन्यासस्य च, समस्यानिराकरणस्य च त्रीणि प्रमुखानि दिशानि कवरयितुं उच्चगुणवत्तायुक्तानां सेवानां उपयोगं कर्तुं, बीमाआपूर्तिपक्षस्य अपस्ट्रीम-डाउनस्ट्रीम-एकीकरणं, दातुं च मञ्चस्य मूल्यं यावत् पूर्णं क्रीडा।
व्यावसायिकव्यवहारे Tencent WeSure इत्यनेन "बीमासहायकः" पूर्णप्रक्रियासेवासमाधानं प्रारब्धम्, यस्मिन् त्रीणि डिजिटलसेवामैट्रिक्साः सन्ति: "योजनासहायकः", "दावासहायकः" तथा च "दावासहायकः अस्य आन्तरिकबीमाविश्वकोशः, बीमायोजना" अस्ति , अनेकाः कार्यात्मकाः मॉड्यूलाः, यथा सामाजिकसुरक्षाजाँचः, जोखिममूल्यांकनम्, मम बीमानीतिः च, उपयोक्तृणां बीमाक्रयणस्य पूर्वं, तस्य समये, ततः परं च त्रयाणां लिङ्कानां माध्यमेन चालयन्ति ते उपयोक्तृभ्यः "किं क्रेतव्यम्" इत्यादीनां वेदनाबिन्दून् समीचीनतया समाधानं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति which to buy" तथा "how to compensate", प्रभावीरूपेण उद्योगे दीर्घकालीनसमस्यानां न्यूनीकरणं भवति। दीर्घकालीनबीमाविनियोगचक्रं, बीमाक्रयणे कठिनता, असुरक्षितबीमादावानां च समस्याः सन्ति।
वस्तुतः, Tencent WeSure, एकं बीमासेवासाधनरूपेण, न केवलं बीमा-उद्योगस्य आपूर्ति-माङ्ग-समस्यानां समाधानं कर्तुं साहाय्यं करोति, अपितु बीमा-उद्योगस्य परिवर्तने अपि च व्यापक-दृष्ट्या "डिजिटल-बीमा"-पर्यन्तं उन्नयनं कर्तुं सक्रिय-भूमिकां निर्वहति, एतादृशी as continuously enriching digital service tools , सम्पूर्णे सेवाप्रक्रियायां नवीनतां प्रवर्धयितुं प्रौद्योगिकी-नवाचारस्य उपयोगेन, Tencent-प्रणाल्याः तथा WeChat-पारिस्थितिकीतन्त्रस्य उपरि निर्भरं कृत्वा, लागत-प्रभावी समावेशी बीमा अधिकव्यापकरूपेण भवितुम् अर्हति तथा कुशलतया लचीलानां रोजगारकर्मचारिणां, नवीननागरिकाणां, "एकस्थानबीमा" च पातितम्।
"मनःशान्तियुक्तं क्षतिपूर्तिः" इत्यस्मात् आरभ्य पूर्णक्षतिपूर्तिपर्यन्तं "दावासहायकः" क्षतिपूर्तिराशिं ५.२ अर्बं अतिक्रमितुं साहाय्यं कृतवान्
ग्राहकविश्वासस्य योग्यं दावानिपटानप्रतिरूपं बीमायाः मूल्यस्य सर्वाधिकं सहजं प्रतिबिम्बं भवति, तथा च बीमामध्यस्थानां मूल्यवर्धनस्य प्रसारस्य च महत्त्वपूर्णा दिशा अपि भवति प्रारम्भात् एव Tencent WeInsurance सदैव बीमादावेषु केन्द्रितः अस्ति एकतः दावानां निस्तारणमार्गे दावानां सेवानां लम्बवत् अनुवर्तनं कृतवान् अस्ति, अपरतः बीमायाः नवीनतायाः माध्यमेन तथा मॉडल्स्, एतेन बीमादावानां प्राथमिकता कृता अस्ति क्षतिपूर्तिः, WeChat त्वरितक्षतिपूर्तिः, ततः पूर्णदावानिपटानम्, दावानिपटनस्य मूल्यं क्षैतिजरूपेण विस्तारयति। ऊर्ध्वाधर-क्षैतिज-विधिनाम् संयोजनेन वयं दावा-सेवा-मानकानां उच्चस्तरं निरन्तरं प्रहारयिष्यामः |
Qi Xianhui इत्यनेन उक्तं यत् अस्माभिः ज्ञातं यत् येषां विषयेषु उपयोक्तारः अधिकतया चिन्तिताः सन्ति ते दावाः सेवाविषयाश्च सन्ति, अतः वयं Tencent WeSure मञ्चस्य मूलभूतं दीर्घकालीनक्षमता च दावान् निर्मितवन्तः। वर्तमान समये वयं WeChat ग्राहकानाम् अ-WeChat ग्राहकानाञ्च कृते "Micro Insurance claims to innovative claims to full claims" इति सेवासाधनप्रणालीं निर्मितवन्तः।
२०२२ तमे वर्षे Tencent WeSure इत्यनेन "WeSure Heart Compensation" इति सेवा आरब्धा सेवाप्रक्रियायाः कालखण्डे "सरलपारदर्शिता, पूर्णसहचरता" इति अवधारणायाः पालनम् अस्ति तथा च "निवेशात्" "बीमा"पर्यन्तं सम्पूर्णं प्रक्रियां पूर्णतया उद्घाटयति बीमाक्रयणात् पूर्वं, दायित्वविश्लेषणस्य, प्रक्रियामार्गदर्शनस्य, दावानां निपटानपूर्वसूचनायाः च माध्यमेन, उपयोक्तारः क्रयणकाले, लोकप्रियप्रश्नानां उत्तराणां च माध्यमेन तथा च प्रकरणव्याख्यानां माध्यमेन मनसि शान्तिपूर्वकं क्रेतुं शक्नुवन्ति; बहु-चैनल-दावा-रिपोर्टिंग-प्रतिरूपस्य माध्यमेन, दावा-निपटनस्य गतिं सुधारयितुम्, तथा च दावा-सामग्री-अपलोड-करणादि-विषयेषु एक-एक-ग्राहक-सेवा-सहायतां प्रदातुं, येन उपयोक्तारः निपटनस्य अनन्तरं मनःशान्तिं कर्तुं शक्नुवन्ति, मैनुअल्-सहायतां च उपयोक्तारः सुचारुरूपेण दावान् कर्तुं शक्नुवन्ति इति विवादसहायतासेवाः प्रदत्ताः सन्ति । अधुना यावत् Tencent Wei Insurance इत्यस्य "Anxin Compensation" इत्यनेन व्यक्तिगतबीमा, वाहनबीमा, सम्पत्तिबीमा इत्यादीनां बहुविधबीमाप्रकारानाम् ऑनलाइनदावानां निपटनं कवरं कृतम् अस्ति, यत् 8.59 मिलियनतः अधिकानां उपयोक्तृणां सेवां करोति, यत्र 98%, तथा ५.२ अब्जाधिकं सञ्चितक्षतिपूर्तिराशिः ।
२०२३ तमे वर्षे Tencent WeSure इत्यनेन "WeSure Compensation" इति सेवाप्रणालीं उन्नयनं निरन्तरं कृतम्, तथा च WeChat Pay तथा बीमाकम्पनीभिः सह मिलित्वा "WeChat Quick Compensation" इति सेवा आरब्धा व्यावसायिकव्यवहारे, उपयोक्ता चिकित्साव्ययस्य भुक्तिं कर्तुं WeChat इत्यस्य उपयोगं कृत्वा, भुक्तिपृष्ठे "दावानिपटने गच्छतु" इति प्रॉम्प्ट् दृश्यते, उपयोक्ता दावानिपटानसम्बद्धपृष्ठे कूर्दितुं क्लिक् कर्तुं शक्नोति WeChat Quick Claim इत्यस्य महत्त्वं न केवलं उपयोक्तृभ्यः न्यूनतमदावानां अनुभवं आनयितुं, अपितु बीमाउद्योगस्य "जनाः दावान् अन्विषन्ति" इत्यस्मात् "दावाः जनान् अन्विषन्ति" इति परिवर्तनस्य साक्षात्कारं कर्तुं अपि अस्ति, येन बीमा उद्योगः निष्क्रियतः निष्क्रियं प्रति गन्तुं शक्नोति in one fell swoop दावानां निपटनं सक्रियदावानिराकरणस्य नूतनं चरणं प्राप्तवान् अस्ति। अधुना यावत् WeChat त्वरितक्षतिपूर्तिकार्यं देशे सर्वत्र १०,००० तः अधिकानि सार्वजनिकचिकित्सासंस्थानि २७ प्रान्तीयक्षेत्राणि च आच्छादितवान् अस्ति;
सम्प्रति, Tencent इत्यस्य WeInsurance दावा प्रणाली द्रुतगत्या पूर्णदावानिपटनस्य दिशि गच्छति, अर्थात् WeInsurance उपयोक्तृभ्यः दावानिपटानसेवाः प्रदातुं अतिरिक्तं व्यक्तिगतबीमा, सम्पत्तिबीमा, वाहनबीमा इत्यादीनां उत्पादानाम् पूर्णश्रेणीं कवरं करोति, तदतिरिक्तं क्रमेण अपि प्रदास्यति WeChat इत्यस्य उपयोगं कुर्वतां तथा च बीमासेवां क्रीतवन्तः उपयोक्तृभ्यः दावानां निपटनसेवाः, Tencent WeSure इत्यस्य “Claims Service Express” इत्यस्य लाभं अधिकसुलभतया कुशलतया च ग्रहीतुं सहायार्थं एकीकृतं रिपोर्टिंग् पोर्टल् उद्घाट्य। वर्तमान समये Tencent WeSure पूर्णदावानिपटानार्थं ३० तः अधिकैः बीमाकम्पनीभिः सह सम्बद्धः अस्ति, WeSure उपयोक्तृणां कृते १००% सम्पर्कं प्राप्तवान्, तथा च दावासेवा पोर्टल् प्रविष्टानां गैर-WeSure उपयोक्तृणां अनुपातः ९२% यावत् अभवत्
बीमा उद्योगः अर्थव्यवस्थायाः "आघात अवशोषकः" समाजस्य "स्थिरीकरणकर्ता" च अस्ति, तथैव जनानां सुखदजीवनस्य "गिट्टीशिला" अस्ति मूल्यं एव अग्रे गन्तुं मार्गः अस्ति । भविष्यस्य प्रतीक्षां कुर्वन्, बीमामध्यस्थानां डिजिटलीकरणे अग्रणीः मार्गनिर्माता च इति नाम्ना, Tencent WeSure एकं बीमासेवासाधनरूपेण स्वस्य गुणानाम् उपयोगं निरन्तरं करिष्यति, "हिताय प्रौद्योगिकी, जनानां कृते बीमा" इति स्वस्य मूल-अभिप्रायस्य पालनं करिष्यति, तथा च बीमा उद्योगस्य स्वस्थविकासे योगदानं ददति।
प्रतिवेदन/प्रतिक्रिया