समाचारं

C919 यूरोपदेशं प्रविशति, तत्र शुभसमाचारः अस्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य स्वदेशीयरूपेण निर्मितस्य बृहत् विमानस्य C919 इत्यस्य अन्तर्राष्ट्रीयविमानयोग्यताप्रमाणीकरणाय "सकारात्मकप्रतिक्रिया" प्राप्यते। हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य अनुसारं ८ दिनाङ्के, विषये परिचितानाम् उद्धृत्य, यूरोपीयसङ्घस्य नियामकसंस्थाभिः गतमासे शङ्घाईनगरे C919 यात्रीविमानस्य स्थले प्रमाणीकरणनिरीक्षणस्य अनन्तरं प्रासंगिकाः चीनीयनागरिकविमानसंस्थाः अधिकं आशावादीः सन्ति यत्... C919 यात्रीविमानाः २०२५ तमे वर्षे यूरोपीयसङ्घस्य प्रमाणपत्रं प्राप्नुयुः । "यूरोपीयसङ्घस्य विमानसुरक्षासंस्थायाः (ईएएसए) प्रतिनिधिमण्डलेन सकारात्मकप्रतिक्रियाः दत्ताः" इति विषये परिचितः व्यक्तिः अवदत् ।
रिपोर्ट्-अनुसारं ईएएसए-तकनीकिभिः कृतस्य अस्य स्थलगतप्रमाणीकरणनिरीक्षणस्य केन्द्रबिन्दुः C919 D-स्तरीयस्य उड्डयन-सिमुलेटरस्य संचालनं मूल्याङ्कनं च अस्ति उड्डयनस्य, अवरोहणस्य, विभिन्नानां आपत्कालीनस्थितीनां च यथार्थरूपेण प्रतिकृतिं कर्तुं वास्तविककाकपिट्-उपकरणानाम् उपयोगेन डी-स्तरीय-उड्डयन-अनुकरणकर्तृणां निर्माणं भवति २०२३ तमे वर्षे COMAC द्वारा विमोचितस्य निगमघोषणानुसारं C919 सिमुलेटरः विमानस्य वास्तविककाकपिटस्य पूर्णाकारं प्रतिकृतिं करोति, दृश्यप्रभावेषु महत्त्वपूर्णं सुधारं करोति, पायलटस्य क्षैतिजदृष्टिक्षेत्रस्य विस्तारं करोति, तथा च विभिन्नानां उड्डयनघटनानां अधिकसटीकरूपेण अनुकरणं कर्तुं गतिप्रभावं योजयति
ईएएसए इत्यस्य C919 इत्यस्य स्थले प्रमाणीकरणनिरीक्षणं अनुपालनप्रदर्शनस्य भागः अस्ति । ईएएसए प्रमाणीकरणप्रक्रियाणां कुलम् ४ दौराः सन्ति अनुपालनप्रदर्शनं प्रक्रियायाः तृतीयः चरणः महत्त्वपूर्णः प्रमाणीकरणचरणः च अस्ति । मध्ये विमाननिर्मातृभिः अवश्यमेव प्रदर्शयितव्यं यत् तेषां उत्पादाः संरचना, इञ्जिन, नियन्त्रणप्रणाली, विद्युत्प्रणाल्याः, उड्डयनप्रदर्शनस्य च विषये नियामकानाम् आवश्यकतानां अनुपालनं कुर्वन्ति
स्थले प्रमाणीकरणनिरीक्षणस्य समये ईएएसए-प्रतिनिधिः अपि निकटनिरीक्षणार्थं सी९१९ विमाने आरुह्य । दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यनेन उक्तं यत् अस्मिन् वर्षे मार्चमासस्य अनन्तरं यूरोपीयसङ्घस्य तकनीकिभिः C919 इत्यस्य द्वितीयं स्थलनिरीक्षणं कृतम्, तेषां काकपिट्-केबिनयोः निरीक्षणं कृतम्, चीनस्य नागरिकविमाननप्रशासनस्य प्रतिनिधिभिः सह विशिष्टविवरणानां विषये चर्चा कृता च। उपर्युक्तः विषये परिचितः व्यक्तिः अवदत् यत् – “ते (ईएएसए-प्रतिनिधिः) तीक्ष्णदृष्टिभिः अनेकविवरणानां विषये पृष्टवन्तः, आन्तरिकविमानसेवासु C919 इत्यस्य व्यावसायिकसञ्चालने विशेषं ध्यानं दत्तवन्तः” इति
समाचारानुसारं चीनस्य नागरिकविमाननप्रशासनस्य अधिकारिणः एतत् निरीक्षणं "सफलता" इति उक्तवन्तः, चीनीयविमानानाम् अवगमने तेषां डिजाइनस्य निर्माणस्य च विषये यूरोपीयसङ्घस्य नियामकसंस्थानां कृते अपरं पदं चिह्नितवान्। अस्मिन् विषये परिचिताः जनाः दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्मै अवदन् यत् २०२५ तमे वर्षे यूरोपीयसङ्घस्य प्रमाणीकरणं प्राप्तुं सम्भावना अधुना अधिका आशावादी दृश्यते।
परन्तु यूरोपीयसङ्घस्य नियामकाः स्वस्य जुलैमासस्य मूल्याङ्कने C919 इत्यस्य परीक्षणविमानयानानि न समाविष्टवन्तः । अस्मिन् विषये विषये परिचिताः जनाः अवदन् यत् परीक्षणविमानयानम् अस्मिन् वर्षे अन्ते वा आगामिवर्षस्य आरम्भे वा भवितुम् अर्हति।
चीनेन स्वतन्त्रतया विकसितं व्यावसायिकसञ्चालनं च प्रथमं घरेलुनिर्मितं बृहत् विमानं इति नाम्ना ईएएसए प्रमाणीकरणं प्राप्तुं C919 इत्यस्य विदेशं गन्तुं दूरगामी महत्त्वम् अस्ति ब्रिटिशप्रसारणनिगमेन (BBC) उक्तं यत् C919 इत्यनेन एकगलियारे मुख्यरेखाविमानेषु बोइङ्ग्, एयरबस् इत्येतयोः एकाधिकारः भङ्गः कृतः । समाचारानुसारं कोमाक् इत्यनेन २०१९ तमे वर्षे प्रथमवारं ईएएसए प्रमाणीकरणार्थम् आवेदनं कृतम्, तथा च सी९१९ इत्यनेन २०२३ तमे वर्षे मेमासे प्रथमं वाणिज्यिकयात्रीविमानं सम्पन्नम् ।तस्य घरेलुमार्गस्य उद्घाटनेन प्रमाणीकरणप्रक्रिया अधिका त्वरिता अभवत्
"बोइङ्ग्, एयरबस् विमानयोः सम्मुखे चीनदेशः आत्मनिर्भरतायाः एकं पदं समीपे अस्ति" इति लैटिन अमेरिकन न्यूज एजेन्सी इत्यनेन ज्ञापितं यत् चीनदेशस्य बहवः विमानसेवाः C919 इत्यस्मै "जैतूनशाखा" विस्तारितवन्तः। जापानस्य "निक्केई एशिया" इति प्रतिवेदनानुसारम् अस्मिन् वर्षे फरवरीमासे सिङ्गापुर-वायुप्रदर्शने यदा C919-इत्येतत् प्रारम्भं जातम् तदा अतीव लोकप्रियम् आसीत् सप्त वर्षाणि ।
"दक्षिण चाइना मॉर्निंग पोस्ट्" इत्यनेन उक्तं यत् ईएएसए प्रमाणीकरणं प्राप्तुं C919 इत्यस्य वैश्विकप्रभावस्य विस्तारार्थं योजनायाः भागः एव अस्ति तथा च मध्यपूर्वे इन्डोनेशियायाः एयर एशिया तथा ब्रुनेई एयरलाइन्स् "संभाव्यक्रेतारः" इति मन्यन्ते। के C919. ईएएसए प्रमाणीकरणं प्राप्तुं न केवलं C919 इत्यस्य प्रतिष्ठायाः विस्तारः भविष्यति, अपितु विदेशीयक्रेतृणां कृते तस्य आकर्षणं वर्धयिष्यति।
निक्केई एशिया इत्यस्य अनुसारं बहवः यूरोपीय-अमेरिका-विमानसंस्थाः अपि C919-विमानस्य विषये प्रबलरुचिं प्रदर्शितवन्तः । मीडियानां मतं यत् निरन्तरस्वतन्त्रनवीनीकरणेन, रणनीतिकनियोजनेन, कूटनीतिकप्रयत्नैः च C919 इत्यस्य वैश्विकयात्रीविमानविपण्ये विस्तारस्य प्रतिस्पर्धा अस्ति यद्यपि शीघ्रमेव यूरोपे उत्तर अमेरिकायां वा उड्डयनस्य सम्भावना नास्ति तथापि अद्यापि सहकार्यस्य अवसराः सन्ति
लेखकः वाङ्ग यी तथा सन यिजिया
स्रोतः - ग्लोबल टाइम्स्
प्रतिवेदन/प्रतिक्रिया